Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

दाहक (dAhaka)

 
Shabda Sagara English

दाहक

Masculine, Feminine, Neuter

(

-कः-का-कं

)

1.

Burning,

inflammatory.

3.

Cauterising,

caus-

tic.

Masculine.

(

-कः

)

A

plant,

(

Plumbago

zeylanica.

)

Etymology

दह्

to

burn,

and

ण्वुल्

Affix.

Capeller Eng English

दाहक

feminine

°हिका

burning,

setting

on

fire.

Yates English

दाहक

(

कः-का-कं

)

a.

Burning.

Masculine.

Plumbago

zeylanica.

Spoken Sanskrit English

दाहक

dAhaka

Adjective

burning

दाहक

dAhaka

Adjective

setting

on

fire

दाहक

dAhaka

Masculine

Ceylon

Leadwort

plant

[

Plumbago

zeylanica

-

Bot.

]

दाहक

dAhaka

Masculine

burner

दाहक

dAhaka

Masculine

burner

दग्धृ

dagdhR

Masculine

burner

of

चूर्णकार

cUrNakAra

Masculine

lime-burner

अगारदाहिन्

agAradAhin

Masculine

house-burner

शवदाहक

zavadAhaka

Masculine

corpses-burner

शवदाहिन्

zavadAhin

Masculine

corpses-burner

स्मरदहन

smaradahana

Masculine

burner

of

kAma

अङ्गारकारिन्

aGgArakArin

Masculine

charcoal-burner

अङ्गारकृत्

aGgArakRt

Masculine

charcoal-burner

आङ्गारिक

AGgArika

Masculine

charcoal-burner

लङ्कादाहिन्

laGkAdAhin

Masculine

burner

of

laGkA

तपताम्पति

tapatAmpati

Masculine

chief

of

burners

मदनदहन

madanadahana

Masculine

kAmadeva's

burner

or

consumer

Wilson English

दाहक

Masculine, Feminine, Neuter

(

-कः-का-कं

)

Burning,

inflammatory.

2

Cauterising,

caustic.

Masculine.

(

-कः

)

A

plant,

(

Plumbago

zeylanica.

)

Etymology

दह

to

burn,

ण्वुल्

Affix.

Apte English

दाहक

[

dāhaka

],

Adjective.

(

-हिका

Feminine.

)

[

दह्-ण्वुल

]

Burning,

kindling

यथाग्निर्दारुणो

दाह्याद्दाहको$न्यः

प्रकाशकः

Bhágavata (Bombay).

11.1.8.

Incendiary,

inflammatory.

Cauterizing.

कः

Fire

The

Chitraka

plant.

Apte 1890 English

दाहक

a.

(

हिका

f.

)

[

दह्-ण्वुल्

]

1

Burning,

kindling.

2

Incendiary,

inflammatory.

3

Cauterizing.

कः

1

Fire.

2

The

Citraka

plant.

Monier Williams Cologne English

दा°हक

mf(

)n.

burning,

setting

on

fire,

yājñavalkya

ii,

282

bhāgavata-purāṇa

xi,

10,

8

दा°हक

masculine gender.

Plumbago

Zeylanica.

Monier Williams 1872 English

दाहक,

अस्,

इका,

अम्,

burning,

kindling,

setting

on

fire

causing

heat

or

combustion

incendiary,

inflammatory

cauterizing,

caustic

(

अस्

),

m.

the

plant

Plumbago

Zeylanica

(

=

चित्रक

=

रक्त-चि-

त्रक

).

Macdonell English

दाहक

dāha-ka,

Adjective.

(

ikā

)

burning,

setting

on

🞄fire.

Benfey English

दाहक

दाहक,

i.

e.

दह्

+

अक,

Adjective.

,

Feminine.

हिका,

Setting

on

fire,

an

incendiary,

Yājñ.

2,

282.

Apte Hindi Hindi

दाहक

वि*

-

दह्

+

ण्वुल्

"जलाने

वाला,

सुलगाने

वाला"

दाहक

वि*

-

दह्

+

ण्वुल्

"आग

लगाने

वाला,

दहनशील"

दाहक

वि*

-

दह्

+

ण्वुल्

दागने

वाला

दाहकः

पुंलिङ्गम्

-

-

आग

Shabdartha Kaustubha Kannada

दाहक

पदविभागः

पुल्लिङ्गः

कन्नडार्थः

ಅಗ್ನಿ

/ಬೆಂಕಿ

निष्पत्तिः

दह

(

भस्मीकरणे

)

-

कर्त०

"ण्वुल्"

(

३-१-१३३

)

व्युत्पत्तिः

दहति

दाहक

पदविभागः

पुल्लिङ्गः

कन्नडार्थः

ಚಿತ್ರ

ಮೂಲದ

ಗಿಡ

दाहक

पदविभागः

विशेष्यनिघ्नम्

कन्नडार्थः

ದಹಿಸುವ

/ಸುಡುವ

L R Vaidya English

dAhaka

{%

(

I

)

a.

(

f.

हिका

)

%}

1.

Burning,

kindling

2.

incendiary,

inflammatory.

dAhaka

{%

(

II

)

m.

%}

Fire.

Kridanta Forms Sanskrit

दह्

(

द॒हँ꣡

भस्मीकरणे

-

भ्वादिः

-

अनिट्

)

ल्युट् →

दहनम्

अनीयर् →

दहनीयः

-

दहनीया

ण्वुल् →

दाहकः

-

दाहिका

तुमुँन् →

दग्धुम्

तव्य →

दग्धव्यः

-

दग्धव्या

तृच् →

दग्धा

-

दग्ध्री

क्त्वा →

दग्ध्वा

ल्यप् →

प्रदह्य

क्तवतुँ →

दग्धवान्

-

दग्धवती

क्त →

दग्धः

-

दग्धा

शतृँ →

दहन्

-

दहन्ती

Wordnet Sanskrit

Synonyms

दाहक

(Adjective)

यः

स्वयं

दहति

दाहयति

च।

"सोडियम

इति

एकं

दाहकं

रसायनम्

अस्ति।"

Kalpadruma Sanskrit

दाहकः,

पुंलिङ्गम्

(

दहतीति

दह

+

ण्वुल्

)

चित्रकः

।रक्तचित्रकः

इति

राजनिर्घण्टः

दाह-कर्त्तरि,

त्रि

(

यथा,

याज्ञवल्क्ये

२८५

।“क्षेत्रवेश्मवनग्रामविवीतखलदाहकाः

।राजपत्नाभिगामी

दग्धव्यास्तु

कटाग्निना

”उष्णगुणः

यथा,

राजनिर्घण्टे

।“काञ्जिकं

दधितैलन्तु

वलीपलितनाशनम्

।दाहकं

गात्रशैथिल्यं

बल्यं

सन्तर्पणं

परम्

)

