Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

दशा (dazA)

 
Shabda Sagara English

दशा

Feminine.

(

-शा

)

or

Masculine.

plu.

(

-शाः

)

1.

The

ends

of

a

piece

of

cloth,

the

end

of

a

garment.

2.

A

state,

a

condition,

a

period

or

time

of

life,

as

youth,

age,

manhood,

&c.

3.

The

wick

of

a

lamp.

4.

The

mind

or

faculty,

of

understanding.

5.

Aspect

or

position

of

the

planets

at

birth.

Etymology

दश्

to

bite,

to

cut

or

divide,

or

be

cut

or

divided,

अङ्

Affix.

Capeller Eng English

दशा

feminine

fringe

of

a

garment,

wick

of

a

lamp

figuratively

state

or

condition

of

life

situation,

circumstances

in general

Yates English

दशा

(

शा

)

1.

Feminine.

A

state

or

condition

there

are

ten,

redness

of

eyes,

emotion

of

mind,

mental

resolve,

disturbed

rest,

emaciation,

in-

difference,

immodesty,

insanity,

swooning

and

death

the

ends

of

a

piece

of

cloth

a

wick

the

mind

aspect

of

a

planet.

Spoken Sanskrit English

दशा

-

dazA

-

Feminine

-

circumstances

समय

-

samaya

-

Masculine

-

circumstances

रूप

-

rUpa

-

Neuter

-

circumstances

सम

-

sama

-

Neuter

-

good

circumstances

भूतपूर्वटा

-

bhUtapUrvaTA

-

Feminine

-

former

circumstances

प्रथमवृत्तान्त

-

prathamavRttAnta

-

Masculine

-

former

circumstances

कार्पण्य

-

kArpaNya

-

Neuter

-

pitiful

circumstances

वस्तुशक्ति

-

vastuzakti

-

Feminine

-

force

of

circumstances

आत्मवृत्ति

-

AtmavRtti

-

Feminine

-

one's

own

circumstances

सम्मुख

-

sammukha

-

Adjective

-

adapted

to

circumstances

एवङ्गते

-

evaGgate

-

Indeclinable

-

under

such

circumstances

इह

समये

-

iha

samaye

-

Indeclinable

-

under

this

circumstances

तत्र

-

tatra

-

Indeclinable

-

under

those

circumstances

यथाकर्म

-

yathAkarma

-

Indeclinable

-

according

to

circumstances

यथासंस्थम्

-

yathAsaMstham

-

Indeclinable

-

according

to

circumstances

यथायोगम्

-

yathAyogam

-

Indeclinable

-

according

to

circumstances

यथायोगेन

-

yathAyogena

-

Indeclinable

-

according

to

circumstances

यथायुक्ति

-

yathAyukti

-

Indeclinable

-

according

to

circumstances

यथायुक्तितस्

-

yathAyuktitas

-

Indeclinable

-

according

to

circumstances

यथोपयोग

-

yathopayoga

-

Indeclinable

-

according

to

circumstances

Wilson English

दशा

Feminine.

(

-शा

)

or

Masculine.

plu.

(

-शाः

)

1

The

ends

of

a

piece

of

cloth,

the

end

of

a

garment.

2

A

state,

a

condition,

a

period

or

time

of

life,

as

youth,

age,

manhood,

&c.

3

The

wick

of

a

lamp.

4

The

mind

or

faculty,

of

understanding.

5

Aspect

or

position

of

the

planets

at

birth.

Etymology

दश

to

bite,

to

cut

or

divide,

or

be

cut

or

divided,

अङ्

Affix.

Apte English

दशा

[

daśā

],

1

The

threads

at

the

end

of

a

piece

of

woven

cloth,

the

fringe

of

a

garment,

the

skirt,

edge

or

hem

of

a

garment

रक्तांशुकं

पवनलोलदशं

वहन्ती

Mṛichchhakaṭika

1.2

छिन्नां

इवाम्बरपटस्य

दशाः

पतन्ति

5.4.

