Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

दहनः (dahanaH)

 
Apte Hindi Hindi

दहनः

पुंलिङ्गम्

-

-

आग

दहनः

पुंलिङ्गम्

-

-

कबूतर

दहनः

पुंलिङ्गम्

-

-

’तीन’

की

संख्या

दहनः

पुंलिङ्गम्

-

-

बुरा

आदमी

दहनः

पुंलिङ्गम्

-

-

’भल्लातक’

का

पौधा

Wordnet Sanskrit

Synonyms

अग्निः,

वैश्वानरः,

वीतहोत्रः,

अग्निहोत्रः,

हुरण्यरेताः,

सप्तार्चि,

विभावसुः,

वृषाकपिः,

स्वाहापतिः,

स्वाहाप्रयः,

स्वाहाभुक्,

अग्निदेवः,

अग्निदेवता,

धनञ्जयः,

जातवेदः,

कृपीटयोनिः,

शोचिष्केशः,

उषर्बुधः,

बृहद्भानुः,

हुतभुक्,

हविरशनः,

हुताशः,

हुताशनः,

हविर्भुक्,

हव्यवाहनः,

हव्याशनः,

क्रव्यवाहनः,

तनुनपात्,

रोहिताश्वः,

आशुशुक्षणिः,

आश्रयाशः,

आशयाशः,

आश्रयभुक्,

आश्रयध्वंसी,

पावकः,

पावनः,

तेजः,

वह्निः,

ज्वलनः,

अनलः,

कृशानुः,

वायुसखा,

वायुसखः,

दहनः,

शिखी,

शिखावान्,

कृष्णवर्त्मा,

अरणिः,

घासिः,

दावः,

पचनः,

पाचनः,

पाचकः,

जुहुवान्,

वाशिः,

अर्चिष्मान्,

प्रभाकरः,

छिदिरः,

शुन्ध्युः,

जगनुः,

जागृविः,

अपाम्पितः,

जलपित्तः,

अपित्तम्,

हिमारातिः,

फुत्करः,

शुक्रः,

आशरः,

समिधः,

चित्रभानुः,

ज्वालाजिह्वा,

कपिलः,

विभावसुः,

तमोनुद्,

शुचिः,

शुक्रः,

दमुनः,

दमीनः,

अगिरः,

हरिः,

भुवः

(Noun)

देवताविशेषः-हिन्दुधर्मानुसारम्

अग्नेः

देवतास्वरूपम्।

"अग्नेः

पत्नी

स्वाहा।"

Synonyms

अग्निः,

पावकः,

पावनः,

तेजः,

वह्निः,

ज्वलनः,

अनलः,

कृशानुः,

वायुसखा,

वायुसखः,

दहनः,

शिखी,

शिखावान्,

कृष्णवर्त्मा,

अरणिः,

घासिः,

दावः,

पचनः,

पाचनः,

पाचकः,

जुहुवान्,

वाशिः,

अर्चिष्मान्,

प्रभाकरः,

छिदिरः,

शुन्ध्युः,

जगनुः,

जागृविः,

अपाम्पितः,

जलपित्तः,

अपित्तम्,

हिमारातिः,

फुत्करः,

शुक्रः,

आशरः,

समिधः,

चित्रभानुः,

ज्वालाजिह्वा,

कपिलः,

विभावसुः,

तमोनुद्,

शुचिः,

शुक्रः,

दमुनः,

दमीनः,

अगिरः,

हरिः,

कविः

(Noun)

तेजःपदार्थविशेषः।

"पर्वते

दृश्यमानः

धूमः

अग्नेः

सूचकः।"

Kalpadruma Sanskrit

दहनः,

पुंलिङ्गम्

(

दहतीति

दह

दाहे

+

ल्युः

)अग्निः

(

यथा,

आर्य्यासप्तशत्याम्

३०४

।“धूमैरश्रु

निपातय

दह

शिखया

दहन

!