Vachaspatyam Sanskrit

दाहक

त्रीषु लिङ्गेषु

दहति

दह--ण्वुल

दाहकर्त्तरि

“क्षेत्रवेश्मवनग्रामविवीतखलदाहकः”

याज्ञ०

स्त्रियां

ङीपि

अतइत्वम्

दाहिका

“शक्तिर्यथाग्नौ

खलु

दाहिका

स्थिता”ब्रह्म०

वै०

पुंलिङ्गम्

वह्नौ

पुंलिङ्गम्

चित्रके

वृक्षे

रक्तचित्रकवृक्षेपु०

राजनि०

वह्नौ

दाहिका

शक्तिरतिरिक्तेति

मीमां-सकाः

तन्मतं

अनुमानचिन्तामणौ

अतिरिक्तशक्तिवाद-निरासे

उत्थाप्य

दूषितं

प्रसङ्गादत्र

दिङ्मात्रं

दर्श्यते

यथा“स्यादेतत्

ईश्वरवत्

कार्य्येणैव

शक्तिरप्यनुमीयते

तथाहि

यादृशादेव

करानलसंयोगाद्दाहो

जायते

तादृशा-देव

सति

प्रतिबन्धके

जायते

अतो

यदभावात्

कार्या-भावस्तद्वह्न्यादावम्युपेय

तेन

विना

तदभावात्

यत्तद्भा-वानुपपत्तेर्व्यतिरेकमुखेन

शक्तिसिद्धिः

चादृष्टवैगुण्यंदृष्टसाङ्गुण्ये

तदभावात्

तस्य

तदर्थत्वात्

अन्यथा

दृढदण्ड-द्वन्द्वमपि

चक्रं

भ्राम्येत

अथादृष्टविलम्बादपि

विलम्बोयथा

बन्ध्यास्त्रीप्रयोगे,

परमाणुकर्मणि,

अध्ययनतुल्यत्वेएकत्र

फलतारतम्यमिति

चेन्न

अदृष्टविलम्बे

हि

तन्ना-शानुत्पादौ

मण्यपसारणानुपदं

दाहाभावप्रसङ्गात्

।किञ्च

नियमतो

मणिसद्भावे

कार्याभावस्तदभावे

कार्य्य-मिति

दृष्टत्वात्

मण्याद्यभाव

एव

कारणम्

अन्यथा

क-दाचित्

मण्याद्यभावेऽपि

तदभावान्न

कार्यं

स्यात्

बन्ध्यासंप्रयोगे

तु

दृष्टव्यभिचाराददृष्टविलम्बादेव

विलम्बः

।अदृष्टञ्च

क्वचित्

साक्षाज्जनकम्

अन्यथा

परम्परया

हेतुरपि

स्यात्

समप्रज्ञयोः

समञ्च

निरपवादमभ्य-स्यतोरेकप्रगल्भते

नापर

इति

दृश्यते

सर्वोत्पत्ति-मतामदृष्टं

निमित्तं

कारणम्

अगम्यागमनसाध्ये

सुखेतदभावात्

तद्विनाऽधर्मात्

सुखं

स्यात्

धर्मात्

एतेनसुगम्यागमनादुत्पाद्यं

सुखमप्युक्तं

तथा

चागम्यागमन-कारणत्वेन

धर्मः

श्येनापूर्ववन्निषिद्धफलकत्वेनान-र्थत्वात्

दाहप्रतिकूलादृष्टादेव

तदभाव

इति

चेन्नतस्योत्तेजकाभावसहितमण्यजन्यत्व

तत्र

दाहार्थिनोऽ-प्रवृत्तिप्रसङ्गात्

तज्जन्यत्वे

ततस्तदुत्पादकादेव

दाहाभावइति

नियमस्यादृष्टेन

प्रथमोपस्थितीपजीव्यत्वाच्च

पति-बन्धकाभावहेतुत्वस्य

तेनाभ्युपगमात्

अदृष्टात्

शौचाचम-नादेश्च

साधारणस्यात्राप्यन्वयः

स्यात्

अशुचेरेव

तदुत्-पत्तौ,

शौच

सति

तदभावापत्तेः

प्रतिपक्षसन्निधापकस्यतत्त्वे,

अदृष्टे

सति

मण्यप्रयोगेऽपि

दाहानापत्तिः

अग्रि-मकाल

एव

सन्निधिदर्शनेन

तदसिद्ध्यभावात्

अस्तुतर्ह्युत्तेजकाभावसहकृतप्रतिबन्धकाभावस्यान्वयव्यतिरेका-भ्यां

हेतुत्वम्

एवं

केवलोत्तेजकसद्भावे

उभयसत्त्ये

उ-भयाभावे

विशिष्टाभावोऽनुमितोहेतुः

प्रतिबन्धकत्वञ्चकारणीभूताभावप्रतियोगित्वं

तच्च

मण्याद्यभावत्वेन,

नतु

पतिबन्धकाभावत्वेनेति

नान्योन्याश्रयः

एवं

प्रति-बन्धकत्वाभिमतमण्यादीनामभावकूट्

एव

कारणं

तेनसणिसद्भावे

मण्याद्यभावेऽपि

कार्यम्

अनतिरि-क्ताभाववादिमते

व्यवहारार्थं

तत्स्थानाभिषिक्तस्य

हे-तुत्वम्

चाभावी

कारणं,

भाववद्ग्राहकतौल्यात्

।दृष्टञ्च

कुड्यसंयोगाभावस्य

गतौ,

अनुपलम्भस्याभाववि-ज्ञाने,

विहिताकरणस्य

प्रत्यवाये,

निर्दोषत्वस्य

वेदप्रा-माण्ये

जनकत्वमिति

प्राञ्चः

मैवं

विशिष्टं

हि

ना-र्थान्तरं

येन

तदभावोऽनुगतः

स्यात्

किन्तु

विशेषणविशे-ष्यसम्बन्धा

इति

तेषां

प्रत्येकाभावस्य

हेतुत्वे

क्वचित्

विशे-षणस्याभावः

क्वचित्

मण्यभावः

क्वचिदुभयं

कारणमितिव्यभिचारान्नैकमपि

हेतुः

स्यात्

स्यादेतत्

प्रतियोगिभे-दादिव

प्रतियोगितावच्छेदकविशेषणभेदेऽप्यभावो

भिद्यतेअन्यथा

पृथिव्यां

प्रत्येकरूपाभावेऽवगतेऽपि

वायौ

रूप-संशयो

स्यात्

एवञ्च

यथा

केवलदण्डसद्भावे,

द-ण्डपुरुषसद्भावे,

द्वयाभावे

विशेषणविशेष्योभयाभाव-प्रयुक्तः

केवलपुरुषाभावोऽबाधितानुगतव्यवहारबलात्प्रतीतिसिद्धः

तथा

विशेष्यस्य

प्रतिबन्धकस्याभावे

विशेषण-स्योत्तेजकाभावस्याभावे

द्वयाभावे

केवलप्रतिबन्धका-भावो

विशेष्यविशेषणोभयाभावव्यापकोऽनुगत

एव

दाह-कारणमस्तु

अथ

विशेषणाद्यभावादेव

केवलपुरुषा-भावव्यवहार

एकशक्तिमत्त्वादिति

चेन्न

अनुगतव्यव-हारस्यानुगतज्ञानसाध्यत्वात्

शक्तेश्चातीन्द्रियत्वात्

।अथोत्तेजकप्रयोगकाले

मणेः

कोऽभावः?

