Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

दिनप (dinapa)

 
Spoken Sanskrit English

दिनप

-

dinapa

-

Masculine

-

regent

of

a

week-day

Monier Williams Cologne English

दिन—प

masculine gender.

the

regent

of

a

week-day,

āryabhaṭa

iii,

16.

Apte Hindi Hindi

दिनपः

पुंलिङ्गम्

दिनम्-

पः

-

सूर्य

Shabdartha Kaustubha Kannada

दिनप

पदविभागः

पुल्लिङ्गः

कन्नडार्थः

ಸೂರ್ಯ

निष्पत्तिः

पा

(

रक्षणे

)

-

"कः"

(

३-२-३

)

व्युत्पत्तिः

दिनं

पाति

दिनप

पदविभागः

पुल्लिङ्गः

कन्नडार्थः

ವಾರಾಧಿಪತಿಯಾದ

ಸೂರ್ಯ

ಮೊದಲಾದ

ಗ್ರಹ

दिनप

पदविभागः

पुल्लिङ्गः

कन्नडार्थः

ಅರ್ಕವೃಕ್ಷ

/ಎಕ್ಕದ

ಗಿಡ

L R Vaidya English

dina-pa

{%

m.

%}

the

sun.

Bhutasankhya Sanskrit

१२,

अर्क,

आदित्य,

इन,

उष्णांशु,

गण,

चक्र,

तपन,

तरणि,

तिग्मांशु,

तीक्ष्णांशु,

दिनकर,

दिननाथ,

दिनप,

दिनमणि,

दिनेश,

दिवाकर,

द्युमणि,

नर,

नृ,

ना,

पतङ्ग,

पूषन्,

प्रद्योतन,

भगण,

भानु,

भानुमत्,

भास्कर,

मण्डल,

मार्तण्ड,

मास,

मित्र,

मिहिर,

रवि,

राशि,

विवस्वत्,

व्यय,

शङ्कु,

सवितृ,

सूर्य,

हंस

Vachaspatyam Sanskrit

दिनप

पुंलिङ्गम्

दिनं

पाति

पा--क

सूर्ये

हारा०

अर्कवृक्षे३

सूर्य्यादिषु

वारेषु

“दिनाव्दमासहोराणामधिपा

नसमाः

कुतः”

इति

मयस्य

प्रश्ने

“मन्दादधः

क्रमेणस्युश्चतुर्था

दिवसाधिपाः

वर्षाधिपतयस्तद्वत्

तृतीयाश्चप्रकीर्त्तिताः”

सू०

सि०

“शनेः

सकाशादधः

क्रमेणचतुर्थसङ्क्याका

ग्रहा

दिनाधिपतयो

वारेश्वरा

भवन्ति

यथाशनिरविचन्द्रभौमबुधगुरुशुक्रा

इति

तत्क्रमः”

रङ्ग०“सूतकानां

परिच्छेदो

दिनमासाव्दपास्तथा

मध्यम-ग्रहभुक्तिस्तु

सावनेनैव

गृह्यते”

सू०

सि०