The

wick

of

a

lamp

श्रेयोदशाग्रे

स्फुरन्

Bhartṛihari's three Satakas (the figures 1., 2., 3. after Bh. denoting Sṛingâraº, Nîtiº, and Vâirâgyaº).

3.129

Kumârasambhava (Bombay).

4.3.

Age

or

time

of

life

see

दशान्त

below.

A

period

or

stage

of

life

as

बाल्य,

यौवन,

Et cætera.

दारक्रियायोग्यदशं

पुत्रम्

Raghuvamsa (Bombay).

5.4.

A

period

in

general.

State,

condition,

circumstances

नीचैर्गच्छत्युपरि

दशा

चक्रनेमिक्रमेण

Meghadūta (Bombay).

111

विषमां

हि

दशां

प्राप्य

दैवं

गर्हयते

नरः

Hitopadesa (Nirṇaya Ságara Edition).

4.3.

State

or

condition

of

mind.

The

result

of

actions,

fate.

The

aspect

or

position

of

planets

(

at

birth

).

The

mind,

understanding.

Compound.

-अंशः,

भागः

bad

days,

straitened

condition

परिमृष्टो

दशान्तेन

दशभागेन

सेव्यते

Rāmāyana

3.72.8.-अधिपतिः,

-ईशः

the

sun

(

for

other

meanings

see

under

दशन्

).

अन्तः

the

end

of

a

wick.

the

end

of

life

निर्विष्टविषयस्नेहः

दशान्तमुपेयिवान्

Raghuvamsa (Bombay).

12.1.

(

where

the

word

is

used

in

both

senses.

)

-अन्तरम्

different

states,

vicissitudes

of

life

Sakuntalâ (Bombay).

4.2.

-अन्तरः,

इन्धनः

a

lamp,

-कर्षः,

-कर्षिन्

Masculine.

the

end

of

garment.

a

lamp.

पाकः,

विपाकः

the

fulfilment

of

fate

शुभं

दशापाकम्

Varâhamihira's Bṛihatsamhitâ.

95.61.

a

changed

condition

of

life.

-फलम्

future

fate

of

a

man

अशुभेष्वशुभं

दशाफलम्

Varâhamihira's Bṛihatsamhitâ.

7.26.

-विपर्यासः

ill-luck,

misfortune.

Apte 1890 English

दशा

1

The

threads

at

the

end

of

a

piece

of

woven

cloth,

the

fringe

of

a

garment,

the

skirt,

edge

or

hem

of

a

garment

रक्तांशुकं

पवनलोलदशं

वहंती

Mk.

1.

20

छिन्ना

इवांबरपटस्य

दशाः

पतंति

5.

4.

2

The

wick

of

a

lamp

Bh.

3.

129

Ku.

4.

30.

3

Age

or

time

of

life

see

दशांत

below.

4

A

period

or

stage

of

life

as

बाल्य,

यौवन,

&c.

R.

5.

40.

5

A

period

in

general.

6

State,

condition,

circumstances

नीचैर्गच्छत्युपरि

दशा

चक्रनामंक्रंमंण

Me.

109

विषमां

हि

दशां

प्राप्य

दैवं

गर्हयते

नरः

H.

4.

3.

7

State

or

condition

of

mind.

8

The

result

of

actions,

fate.

9

The

aspect

or

position

of

planets

(

at

birth

).

10

The

mind,

understanding.

Comp.

अधिपतिः,

ईशः

the

sun

(

for

other

meanings

see

under

दशन्

).

अंतः

{1}

the

end

of

a

wick.

{2}

the

end

of

life

निर्विष्टविषयस्नेहः

दशांतमुपेयिवान्

R.

12.

1

(

where

the

word

is

used

in

both

senses

).

अंतरं

different

states,

vicissitudes

of

life

Ś.

4.

1.

अंतरः

a

lamp.

कर्षः,

कर्षिन्

m.

{1}

the

end

of

a

garment.

{2}

a

lamp.

पाकः,

विपाकः

{1}

the

fulfilment

of

fate.

{2}

a

changed

condition

of

life.

