Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

दारुनिशा (dArunizA)

 
Shabda Sagara English

दारुनिशा

Feminine.

(

-शा

)

A

plant,

(

Curcuma

zanthorrhizon.

)

Etymology

दारु

wood,

and

निशा

turmeric.

Yates English

दारु-निशा

(

शा

)

1.

Feminine.

A

plant

(

Curcu-

ma

zanthorrhizon

).

Wilson English

दारुनिशा

Feminine.

(

-शा

)

A

plant,

(

Curcuma

zanthorrhizon.

)

Etymology

दारु

wood,

and

निशा

turmerick.

Monier Williams Cologne English

दारु—निशा

feminine.

a

species

of

Curcuma,

cāṇakya

Shabdartha Kaustubha Kannada

दारुनिशा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಮರದರಿಶಿನ

व्युत्पत्तिः

दारुप्रधाना

निशा

Wordnet Sanskrit

Synonyms

दारुहरिद्रा,

पीतद्रुः,

कालीयकः,

हरिद्रवः,

दार्वी,

पचम्पचा,

पर्जनी,

पीतिका,

पीतदारु,

स्थिररागा,

कामिनी,

कटङ्कटेरी,

पर्जन्या,

पीता,

दारुनिशा,

कालीयकम्,

कामवती,

दारूपीता,

कर्कटिनी,

दारु,

निशा,

हरिद्रा

(Noun)

वृक्षविशेषः।

"दारुहरिद्रायाः

काण्डः

मूलं

औषधरूपेण

उपयुज्यते।"

Kalpadruma Sanskrit

दारुनिशा,

स्त्रीलिङ्गम्

(

दारुबहुला

निशा

हरिद्रा

)दारुहरिद्रा

इति

रत्नमाला

(

अस्या

गुणायथा,

--“दार्व्वीनिशागुणा

किन्तु

नेत्रकर्णास्यरोगनुत्

”इति

भावप्रकाशस्य

पूर्व्वखण्डे

प्रथमे

भागे

)

Vachaspatyam Sanskrit

दारुनिशा

स्त्री

दारुप्रधाना

निशा

हरिद्रा

दारुहरिद्रा-याम्

रत्नमा०

Burnouf French

दारुनिशा

दारुनिशा

feminine

curcuma

xanthorrhiza,

bot.