तावत्प्राग्ध्वंसाभावतु

तयोः

प्रतियोगिसमानकालत्वात्

चश्यामोऽयमासीदित्यत्र

यथा

श्यामध्वंसप्रयुक्तश्यामघ-टत्वेन

पक्वघटस्य

ध्वंसएव,

तथोत्तेजकाभावध्वंसप्रयुक्तउत्तेजकाभावत्वेन

मणिध्वंस

एवेति

वाच्यं

ध्वंसस्या-नन्तत्वे

उत्तेजकापनयेऽपि

दाहप्रसङ्गाभावात्

नाप्यत्य-न्ताभावः,

तस्य

कादाचित्कत्वाभावादिति

चेत्

यथादण्डोपनयापनयदशायां

केवलपुरुषाभाव

उत्पादवि-नाशवान्

अबाधितकेवलपुरुषाभावतदभावव्यवहारयो-रुपपादयितुमन्यथाऽशक्यत्वात्

तथोत्तेजकोपनयापनय-शृङ्खलायां

प्रतिबन्धकाभावोऽपि

तथैव

स्वीकरणीयः

तु-ल्य

न्यायत्वात्

यदि

संसर्गाभावत्रयवैधर्म्यात्तत्रनान्तर्भवति

तदा

तुरीय

एव

संसर्गाभावोऽस्तु

हिकॢप्तविशेषबाधे

सामान्यबाधो,

विशेषान्तरमादायापि

तस्यसम्भवात्

अन्यथा

कॢप्तानादिसंसर्गाभाववैधर्म्येण

ध्वं-सीऽपि

सिद्ध्येत्

व्यवहारानुपपत्तिश्च

तुल्यैब

सीऽय-मस्माकं

सगोत्रकलहो

तु

शक्तिवादः

अस्तु

वाध्वंसएवासौ

संसर्गाभावविभागे

जन्याभावत्वेन

ध्वंसस्यविभजनात्

चैवं

विनाशवत्त्वेन

प्रागभाव

एव

सःपरिभाषाया

अपर्यनुयोज्यत्वात्

यद्वाऽत्यन्ताभाव

प-वासौ

तस्य

नित्यत्वेऽपि

कादाचित्कप्रतीतिकार्य्यानु-दयौ

प्रत्यासत्तिकादाचित्कत्वात्

प्रत्यासत्तिश्च

विशेषणाभावो

विशेष्याभाव

उभयाभावश्च

तथैव

विशिष्टात्यन्ता-भावसत्त्वादिति

तन्न

यदि

प्रतीतविशेषणावच्छेदेनविद्यमानस्यैव

विशेषस्य

ध्वंसः

स्यात्

तदा

क्षणरूपाती-तविशेषणावच्छिन्नत्वेनं

प्रतिक्षणं

घटस्य

विनाशः

स्यात्इति

क्षणभङ्गापत्तिः

विद्यमानस्य

विनष्टत्वे

चाप्रतीतेःशिखा

विनष्टा

पुरुषो

विनष्ट

इति

विपरीताबाधितप्रत्ययाच्च

विशेषणाभावेऽपि

विशेष्यध्वंसः

श्यामोऽ-यमासीत्

पुरुष

इत्यादौ

सविशेषणे

इति

न्यायेन

विशे-ष्यवति

श्यामकैवल्यध्वंस

एव

प्रतीयते

ध्वंसस्य

ध्व-सानुपपत्तेः

विद्यमानस्य

ध्वंसः

एतेनोत्तेजकस-द्भावे

सत्युत्तेजकाभावविशिष्टमणेरुत्पन्नध्वंसस्य

उत्तेज-कापनयसमये

ध्वंसो

जातोऽध्वस्तश्च

सः

कारणमिति

नविफल

उत्तेजकापनय

इत्यपास्तं,

विद्यमानध्वंसस्य

ध्वसाभावात्

ध्वंसान्यः

संसर्गाभावो

विशिष्टाभावइति

वाच्यम्

उत्पन्नाभावस्य

विशिष्टप्रत्ययहेतुतयाततोऽपि

विद्यमानस्य

विनष्टत्वप्रत्ययापत्तेः

नापि

वि-शिष्टाभावोऽत्यन्ताभावः

तथा

हि

एव

क्वचित्विशेष-णाभावसहितः

क्वचिद्विशेष्याभावसहितो

दाहकारण-मिति

अननुगमस्तदवस्थ

एव

विशेषणविशेष्याभावयोःप्रत्यासत्तिव्यवच्छेदकानुगतधर्माभावात्

अथ

विशिष्ट-विरोधित्व

विशेषणविशेष्याभावयोरनुगतं

तदवच्छेद-कमस्ति

तयोश्च

सत्त्व

एव

विशिष्टात्यन्तामावसत्त्वादितिचेत्तर्हि

विशिष्टविरोधित्वेनानुगतेन

तयोरेव

विशिष्टा-भावत्येन

दाहव्यवहारादौ

जनकत्वमस्तु

कृतं

तदुप-जीविनातिरिक्तविशिष्टाभावेन

अथोत्तेजककाले

विद्य-मानात्यन्ताभावानुवृत्तावप्युत्तेजकापनये

उत्तेजकाभाव-व्यक्तिर्या

जाता

तदवच्छिन्नमणेरभावो

तत्रेति

तदान

कार्योदयः

तत्तदुत्तेजकाभावविशिष्टमणेरभावकूटस्यजनकत्वादिति

चेन्न

तत्तदुत्तेजकाभावानामननुगतत्वे-नानुगतविशिष्टाभावव्यवहारानुपपत्तेः

उत्तेजकाभावत्वे-नानुगमेऽतिप्रसङ्गः

अथ

विशेष्यविशेषणाभावयोर्वि-शिष्टविरोधित्वमनुगतं

कारणतावच्छेदकं

यत्र

तदन्य-तराभावस्तत्र

विशिष्टं

यत्र

विशिष्टं

तत्र

तयोर-भाव

इति

सहानवस्थाननियमस्य

विरोधस्यानुभवसिद्ध-त्वादिति

चेन्न

सहानवस्थाननियमो

परस्परविरह-रूपतया

विशेषणविशेष्याभावस्य

