Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

दिधक्षकः-क्षिका (didhakSakaH-kSikA)

 
KridantaRupaMala Sanskrit

1

{@“दह

भस्मीकरणे”@}

2

दाहकः-हिका,

दाहकः-हिका,

3

दिधक्षकः-क्षिका,

4

दन्दहकः-दंदहकः-हिका

5

दग्धा-दग्ध्री,

दाहयिता-त्री,

दिधक्षिता-त्री,

दन्दहिता-त्री

दहन्-न्ती,

दाहयन्-न्ती,

दिधक्षन्-न्ती,

6

दिधक्षयन्

7

--

8

धक्ष्यन्-न्ती-ती,

दाहयिष्यन्-न्ती-ती,

दिधक्षिष्यन्-न्ती-ती

--

व्यतिदहमानः,

दाहयमानः,

--

दन्दह्यमानः

व्यतिधक्ष्यमाणः,

दाहयिष्यमाणः,

--

दन्दहिष्यमाणः

9

प्रधकू-प्रधगू-प्रदहौ-प्रदहः

--

--

--

दग्धम्-दग्धः-दग्धवान्,

दाहितः,

दिधक्षितः,

दन्दहितः-तवान्

10

दहनः,

11

परिदाही,

दाहः,

दिधक्षुः,

दन्दहः

दग्धव्यम्,

दाहयितव्यम्,

दिधक्षितव्यम्,

दन्दहितव्यम्

दहनीयम्,

12

दहेलिमः,

दाहनीयम्,

दिधक्षणीयम्,

दन्दहनीयम्

13

दाह्यम्,

दाह्यम्,

दिधक्ष्यम्,

दन्दह्यम्

ईषद्दहः-दुर्दहः-सुदहः

--

--

--

दह्यमानः,

दाह्यमानः,

दिधक्ष्यमाणः,

दन्दह्यमानः

दाहः,

14

निदाघः

15

-अवदाघः,

दाहः,

दिधक्षः,

दन्दहः

दग्धुम्,

दाहयितुम्,

दिधक्षितुम्,

दन्दहितुम्

दग्धिः,

दाहना,

दिधक्षा,

दन्दहा

दहनम्,

दाहनम्,

दिधक्षणम्,

दन्दहनम्

दग्ध्वा,

दाहयित्वा,

दिधक्षित्वा,

दन्दहित्वा

प्रदह्य,

प्रदाह्य,

प्रदिधक्ष्य,

प्रदन्दह्य

दाहम्

२,

दग्ध्वा

२,

दाहम्

२,

दाहयित्वा

२,

दिधक्षम्

२,

दिधक्षित्वा

२,

दन्दहम्

दन्दहित्वा

16

इत्यादिना

रक्प्रत्ययः।

दह्रः

=

अग्निः

सूर्यो

वा।

]

]

दह्रः।

प्रासङ्गिक्यः

01

(

८२९

)

02

(

१-भ्वादिः-९९१।

सक।

अनि।

पर।

)

03

[

[

१।

‘दादेर्धातोर्घः’

(

८-२-३२

)

इति

हकारस्य

घत्वे,

‘एकाचो

बशो

भष्

झषन्तस्य

स्ध्वोः’

(

८-२-३७

)

इति

भष्भावेन

दकारस्य

धकारे,

‘खरि

च’

(

८-४-५५

)

इति

चर्त्वे,

षत्वे

च,

दिधक्षकः

इति

रूपम्।

एवं

सन्नन्ते

सर्वत्र

ज्ञेयम्।

]

]

04

[

[

२।

‘लुपसदचरजपजभदहदशगॄभ्यो

भावगर्हायाम्’

(

३-१-२४

)

इति

यङ्

भावगर्हायाम्।

‘जपजभदहदशभञ्जपशां

च’

(

७-४-८६

)

इति

अभ्यासस्य

नुगागमः।

‘स

पदान्तवद्

वाच्यः’

(

वा।

७-४-८५

)

इति

पदान्तवद्भावेन,

‘वा

पदान्तस्य’।

(

८-४-५९

)

इति

परसवर्णविकल्पः।

एवं

यङन्ते

सर्वत्र

ज्ञेयम्।

]

]

05

[

[

३।

तृचि,

घत्वधत्वजश्त्वानि

भवन्ति।

एवमेव

तव्यदादिष्वपि

प्रक्रियोह्या।

]

]

06

[

[

४।

सन्नन्ताण्णिचि

शतरि

रूपमेवम्।

‘स्याच्छुद्धा

प्रकृतिर्ण्यन्ता

सन्नन्ता

णिचि

सन्परा।

यङन्ता

यङ्लुगन्ता

नातोऽन्या

निष्प्रयोजना।।’

इति

क्षीरस्वाम्युक्तमिह

ध्येयम्।

]

]

07

[

[

आ।

‘तं

सुस्थयन्तः

सचिवा

नरेन्द्रं

दिधक्षयन्तः

समुदूहुरारात्।’

भ।

का।

३।

३३।

]

]

08

[

[

५।

घत्वचर्त्वभष्भावषत्वेषु

रूपमेवम्।

]

]

09

[

[

६।

क्विपि,

घत्वभष्भावचर्त्वजश्त्वेषु

रूपमेवम्।

]

]

10

[

[

७।

नन्द्यादेः

(

३-१-१३४

)

आकृतिगणत्वात्

कर्तरि

ल्युः।

दहनः

=

अग्निः।

]

]

11

[

[

८।

‘सम्पृचानुरुधाङ्यमाङ्यसपरिसृसंसृजपरिदेविसंज्वरपरिक्षिपपरिरटपरिवदपरिदह--’

(

३-२-१४२

)

इत्यादिना

तच्छीलादिषु

कर्तृषु

घिनुण्प्रत्ययो

भवति।

]

]

12

[

[

९।

‘केलिमर

उपसंख्यानम्’

(

वा।

३-१-९६

)

इति

भावकर्मणोः

केलिमर्

प्रत्ययः।

]

]

13

[

पृष्ठम्०७३१+

२८

]

14

[

[

१।

नितरां

दहतीति

निदाघः।

घञि,

न्यङ्क्वादिषु

(

७-३-५३

)

‘संज्ञायां

मेघनि-

दाघावदाघार्घाः’

(

ग।

सू।

७-३-५३

)

इति

वचनात्

कुत्वम्।

निदाघः

=

ग्रीष्मः।

अवदाघः

=

भक्ष्यविशेषः।

असंज्ञायां

तु

निदाहः,

अवदाहः

इत्येव

भवति।

]

]

15

[

[

आ।

‘कृत्वा

कृत्यं

दशनांशुगौरं

कृष्णं

ययौ

दैत्यनिदाघमेघम्।।’

धा।

का।

२।

४०।

]

]

16

[

[

२।

‘स्फायितञ्चि--’

[

द।

उ।

८।

३१

]