Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

दाहिका (dAhikA)

 
Shabdartha Kaustubha Kannada

दाहिका

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ದಹಿಸುವ

/ಸುಡುವ

निष्पत्तिः

स्त्रियां

"टाप्"(

४-१-४

)

L R Vaidya English

dAhaka

{%

(

I

)

a.

(

f.

हिका

)

%}

1.

Burning,

kindling

2.

incendiary,

inflammatory.

Kridanta Forms Sanskrit

दह्

(

द॒हँ꣡

भस्मीकरणे

-

भ्वादिः

-

अनिट्

)

ल्युट् →

दहनम्

अनीयर् →

दहनीयः

-

दहनीया

ण्वुल् →

दाहकः

-

दाहिका

तुमुँन् →

दग्धुम्

तव्य →

दग्धव्यः

-

दग्धव्या

तृच् →

दग्धा

-

दग्ध्री

क्त्वा →

दग्ध्वा

ल्यप् →

प्रदह्य

क्तवतुँ →

दग्धवान्

-

दग्धवती

क्त →

दग्धः

-

दग्धा

शतृँ →

दहन्

-

दहन्ती