मलि-नयाङ्गारैः

।जागरयिष्यति

दुर्गतगृहिणी

त्वां

तदपिशिशिरनिशि

”तृतीयसंख्या

यथा,

सूर्य्यसिद्धान्ते

१२

८५

।“खत्रयाब्धिदहनाः

कक्षा

तु

हिमदीधितेः

”कृत्तिकानक्षत्रस्य

अधिष्ठातृदेवत्वात्

कृत्तिका-नक्षत्रम्

यथा,

ज्योतिस्तत्त्वे

।“दहनविधिशताख्या

मैत्रभं

सौम्यवारे

)चित्रकः

भल्लातकः

दुष्टचेतसि,

त्रि

इतिमेदिनी

ने,

७५

(

दह्यते

कामाग्निना

इति

।दह

+

ल्युट्

)

कपोतः

इति

राजनिर्घण्टः

(

रुद्रविशेषः

यथा,

महाभारते

६६

।“दहनोऽथेश्वरश्चैव

कपाली

महाद्युतिः

।स्थाणुर्भगश्च

भगवान्

रुद्रा

एकादश

स्मृताः

”स्कन्दस्यानुचरविशेषः

यथा

तत्रैव

४५

३३

।“दहतिं

दहनञ्चैव

प्रचण्डौ

वीर्य्यसम्मतौ

।अंशोऽप्युपाचरन्

पञ्च

ददौ

स्कन्दाय

धीमते

”दाहकमात्रे,

त्रि

यथा,

भागवते

२१

।“त्राहि

नः

शरणापन्नांस्त्रैलोक्यदहनाद्बिषात्

)

KridantaRupaMala Sanskrit

1

{@“दह

भस्मीकरणे”@}

2

दाहकः-हिका,

दाहकः-हिका,

3

दिधक्षकः-क्षिका,

4

दन्दहकः-दंदहकः-हिका

5

दग्धा-दग्ध्री,

दाहयिता-त्री,

दिधक्षिता-त्री,

दन्दहिता-त्री

दहन्-न्ती,

दाहयन्-न्ती,

दिधक्षन्-न्ती,

6

दिधक्षयन्

7

--

8

धक्ष्यन्-न्ती-ती,

दाहयिष्यन्-न्ती-ती,

दिधक्षिष्यन्-न्ती-ती

--

व्यतिदहमानः,

दाहयमानः,

--

दन्दह्यमानः

व्यतिधक्ष्यमाणः,

दाहयिष्यमाणः,

--

दन्दहिष्यमाणः

9

प्रधकू-प्रधगू-प्रदहौ-प्रदहः

--

--

--

दग्धम्-दग्धः-दग्धवान्,

दाहितः,

दिधक्षितः,

दन्दहितः-तवान्

10

दहनः,

11

परिदाही,

दाहः,

दिधक्षुः,

दन्दहः

दग्धव्यम्,

दाहयितव्यम्,

दिधक्षितव्यम्,

दन्दहितव्यम्

दहनीयम्,

12

दहेलिमः,

दाहनीयम्,

दिधक्षणीयम्,

दन्दहनीयम्

13

दाह्यम्,

दाह्यम्,

दिधक्ष्यम्,

दन्दह्यम्

ईषद्दहः-दुर्दहः-सुदहः

--

--

--

दह्यमानः,

दाह्यमानः,

दिधक्ष्यमाणः,

दन्दह्यमानः

दाहः,

14

निदाघः

15

-अवदाघः,

दाहः,

दिधक्षः,

दन्दहः

दग्धुम्,

दाहयितुम्,

दिधक्षितुम्,

दन्दहितुम्

दग्धिः,

दाहना,

दिधक्षा,

दन्दहा

दहनम्,

दाहनम्,

दिधक्षणम्,

दन्दहनम्

दग्ध्वा,

दाहयित्वा,

दिधक्षित्वा,

दन्दहित्वा

प्रदह्य,

प्रदाह्य,

प्रदिधक्ष्य,

प्रदन्दह्य

दाहम्

२,

दग्ध्वा

२,

दाहम्

२,

दाहयित्वा

२,

दिधक्षम्

२,

दिधक्षित्वा

२,

दन्दहम्

दन्दहित्वा

16

इत्यादिना

रक्प्रत्ययः।

दह्रः

=

अग्निः

सूर्यो

वा।

]