विपर्यासः

ill-luck,

misfortune.

Monier Williams Cologne English

दशा

a

(

आस्

)

feminine.

plural number.

‘Decads’,

nalopākhyāna

of

10

Jain

texts

(

उपासक-.

et cetera.

)

consisting

of

10

chs.

each.

दशा

b

feminine.

(

दंश्?

)

the

fringe

of

a

garment,

loose

ends

of

any

piece

of

cloth,

skirt

or

hem,

kātyāyana-śrauta-sūtra

iv,

1,

17

(

ऊर्णा

),

lāṭyāyana

viii,

6,

22

kauśika-sūtra

śāṅkhāyana-gṛhya-sūtra

ii,

12,

5

manu-smṛti

et cetera.

a

wick,

gobhila-śrāddha-kalpa

iv,

2,

32

(

क्षौम-

),

kumāra-sambhava

iv,

30

bhartṛhari

iii,

i

state

or

condition

of

life,

period

of

life

(

youth,

manhood,

et cetera.

),

condition,

circumstances,

rāmāyaṇa

pañcatantra

meghadūta

et cetera.

the

fate

of

men

as

depending

on

the

position

of

the

planets,

aspect

or

position

of

the

planets

(

at

birth

et cetera.

),

varāha-mihira 's bṛhat-saṃhitā

varāha-mihira 's bṛhajjātaka

laghujātaka, by varāha-mihira

the

mind,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

confer, compare.

वस्त्र-

1.

दश.

Monier Williams 1872 English

दशा

दशा,

f.

(

said

to

be

fr.

rt.

दश्

or

2.

दंश्

),

the

threads

or

fringe

projecting

at

the

end

of

a

piece

of

woven

cloth,

the

fringe

of

a

garment

(

e.

g.

अप-

दशं

वासस्,

a

fringeless

garment

),

the

loose

ends

of

any

piece

of

cloth

or

garment,

the

skirt

or

edge

or

hem

of

a

garment,

(

according

to

some

in

these

senses

also

m.

pl.,

but

in

most

passages

where

the

pl.

दशास्

occurs

the

gender

may

be

f.

)

the

wick

of

a

lamp

‘the

wick

of

life,

state

or

condition

of

life

age,

period

or

time

of

life

(

as

youth,

manhood,

&c.

)

period

in

general

state,

condition,

circumstances

state

or

condition

of

mind

the

result

of

actions,

fate

(

in

astrology

)

the

aspect

or

position

of

the

planets

(

at

birth

&c.

),

the

fate

of

men

as

depending

on

the

position

of

the

planets

the

mind,

under-

standing.

—दशाकर्ष,

अस्,

or

दशाकर्षिन्

(

°शा-

आक्°

or

°शा-क°

),

ई,

m.

‘wick-drawing,

a

lamp.

—द-

शान्त

(

°शा-अन्°

),

अस्,

m.

the

end

of

a

wick,

the

end

of

life.

—दशापन्न

(

°शा-आप्°

),

अस्,

आ,

अम्,

being

in

a

particular

state

or

condition.

—दशा-पवित्र,

अम्,

n.

a

fringed

filtering

cloth

for

straining

the

Soma.

—दशा-पाक,

अस्,

m.

the

fulfilment

of

fate.

—दशा-

फल,

अम्,

n.

result

of

circumstances

or

of

condition

of

life.

—दशारुहा

(

°शा-आर्°

),

f,

N.

of

a

particular

species

of

plant,

=

कैवर्तिका,

(

probably

so

called

as

sticking

or

attaching

itself

to

clothes.

)

—दशा-

लक्षण,

अम्,

n.,

N.

of

a

chapter

of

the

Purāṇa-

sarva-sva.

—दशा-विशेष,

अस्,

m.

any

particular

state

or

condition,

existing

circumstances.

—दशेन्-

धन

(

°शा-इन्°

),

अस्,

m.

‘wick-kindling,

a

lamp.