प्रत्येकं

विशिष्टाभाव-तया

तत्प्रत्येकाभावाभावस्य

विशिष्टत्वापत्तेः

तथा

चविशेष्यविशेषणयोः

प्रत्येकं

विशिष्टत्वापत्तेः

तदभावस्यतत्त्वात्

चोभयाभाव

उभयविशिष्ट

एवं

ह्यभावद्वयंविशिष्टाभावो

तु

प्रत्येकभावरूप

इति

प्रत्येकाभावा-द्विशिष्टव्यवहारो

स्यात्

नापि

परस्परविरहव्या-यत्वं

तदाक्षेपकत्वं

वा

विशेषणविशेष्याभावस्य

विशिष्टा-भावत्वेन

तदव्याप्यत्वात्

तदनाक्षेपकत्वाच्च

अमेदे

तयी-रभावात्

एतेनान्यदपि

विशिष्टव्यवहारविरोधित्वा-दिनानुगतत्वमपास्तं

केनाप्यनुगतेन

विशेषणविशेष्या-भावस्य

विशिष्टाभावत्वे

प्रत्येकाभावस्य

विशिष्टाभावत्वेनतदव्याप्यत्वात्

तदनाक्षेपकत्वाच्च

अभेदे

तयोरभावात्

।विशेषणविशेष्यान्यतरमात्रस्य

विशिष्टत्वापत्तेः

तदभावा-भावस्य

तत्त्वादित्युक्तत्वात्

तस्माद्विशेयणविशेष्याभावोविशेषणावच्छिन्नविशेष्याभावो

विशिष्टाभाव

इति

।“अत्रोच्यते

विशेषणविशेष्ययोः

सम्बन्धाद्विशिष्ट-व्यवहार

इति

तयोः

सम्बन्धाभावाद्विशिष्टाभावव्यवहारइति

घटतदभावव्यवहाराविव

घटसत्त्वासत्त्वाभ्याम्

नहि

तयोरसम्बन्धे

विशिष्टव्यवहारः

तदभावेसति

विशिष्टाभावव्यवहारः

यस्य

यत्र

सम्बन्धःस

एव

तत्र

तस्य

वैशिष्ट्यम्

सम्बन्धाभावोविशेषणा-भावाद्विशेष्याभावादुभयाभावात्

सर्वत्राविशिष्ट

एकस्तेषांव्यापकोऽनुगतविशिष्टाभावव्यवहारकारणम्

इह

दण्डीपुरुषो

नास्तीत्यत्र

तथा

दर्शनात्

अतएव

दण्डमात्र-सद्भावे

दण्डपुरुषसद्भावे

कैबल्यपुरुषयोः

सम्बन्धाभावःअर्वत्रास्तीत्यनुगतः

केवलपुरुषतो

व्यवहारः

एवञ्च

प्रति-बन्धकोत्तेजकाभावयोः

सम्बन्धाभावो

दाहकारणं

चप्रतिबन्धकाभावे

प्रतिबन्धकोत्तेजकसद्भावे

उभयाभावेचास्ति

सर्वत्र

प्रतिबन्धकोत्तेजकाभावयोः

सम्बन्धो

ना-स्तीति

प्रतितेः

नन्वेवं

यत्र

प्रतिबन्धकोत्तेजकाभावौतत्रापि

दाहः

स्यात्

अधिकरणाभावयोरतिरिक्तसम्बन्धा-भावादिति

चेन्न

तदभावेऽपि

स्वरूपसम्बन्धास्याभावात्

सर्वत्रस्वरूपसम्बन्धादेवाधिकरणाभावयोर्वौशष्ट्यप्रतीतेः

तथापिप्रतिबन्धकोत्तेजकाभावावेव

स्वरूपसम्बन्धः

तयोरभावश्चप्रतिबन्धकाभाव

उत्तेजकञ्च

दाहकारणं

तथाचोभया-भावे

उत्तेजकसत्त्वे

पर

दाहः

स्यात्

उत्तेजकवति

चप्रतिबन्धके

दाहो

स्यादिति

चेन्न

अधिकरणाभावावेवखरूपसम्बन्धस्तयोर्घटबद्भूतलचत्वरीयतदभावयोर्विशिष्टप्र-त्ययजननयोग्यत्वमस्ति

घटवति

कदापि

घटाभावप्रत्यया-नुदयात्

तदिहापि

प्रतिबन्धकोत्तेजकाभावयोर्विशिष्ट-प्रत्ययजननयोग्यत्वं

स्वरूपसम्बन्धः,

अन्यथोत्तेजकवतिप्रतिबन्धके

चत्वरीयोत्तेजकाभावविशिष्टप्रत्ययापत्तेः

।तादृशस्वरूपसम्बन्धाभावश्च

प्रतिबन्धकाभावे

प्रतिबन्धकी-त्तेजकसद्भावे

उभयाभावे

चाविशिष्ट

एव

यद्वा

अदण्ड-पुरुषस्याभावे

दण्डी

पुरुषो

प्रतियोगी

तस्य

दण्डित्वा-भावात्

किन्तु

तदन्यः,

तस्य

चाभावे

दण्डिसद्भावेऽपिदण्डमात्रसत्त्वे

उभयासत्त्वे

चाविशिष्ट

इति

तस्मात्केवलपुरुषाभावव्यवहारोऽनुगतः

तदुक्तं

हि

दण्डिनिसति

अदण्डानामन्येषां

नाभावः

किन्तु

दण्डाभावस्यैवेतियुक्तम्

अन्यथा

तत्रान्येषामिति

पदस्य

व्यर्थत्वापत्तेः

तथाकेवलप्रतिबन्धकाभावे

उत्तेजकसहकृतः

प्रतिबन्धको

नतु

प्रतियोगी

तस्य

केवलत्वाभावात्

किन्तु

तदन्यः,

तद-न्यस्य

प्रतिबन्धकस्याभावे

उत्तेजकसहितप्रतिबन्धक-सत्त्वे

उत्तेजकमात्रसत्त्वे

उभयासत्त्वे

विशिष्ट

इतिनाननुगमः

उत्तेजकापनये

केवलप्रतिबन्धकोऽस्तीति

नतदभाव

इति

दाहो

भवति

!

