Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

दारुहरिद्रा (dAruharidrA)

 
Shabda Sagara English

दारुहरिद्रा

Feminine.

(

-द्रा

)

A

kind

of

curcuma,

(

C.

zanthorrhizon.

)

Etymology

दारु

wood,

and

हरिद्रा

turmeric.

Yates English

दारु-हरिद्रा

(

द्रा

)

1.

Feminine.

A

kind

of

cur-

cuma

as

above.

Wilson English

दारुहरिद्रा

Feminine.

(

-द्रा

)

A

kind

of

curcuma,

(

C.

zanthorrhizon.

)

Etymology

दारु

wood,

and

हरिद्रा

turmerick.

Monier Williams Cologne English

दारु—हरिद्रा

feminine.

equal, equivalent to, the same as, explained by.

-निशा,

suśruta

Shabdartha Kaustubha Kannada

दारुहरिद्रा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಮರದರಿಶಿನ

व्युत्पत्तिः

दारुमयी

हरिद्रा

Wordnet Sanskrit

Synonyms

दारुहरिद्रा,

पीतद्रुः,

कालीयकः,

हरिद्रवः,

दार्वी,

पचम्पचा,

पर्जनी,

पीतिका,

पीतदारु,

स्थिररागा,

कामिनी,

कटङ्कटेरी,

पर्जन्या,

पीता,

दारुनिशा,

कालीयकम्,

कामवती,

दारूपीता,

कर्कटिनी,

दारु,

निशा,

हरिद्रा

(Noun)

वृक्षविशेषः।

"दारुहरिद्रायाः

काण्डः

मूलं

औषधरूपेण

उपयुज्यते।"

Amarakosha Sanskrit

दारुहरिद्रा

स्त्री।

दारुहरिद्रा

समानार्थकाः

पीतद्रु,

कालीयक,

हरिद्रव,

दार्वी,

पचम्पचा,

दारुहरिद्रा,

पर्जनी

2।4।102।1।3

दार्वी

पचम्पचा

दारुहरिद्रा

पर्जनीत्यपि।

वचोग्रगन्धा

षड्ग्रन्था

गोलोमी

शतपर्विका॥

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी,

अचलसजीवः,

लता

Kalpadruma Sanskrit

दारुहरिद्रा,

स्त्रीलिङ्गम्

(

दारुप्रधाना

हरिद्रा

)स्वनामख्यातवृक्षविशेषः

तत्पर्य्यायः

पीतद्रुः

२कालेयकः

हरिद्रुः

दार्व्वी

पचम्पचा

३पर्ज्जनी

इत्यमरः

१०२

पीतिका

८पीतदारु

स्थिररागा

१०

कामिनी

११कटङ्कटेरी

१२

पर्ज्जन्या

१३

पीता

१४

दारु-निशा

१५

कालीयकम्

१६

कामवती

१७

दारु-पीता

१८

कर्कटिनी

१९

दारु

२०

निशा

२१हरिद्रा

२२

इति

शब्दरत्नावली

अस्यागुणाः

तिक्तत्वम्

कटुत्वम्

उष्णत्वम्

।व्रणमेहकण्डुविसर्पत्वद्गांषविषकर्णाक्षिदोषनाशि-त्वञ्च

इति

राजनिर्घण्टः

कफपित्तशोथ-नाशित्वम्

विशेषेण

कफाभिष्यन्दनाशित्वञ्च

।इति

राजवल्लभः

Vachaspatyam Sanskrit

दारुहरिद्रा

स्त्री

दारुमयी

हरिद्रा

स्वनामख्यातायाम्

हरिद्रायाम्

रत्नमाला

Burnouf French

दारुहरिद्रा

दारुहरिद्रा

feminine

curcuma

xanthorrhiza,

bot.