Macdonell English

दशा

daś-ā,

Feminine.

fringe,

border,

skirt,

hem

of

🞄a

garment

wick

(

of

a

lamp

)

condition

of

life,

🞄lot,

age,

state:

-anta,

Masculine.

end

of

a

wick

end

🞄of

life

extreme

old

age

-paripāka,

Masculine.

revolution

🞄of

fortune.

Benfey English

दशा

दशा,

i.

e.

दंश्

+

अ,

Feminine.

1.

The

skirt,

or

the

ends

of

a

garment,

Man.

3,

44

Mṛcch.

26,

17.

2.

The

wick

of

a

lamp,

Bhartṛ.

3,

1.

3.

Condition,

state

of

life,

Rām.

3,

75,

59.

4.

State,

Kathās.

7,

113.

5.

Period,

age,

Hit.

10,

19

Hariv.

4394.

Hindi Hindi

ग्रहों

या

दिशाओं

की

अवधि

प्रणाली.

इसके

अलावा

वास्तविक

मेजर

ग्रहों

की

अवधि

में

ही

मतलब

है.

इन

सबसे

अधिक

इस्तेमाल

किया

जा

रहा

है

vi.nshottarii

या

120

वर्ष

चक्र

प्रणाली

के

कई

हैं.

अन्य

ashhTottari

(

108

),

Chatursheetisama

(

84

),

Dwadashottari

(

112

),

Dwisaptatisama

(

72

),

Panchottari

(

105

),

ShashhTisama

(

60

),

Shatatri.nshatsama

(

36

),

Shodashottari

(

116

),

योगिनी

(

30

)

हैं.

इन

चंद्र

आधारित

हैं.

तो

वहाँ

राशि

(

हस्ताक्षर

)

आधारित

प्रणालियों

हैं:

chara,

sthira,

काला

चक्र

और

kendraadi

के

dashas

आदि

Apte Hindi Hindi

दशा

स्त्रीलिङ्गम्

-

दंश्

+

अङ्

नि*

टाप्

"वस्त्र

के

छोर

पर

रहने

वाले

धागे,

कपड़े

पर

लगी

गोट,

झालर,

मगजी"

दशा

स्त्रीलिङ्गम्

-

दंश्

+

अङ्

नि*

टाप्

दीवे

की

बत्ती

दशा

स्त्रीलिङ्गम्

-

दंश्

+

अङ्

नि*

टाप्

"आयु,

या

जीवन

की

अवस्था"

दशा

स्त्रीलिङ्गम्

-

दंश्

+

अङ्

नि*

टाप्

जीवन

की

एक

अवस्था

या

काल

दशा

स्त्रीलिङ्गम्

-

दंश्

+

अङ्

नि*

टाप्

काल

दशा

स्त्रीलिङ्गम्

-

दंश्

+

अङ्

नि*

टाप्

"स्थिति,

अवस्था,

परिस्थिति"

दशा

स्त्रीलिङ्गम्

-

दंश्

+

अङ्

नि*

टाप्

मन

की

स्थिति

या

अवस्था

दशा

स्त्रीलिङ्गम्

-

दंश्

+

अङ्

नि*

टाप्

कर्मों

का

फल

दशा

स्त्रीलिङ्गम्

-

दंश्

+

अङ्

नि*

टाप्

ग्रहों

की

स्थिति

दशा

स्त्रीलिङ्गम्

-

दंश्

+

अङ्

नि*

टाप्

"मन,

समझ"

दशा

स्त्रीलिङ्गम्

-

"दश्+अङ्,

नि*

टाप्"

"किसी

कपड़े

की

किनारी,

गोट,

मगजी"

दशा

स्त्रीलिङ्गम्

-

"दश्+अङ्,

नि*

टाप्"

लैम्प

की

बत्ती

दशा

स्त्रीलिङ्गम्

-

"दश्+अङ्,

नि*

टाप्"

आयु

दशा

स्त्रीलिङ्गम्

-

"दश्+अङ्,

नि*

टाप्"

अवस्था

दशा

स्त्रीलिङ्गम्

-

"दश्+अङ्,

नि*

टाप्"