ननु

प्रतिबन्धका-भावः

कारणम्

एकदण्डान्वये

घटोत्पत्तिवत्

प्रतिप्रति-बन्धकसत्त्वेऽपि

तदन्यप्रतिबन्धकाभावेऽपि

कार्य्यानुदयात्न

हि

यावत्कारणतावच्छेदकावच्छिन्नं

तावदन्वयेऽपिकार्य्यमिति

चेन्न

प्रतिबन्धकाभावत्वेत

हेतुत्वं

अन्यो-न्याश्रयात्

किन्तु

तत्तन्मण्याद्यभावत्वेनेत्युक्तत्वात्

तत्त्वे-ऽपि

वा

घटे

दण्डसलिलादिकप्रतिबन्धकाभावकूटहेतु-त्वात्

यद्वा

प्रतिबन्धकतावच्छिन्नप्रतियोगिक

एक

एवा-भावः

कारणं

यावद्विशेषाभावनियत

इति

नप्रतिबन्धकसत्त्वेऽपरप्रतिबन्धकाभावेऽपि

कार्य्योदयः

प्रति-बन्धकस्य

संसर्गाभावो

हेतुः

तेन

तत्सत्त्वे

तदन्योन्या-भावेऽपि

कार्य्यम्

अन्वयव्यतिरेकाभ्यां

व्याप्तकारण-त्वयोर्ग्रहे

संसर्गाभावस्य

त्वयाऽपि

हेतुत्वाङ्गीकारात्अन्यथा

सामग्रीव्यापकयोः

सत्त्वे

तदन्योन्याभावे

चकार्य्यव्याप्याभावापत्तौ

कार्य्यकारणयोर्व्याप्यव्यापकभावा-भावे

व्याघातात्

किञ्च

तवापि

प्रतिवन्धकाभावे

शक्ति-रस्तीति

तत्सत्त्वे

तदन्योभावमादाय

शक्तिसत्त्वप्रसङ्गः

।न

दुर्वचः

वा

प्रागभावत्वादिनाननुगमव्यभिचारौ

।प्रतियोग्यधिकरणयोः

संसर्गमारोप्य

यो

निषेधः

ससंसर्गाभावः

भूतलं

घटसंसर्गो

नोयत्र

भूतले

घटसंसर्गस्यसंसर्गो

नारोप्यते

किन्तु

तादात्म्यम्

वयन्तु

ब्रूमः

यत्रप्रतियोगिनमधिकरणे

समारोप्य

निषेधागमः

संसर्गा-भावः

यत्र

चाधिकरणे

प्रतियोगितावच्छेदकमारोप्यनिषेधावगमः

सोऽन्योन्याभावः

भूतलं

घट

इत्यत्रभूतलस्य

घटत्वावगमात्

घटत्वमेव

घटतादात्म्यम्

।आरोपस्य

हेतुत्वे

किं

मानमिति

चेत्

मा

भूत्तावदन्यथा,

इदमिह,

नेदमित्यबाधितविलक्षणव्यवहारस्यैव

तत्रमानत्वादिति

ननु

प्रतिबन्धकात्यन्ताभावो

हेतुःतस्मिन्

सत्यपि

संसर्गाभावात्

हि

करादौ

मण्य-त्यन्ताभावः

तत्संयोगात्यन्ताभावो

वा

मणेः

स्वावयव-वृत्तित्वात्

संयोगस्य

चाव्याप्यवृत्तित्वात्

अतएव

तत्-प्रध्वंसप्रागभावौ

हेतू

तयोः

करादाववृत्तेः

गुणकर्मा-देश्च

प्रतिबन्धकत्वानापत्तेश्च

तस्य

जन्यधर्मानाश्रयत्वेन

तत्रतयोरभावात्

चान्यः

संसर्गाभावोऽस्तीति

चेन्न

संसर्गा-वच्छिन्नप्रतियोगिकस्याभावविशेषस्य

प्रतिबन्धकेऽन्तर्भावात्न

समयावच्छेदेन

संसर्गितया

अत्यन्ताभाव

एव

तथै-वान्वयव्यतिरेकावधारणात्

अथैवं

प्रागभावप्रध्वंस-स्थले

समयविशेषावच्छिन्नात्यन्ताभावेनैवोपपत्तौ

तयोःसिद्धिः

अत्यन्ताभावोह्यव्याप्यवृत्तिः

तस्य

चैकत्र

भावाभावेक्वचिद्देशोऽवच्छेदकः

क्वचित्काल

इति

चेन्न

तत्र

विद्य-मानताविरोधित्वेनैव

कपाले

घट

इति

प्रतीतिवैल-क्षण्यात्

नत्वेवं

भूतले

घटाभावप्रतीतिः

अन्ये

तुभविष्यति

घटो

घटो

नष्ट

इति

विलक्षणप्रतीत्या

अत्य-न्ताभावेनैकेन

समयितुमशक्यत्वात्

अन्य

एवायं

संसर्गा-भाव

इत्यप्याहुः

एतेन

विशेषणाभावविशेष्यभावतदु-भयाभाववटितसामग्रीत्रयमेवास्तु

हेतुः

दाहे

जाति-त्रयकल्पनमिति

प्रत्युक्तं

अनुगतहेतुसत्त्वात्

ढ्यहवैजा-त्यम्य

याग्यानुपलब्धिबाधितत्वात्

व्यक्तियोग्यतैव

जाति-याग्यत्वे

मानं

योग्येऽयोग्यजात्यभावात्

ननु

प्रहर-मा

दहेत्यादौ

सावधिमन्त्रपाठे

मन्त्रविनाशे

दाहः

स्यात्न

सकल्पविषयकालविशेष

एव

तत्र

प्रतिबन्धकःसंकल्पनाशसमयस्य

स्वतोऽविशेषात्

मन्त्रपाठजनि-तमदृष्टमेव

तत्र

प्रतिबन्धक

तत्कालदाहाप्राप्तिकफलनाश्यत्बेनाग्रे

दाहाप्रतिबन्धादिति

वाच्यं

प्रतिबन्धक-स्याविहितत्वेनानिषिद्धत्वेनादृष्टाजनकत्वात्

तदाचार-स्याविगोतत्वेन

श्रुत्याद्यनुभावकत्वादिति

चेत्

मैवम्