]

दह्रः।

प्रासङ्गिक्यः

01

(

८२९

)

02

(

१-भ्वादिः-९९१।

सक।

अनि।

पर।

)

03

[

[

१।

‘दादेर्धातोर्घः’

(

८-२-३२

)

इति

हकारस्य

घत्वे,

‘एकाचो

बशो

भष्

झषन्तस्य

स्ध्वोः’

(

८-२-३७

)

इति

भष्भावेन

दकारस्य

धकारे,

‘खरि

च’

(

८-४-५५

)

इति

चर्त्वे,

षत्वे

च,

दिधक्षकः

इति

रूपम्।

एवं

सन्नन्ते

सर्वत्र

ज्ञेयम्।

]

]

04

[

[

२।

‘लुपसदचरजपजभदहदशगॄभ्यो

भावगर्हायाम्’

(

३-१-२४

)

इति

यङ्

भावगर्हायाम्।

‘जपजभदहदशभञ्जपशां

च’

(

७-४-८६

)

इति

अभ्यासस्य

नुगागमः।

‘स

पदान्तवद्

वाच्यः’

(

वा।

७-४-८५

)

इति

पदान्तवद्भावेन,

‘वा

पदान्तस्य’।

(

८-४-५९

)

इति

परसवर्णविकल्पः।

एवं

यङन्ते

सर्वत्र

ज्ञेयम्।

]

]

05

[

[

३।

तृचि,

घत्वधत्वजश्त्वानि

भवन्ति।

एवमेव

तव्यदादिष्वपि

प्रक्रियोह्या।

]

]

06

[

[

४।

सन्नन्ताण्णिचि

शतरि

रूपमेवम्।

‘स्याच्छुद्धा

प्रकृतिर्ण्यन्ता

सन्नन्ता

णिचि

सन्परा।

यङन्ता

यङ्लुगन्ता

नातोऽन्या

निष्प्रयोजना।।’

इति

क्षीरस्वाम्युक्तमिह

ध्येयम्।

]

]

07

[

[

आ।

‘तं

सुस्थयन्तः

सचिवा

नरेन्द्रं

दिधक्षयन्तः

समुदूहुरारात्।’

भ।

का।

३।

३३।

]

]

08

[

[

५।

घत्वचर्त्वभष्भावषत्वेषु

रूपमेवम्।

]

]

09

[

[

६।

क्विपि,

घत्वभष्भावचर्त्वजश्त्वेषु

रूपमेवम्।

]

]

10

[

[

७।

नन्द्यादेः

(

३-१-१३४

)

आकृतिगणत्वात्

कर्तरि

ल्युः।

दहनः

=

अग्निः।

]

]

11

[

[

८।

‘सम्पृचानुरुधाङ्यमाङ्यसपरिसृसंसृजपरिदेविसंज्वरपरिक्षिपपरिरटपरिवदपरिदह--’

(

३-२-१४२

)

इत्यादिना

तच्छीलादिषु

कर्तृषु

घिनुण्प्रत्ययो

भवति।

]

]

12

[

[

९।

‘केलिमर

उपसंख्यानम्’

(

वा।

३-१-९६

)

इति

भावकर्मणोः

केलिमर्

प्रत्ययः।

]

]

13

[

पृष्ठम्०७३१+

२८

]

14

[

[

१।

नितरां

दहतीति

निदाघः।

घञि,

न्यङ्क्वादिषु

(

७-३-५३

)

‘संज्ञायां

मेघनि-

दाघावदाघार्घाः’

(

ग।

सू।

७-३-५३

)

इति

वचनात्

कुत्वम्।

निदाघः

=

ग्रीष्मः।

अवदाघः

=

भक्ष्यविशेषः।

असंज्ञायां

तु

निदाहः,

अवदाहः

इत्येव

भवति।

]

]

15

[

[

आ।

‘कृत्वा

कृत्यं

दशनांशुगौरं

कृष्णं

ययौ

दैत्यनिदाघमेघम्।।’

धा।

का।

२।

४०।

]

]

16

[

[

२।

‘स्फायितञ्चि--’

[

द।

उ।

८।

३१

]