उद्दे-श्यज्ञानाहितसंस्कारविषयकालस्य

प्रतिवन्धकत्वात्

प्रति-बन्धमकुवतामप्रतिबन्धकत्वात्

शक्तिमनपकुर्वतां

मन्त्रा-दीनां

प्रतिबन्धकत्वमतः

शक्तिसिद्धिः

कार्यानु-त्पाद

एव

प्रतिबन्धः

तज्जनकमेव

प्रतिबन्धकमिति

वाच्यंकार्यानुत्पादो

हि

तत्र

प्रागभावो

वा

तदुत्तरकालसंसर्गः

तस्य

मन्त्राद्यजन्यत्वात्

इति

चेन्न

मन्त्रदीक्षाप्र-तिवन्धकत्वात्

तत्प्रयोक्तारस्तु

प्रतिबन्धकाः

ते

किञ्चि-त्करा

एव

मन्त्रादौ

कार्यकारणोपचारात्

स्वार्थिकफल-प्रत्ययात्

वा

तथा

व्यपदेशः

प्रतिबन्धकश्च

सामग्रीविरहःमन्त्राद्यभाबघटितसामग्रीविरहः

मन्त्रादिरेव

तदभा-वाभावस्य

तत्त्वात्

नव्यास्तु

प्रतिबन्धकाभावो

कारणंन

वा

शक्तिः,

किन्तु

तत्तत्कालीनदाहविशेपं

प्रतितत्तत्कालप्रतिवन्धीत्तरवह्नेः

कारणत्वमिति

प्रतिबन्धका-भावः

कारणतावच्छेदको

तु

कारणं

दण्डत्ववत्आकाशाद्येकव्यक्तिके

यथा

कारणत्वं

क्वचित्

प्रतिबन्धेऽप्यन्यत्र

शब्दोत्पत्तेः

किन्तु

भेर्य्यादेस्तथा

कारणत्वमितितत्प्रतिबन्धे

शब्दोत्पत्तिर्नेत्याहुः

तन्न

वह्निप्रति-बन्धकाभावयोरन्वयव्यतिरेकतौल्येनोभयस्यापि

कारण-त्वात्

नत्वेकमवच्छेदककं

विनिगमकाभावात्

किञ्चयस्मिन्

सत्यपि

यदभावात्

कार्य्याभावस्तस्य

कारणत्व-मायाति

तु

तदवच्छेदकत्वं

हि

कार्प्येऽयोगव्यव-च्छेदः

कारणत्वं

किन्तु

नियतपूर्वसत्त्वं

तच्च

सहकारि-विरहप्रयुक्तकार्य्याभावेऽप्यक्षतम्

अन्यथा

चक्रसहित-दण्डत्वेन

कारणत्वे

सहकार्य्युच्छेदः

यस्य

यद्धर्म्म-मवगत्यैव

नियतपूर्ववर्त्तित्वमवगम्यते

तदवच्छेदकं

दण्डत्व-मिव

सहकारी

तु

तथा

ननु

मा

भूत्

अर्थापत्तिःशक्तौ

मानमनुमानन्तु

स्यात्

तथाहि

स्थिरोऽवयवीजनकदशाविशिष्टबह्निरजनकदशाव्यावृत्तभावभूतधर्मवान्जनकत्वात्

कुण्ठकुठारात्तीक्ष्णकुठारवत्

दाह्यासंयुक्तवह्ने-र्दाह्यसंयुक्तवह्नित्वादेः

प्रतिबन्धकसत्त्वं

संयोगादेरजनकदशा-व्यावृत्तत्वेन

तदतिरिक्तातीन्द्रियभावभूतधर्मसिद्धिः

यद्यपिशक्तेर्भावहेतुत्पेन

नाजनकदशाव्यावृत्तत्वं

तथाप्युक्त-विशिष्टाया

मुख्यत्वम्

यद्वा

धर्मेऽतीन्द्रियत्वं

विशेषणं

नच

दृष्टान्तासिद्धिः

तुल्यधारत्वेऽपि

लौहविशेषघटित-कुठारे

विलक्षणच्छिदाक्रियारूपकार्य्यबद्यादतीन्द्रियत्व-सिद्धे०

अथ

वा

तथाभूत

एव

वह्निः

कार्य्यानुकूल-विशिष्टातीन्द्रियधर्मसमवायी

जनकत्वात्

आत्मवत्

अती-न्द्रियत्वञ्च

यद्यपि

साक्षात्काराविषयत्वं

अनित्य-साक्षात्काराविषयत्वं

योगजधर्मजन्यसाक्षात्कारविषयत्वंवा

परं

स्वं

वा

प्रत्यसिद्धेः

सयोगादिपञ्चकजन्यज्ञाना-विषयत्वमैन्द्रियकाणामपि

तथापि

संयोगाद्यन्यतर-प्रत्यासत्तिजन्यसाक्षात्काराविषयत्वमुभयवादिसिद्धम्

अन्य-तरच्च

तदन्यान्यत्वं

चाभावातीन्द्रियत्वं

तस्यासिद्धेः

।न

वह्नौ

स्थितिस्थापकेनार्थान्तरं

तत्र

तदभावात्क्रियाया

वेगेनादृष्टवदात्मसंयोगे

वा

उत्पत्तेः,

नचात्मत्वंनित्यत्वं

वोपाधिः

स्पर्शैकत्वादिमति

द्व्यणुके

साध्या-व्यापकत्वात्

यद्वा

पिण्डीभूतोवह्निः

दाहानुकूलाती-न्द्रियभावभूतधर्मवान्

दाहजनकत्वात्

आत्मवत्

नचा-र्थत्वमुपाधिः

अदृष्टस्य

दाहानुकूलत्वेनादृष्टसाध्याव्यापक-त्वात्

अथ

वा

करवह्निसंयोगः

कार्य्यानुकूलातीन्द्रिय-धर्मसमवायी

जनकत्वात्

आत्मवत्

द्व्यणुकवच्च

नचात्मत्वं

द्रव्यत्वं

वीपाधिः

द्व्यणुकैकत्वस्पर्शादौ

साध्या-व्यांपकत्वात्

यद्वा

प्रतिबन्धकदशायां

प्रत्यक्षसकल-दाहहेतुसमवहितोदाहाजनकोवह्निर्जनकदशावृत्तिकार्या-नुकूलभावभूतधर्मशून्यः

अजनकत्वात्

तीक्ष्णात्

कुण्ठवत्यद्वा

तथाभूतोवह्निः

दाहजनकदशावृत्तिदाहानुकूल-भावभूतधर्म्मशून्यः

दाहाजनकत्वात्

दाह्यासंयुक्तवह्नि-वत्

अनुकूलत्वञ्च

कार्य्याभावव्याप्याभावप्रतियोगित्वकारणतदवच्छेदकसाधारणं

दृडदण्डत्वेन

कारणत्वदृढ-त्वाभावादपि

कार्य्याभावदर्शनादिति

उच्यते

साध्यंविनाप्युभयसिद्धप्रतिबन्धकाभावादेव

जनकत्वादिहेतुसम्भ-वात्

विपक्षबाधकाभावेनानुमानानामप्रयोजकत्वं

यदि

चसहचारदर्शनव्यभिचारादर्शनोपाध्यनुपलम्भमात्रादेव

व्या-प्तिग्रहस्तदा

शक्तिसिद्ध्यनन्तरं

तेनैव

हेतुना

शक्त्यति-रिक्तत्वाक्षेपेण

शक्त्यतिरिक्तदाहानुकूलातीन्द्रियधर्म्म-मिद्धिः

एवं

तत्तदतिरिक्तत्वस्य

प्रक्षेपात्तेनैव

हेतुनाऽनन्त-तादृशधर्म्मसिद्धिप्रसङ्गः

द्वितीयादितादृशधर्म्मं

वि-नापि

प्रथमानुमितशक्त्यैव

जनकत्वाद्युपपत्तेः

तादृशा-नन्तसिद्धिरिति

चेत्

हन्तैवं

शक्तिं

विनापि

तदर्थसिद्धेःकिं

शक्त्या

यत्त्वीश्वरानन्त्यवन्न

शक्त्यानन्त्यमित्युक्तंतदबोधात्

कार्य्यमात्रे

हि

कर्तृत्वेन

कारणत्वं

नत्वी-श्वरत्वेन

द्विकर्तृकत्वादिना

वा

गौरवात्

घटे

त्वार्थःसमाजः

एवञ्च

जनकदशाव्यावृत्तत्वेनैव

प्रयोजकत्वंन

तु

भावभूतत्वेनेति

गौरवात्

अपि

भावकार्य्य-मात्रस्य

समवायिकारणजन्यत्वेन

शक्तेरपि

तथात्वात्शक्त्यनुकूला

शक्तिरपरा

समवायिकारणे

मन्तव्या

एवंसापि

समवायिक्वारणजन्येऽपि

तदनुकूलशक्तिस्वीकारेशक्त्यनवस्था

किञ्च

प्रथमानुमाने

जनकत्व

स्वरूप-योग्यत्वं

वह्नौ

कुठारे

तदभावात्

किन्तु

कार्य्यानुप-धानं

तथा

तदुपधानदशायामपि

वह्नौ

शक्तिः

कुठारेतैक्ष्ण्यमिति

बाधोदृष्टान्तासिद्धिश्च

लौहविशेषाणामेवसातिशयच्छिदाजनकत्वमतोनातीन्द्रियतैक्ष्ण्यसिद्धिः

अ-ग्निमचतुर्षु

बहिरिन्द्रियाप्रत्यक्षत्वमुपाधिः

तुल्ययोगक्षेम-त्वेऽपि

सन्दिग्धोपाधित्वेन

दूषकत्वात्

अपिच

जनक-त्वस्य

केवलान्वयित्वेन

व्यतिरेकाप्रसिद्ध्या

नान्वयव्यतिरेकीन

जनकत्वाभावस्य

शक्तावेव

प्रसिद्धिः

अन्योन्याश्रयात्न

गुरुवचनपरम्परातएव

वाक्यार्थतया

तत्मिद्धिःअन्वये

सिद्धार्थस्याप्रमाणत्वात्

परार्द्धसंख्यायांसाध्यजनकत्वव्यतिरेकयोः

प्रसिद्धिः

अप्रत्यक्षायाः

शब्दैक-वेद्यायास्तस्याः

प्रत्यक्षेण

साध्यहेतुव्यतिरेकयोर्ग्रहीतु-मशक्यत्वात्

एतेन

पण्डापूर्बेऽपि

तत्प्रसिद्धिरपास्ता

।स्यादेतत्

तृणारणिमणीनां

वह्नौ

कारणत्वादेकशक्तिमत्त्व-मुखेयमेकता

एकजातीयकार्य्ये

एकजातीयकरणत्वनिप्य-भात्

वह्न्यवान्तरजातीये

तेषां

प्रत्येकं

कारणत्वमितिचेन्न

वह्निजातीयत्वस्याकस्मिकतापत्तेः

कारणगतैकरूप-मपहाय

कार्य्यगतबहुतररूपकल्पने

गौरवात्

तृणा-रणिमणिप्रभववह्नित्वावान्तरजातेरनुपलब्धिबाधितत्वाच्च

।यत्र

तत्तदिन्धनप्रयोज्यं

प्रदीपदारुदहनादौ

वैजात्य-मनुभूयते

तत्र

कारणे

त्वेकशक्तिसत्त्वमपि

नास्ति,

किञ्चगोमयवृश्चिकप्रभववृश्चिकादिषु

वैजात्यकल्पने

तत्प्रभव-वृश्चिकेऽपि

वैजात्यं

कल्प्यम्

एवं

तत्प्रभवत्वं

तत्प्रभवे-ष्वपीति

वैजात्यानन्त्यं

विजातीयकारणानां

विजातीय-कार्य्यजनकत्वनियमात्

तयोर्नैको

वृश्चिकोबुद्धिव्यपदेशयोरविशेषात्

यदि

विजातीयेष्वेककार्य्याशक्तिः

समवेयात्

कार्य्यविशेषात्

कारणविशेषः

तद-भावात्तदभावः

क्वाप्यनुमीयेत

तदभावेऽपि

तज्जातिशक्ति-मतोऽन्यस्मादपि

तत्त्वापत्तिसम्भवादिति

चेत्

वह्निवृश्चि-कादावेवमेतन्निरूपितनियतवह्न्यादिकारणत्वे

धूमादौकुतो

तदनुमानम्

अन्यथा

कार्य्यवैजात्येऽपि

तृणस्यवह्निविशेष

इव

वह्नित्वेन

धूमविशेष

एव

कारणत्वं

नतु

धूममात्रे

तृणादिप्रभवत्वग्रहानन्तरं

वह्न्यवान्तर-जातिग्रहवत्

वह्नि--तदन्यजन्यत्वज्ञानानन्तरं

धूमावान्तर-जातिग्रहो

भविष्यतीत्यप्याशङ्क्येत

बाधकं

विनाधूमत्वेन

वह्निकार्य्यतेति

चेत्तर्हि

बाधकं

विना

धूमं

प्रतिवह्नित्वेन

कारणतेत्यपि

तुल्यम्

यत्तु

तृणत्वेन

कार-णत्वग्रहस्योपजीव्यत्वात्तद्रक्षार्थं

वह्नौ

जातिविशेष

एवकल्प्यते

इति

तन्न

वह्नित्वेन

कार्य्यत्वग्रहात्तद्रक्षार्थंतृणादौ

शक्तिकल्पनौचित्यात्

यथा

चान्वयव्यतिरेकाभ्यांतृणफुत्कारयोः

परस्परसहकारित्वं

तथैव

तच्छक्त्योरपिपरस्परसहकारित्वेन

वह्न्यनुकूलत्वं

तथैव

कार्य्यदर्शनातएवं

तृणारणिमणिफुत्कारनिर्मन्थनतरणिकिरणानावह्न्यनुकूलशक्तिमत्त्वेन

कारणत्वेऽपि

फुत्कारेण

तृणा-देव,

निर्मन्यनेनारणेरेव

प्रतिफलिततरणिकिरणैर्मणे-रेवाग्न्युत्पत्तिः

तु

मणिफुत्कारादिभ्यो,

मणिफुत्कार-शक्त्योः

परस्परसहकारित्वविरहात्

यत्तु

तृणफुत्-कारादिस्तोमत्रये

विशिष्टे

शक्तिरिति

तन्न

तृणत्वेनग्रहीतकारणताभङ्गप्रसङ्गादिति

उच्यते

तृणारणिमणिफुत्कारादिव्यक्तीनामानन्त्येन

प्रतिव्यक्ति

भावहेतु-जानन्तशक्तिस्वीकारे

गौरवं

तावदनन्तव्यक्तिजन्यावान्तर-वह्निव्यक्तिषु

जातित्रयकल्पने

लाघवमिति

तदेव

कल्प्यतेन

जातौ

योग्यानुपलब्धिवाधः

गोमयप्रभववृश्चिक-प्रभववृश्चिकयोर्वा

पाटलत्वकपिलत्वव्यङ्ग्यवैजात्यस्य

प्रत्य-क्षसिद्धत्वात्

तृणजन्यनानावह्निषु

तृणजन्यत्वज्ञानान-न्तरं

मणिजन्यव्यावृत्त्याऽनुगतबुद्धिरस्ति

जातिविषयातृणजन्यत्वेनोपाधिनाऽसाविति

चेन्न

बाधकं

विनानुगत-बुद्धेस्तद्व्यङ्ग्यजातिविषयत्वनियमात्

गोमयवृश्चिक-प्रभववृश्चिकजातिपरम्परायामननुगतजात्यापत्तिः

गोमय-जन्यवृश्चिक--प्रभवत्वजातेः

सत्त्वात्

वह्निमात्रे

दाह-स्पर्शवानवयवः

तत्संयोगः

सेवनादिश्च

कारणानि

तुतृणादिकं

विनापि,

तदुत्पत्तिप्रसङ्गः

विशेषसामग्रीमादा-यैव

सा,

साध्यसामग्र्याजनकत्वात्

ननु

तृणारणि-मणीनां

वह्नौ

कारणत्वग्रहे

शक्तिवैजात्ययोरन्यतरकल्पनंतद्ग्रहश्च

नान्वयव्यरिरेकाभ्यां

व्यभिचारात्

अथारणि-मण्यभाववति

स्तोमविशेषे

तृणं

विना

वह्निव्यतिरेकःतृणान्वयवह्निरित्यन्वयव्यतिरेकाभ्यां

तत्रैव

स्तोमे

तदि-तरहेतुसकलसमवधाने

तृणान्वयेऽवश्यं

वह्निरिति

नियता-न्वयेन

रासभादिव्यावृत्तेन

तृणादिकारणत्वग्रह

इतिचेन्न

तृणं

विनापि

वह्निरिति

ज्ञाने

सति

नियतपूर्ववर्त्ति-त्वस्य

कारणस्यग्रहीतुमशक्यत्वात्

तृणाजन्येवह्नौ

मणेःकारणत्वग्रह

इति

चेत्

व्यभिचारेण

वह्नौ

तृणजन्यत्वाग्रहेतदजन्यत्वस्याप्यग्रहात्

वह्निमात्रस्यैव

उपजन्यत्वाच्च

चमण्यजन्यत्वेन

तृणजन्यत्वग्रह

इति,

अन्योऽन्याश्रयात्

।यत्तु

यत्र

कारणताग्राहकं

नास्ति

तत्र

व्यभिचारस्तद्-ग्रहपरिपन्धीति

तन्न

अवाधितनियतपूर्ववर्त्तिताभावग्रहेतद्ग्रहस्यासम्भवात्

अभावप्रमायां

भावज्ञानानुदयादतिउच्यते

उक्तग्राहकैर्वह्निंनिष्ठकार्य्यतानिरूपितकारणताव-च्छेदकरूपवत्त्वं

तृणस्य

तृणनिष्ठनिरूपितकार्य्यताव-च्छेदकरूपवत्त्वं

वह्नेर्वाऽकार्य्यकारणव्यावृत्तं

परिच्छि-द्यते

तु

तृणत्वेन

कारणत्वं

वह्नित्वेन

वा

कार्य्यत्वंतच्चोभयथापि

सम्भवति

वह्नित्वेन

कार्य्यतया

तदनु-कूलशक्तिमत्त्वेन

तृणादीनां

कारणतया

वह्नित्वावान्तर-जातिविशेषेण

कार्य्यतया

वा

अत्र

विनिगमकमुक्तमेव

।अथ

तृणारणिमणीनामभावत्रयेण

कार्य्यमित्यन्वयव्यति-रेकाभ्याम्

अभावत्रयाभावत्वेन

तृणादीनां

कारणत्थमितिन

व्यभिचारः

अभावाभावत्वस्य

भावपर्य्यवसन्नत्वादितिचेत्

अभावत्रयाणामभावः

किं

तृणदिप्रत्येकव्यापकेऽप्येकएव

उत

तृणादि

प्रत्येकमेव

आद्येऽभावस्य

कारणत्व-मिति

किमायातं

तृणादिकारणत्वे,

द्वितीये

तृणस्यनारणिमण्यभावाभावत्वं

भावाभावत्वतदुभयापत्तेः

।एतेनाभावत्रये

कार्य्यं

तदभावे

कार्य्यमित्यन्वयव्यति-रेकाभ्यां

तृणादिप्रत्येकस्य

कारणत्वग्रह

इति

परास्तम्”

Capeller German

दाहक

Feminine.

°हिका

verbrennend.