हालात

दशा

स्त्रीलिङ्गम्

-

"दश्+अङ्,

नि*

टाप्"

ग्रहों

की

स्थिति

Shabdartha Kaustubha Kannada

दशा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಅವಸ್ಥೆ

/ಸ್ಥಿತಿ

/ಇರಿಕೆ

निष्पत्तिः

दंश

(

दशने

)

-

"अङ्"

(

३-३-१०४

)

व्युत्पत्तिः

दश्यते

प्रयोगाः

"द्विषन्निमित्ता

यदियं

दशा

ततः

समूलमुन्मूलयतीव

मे

मनः"

उल्लेखाः

किरा०

१-४१

दशा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಜೀವಮಾನದ

ಒಂದು

ಕಾಲ

/ಬಾಲ್ಯ

ಯೌವನ

ಮತ್ತು

ವಾರ್ಧಕ

ರೂಪವಾದ

ಅವಸ್ಥೆ

/ವಯಸ್ಸಿನ

ಧರ್ಮ

दशा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ದೀಪದ

ಬತ್ತಿ

प्रयोगाः

"प्रदीपः

स्नेहमादत्ते

दशयाम्भन्तरस्थया"

उल्लेखाः

माघ०

२-८५

दशा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಮನ್ಮಥಾವಸ್ಥೆ

प्रयोगाः

"दृङ्मनःसङ्गसङ्कल्पा

जागरः

कृशताऽरतिः

ह्रीत्यागोन्मादमूर्च्छान्ता

इत्यनङ्गदशा

दश

॥"

दशा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಸೂರ್ಯಾದಿ

ನವಗ್ರಹಗಳ

ದಿಶೆಗಳು

/ಜಾತಕನ

ಜನ್ಮನಕ್ಷತ್ರಾನುಸಾರವಾಗಿ

ಸೂರ್ಯ

ಮೊದಲಾದ

ಗ್ರಹಗಳು

ಅಧಿಪತಿಗಳಾಗಿದ್ದುಕೊಂಡು

ಫಲಕೊಡುವ

ಕಾಲ

दशा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಬಟ್ಟೆಯ

ತುದಿ

/ಸೆರಗು

विस्तारः

"दशावस्थादीपवर्त्योर्वस्त्रान्ते

भूम्नि

योषिति"

-

मेदि०

L R Vaidya English

daSA

{%

f.

%}

1.

The

threads

at

the

end

of

a

piece

of

woven

cloth,

the

fringe

of

any

garment,

छिन्ना

इवांबरपटस्य

दशाः

पतंति

Mrich.v.

2.

the

wick

of

a

lamp,

K.S.iv.30

3.

age,

time

of

life,

दशांतमुपेयिवान्

R.xii.1,

(

where

the

word

is

used

in

this

sense

and

in

sense

2

)

4.

a

period

of

life

(

as

बाल्य,

यौवन

&c.

),

R.v.40

5.

a

period

in

general

6.

state,

condition,

circumstances,

नीचैर्गच्छत्युपरि

दशा

चक्रनेमिक्रमेण

Megh.ii.46

7.

the

result

of

actions,

fate

8.

the

mind,

understanding.

Bopp Latin

दशा

f.

status,

conditio,

vitae

spatium,

aetas,

ut

juventus.

Lanman English

daśā,

f.

the

threads

projecting

at

the

end

of

a

weft,

fringe

lamp-wick

fig.

wick

of

life,

course

of

life

time

of

life.

Wordnet Sanskrit

Synonyms

अवस्था,

परिस्थितिः,

पदवी,

दशा,

स्थानं,

संस्थानं,

भावः,

वृत्तिः,

पदं,

गति,

भूमिः

(Noun)

एका

विशेषस्थितिः।

"मम

परिस्थित्यां

भवान्

किं

कुर्यात्।"

Synonyms

दशा,

अवस्था,

स्थितिः,

संस्थितिः,

भावः,

वृत्तिः

(Noun)

कस्यापि

विषये

प्रसङ्गे

वा

स्थितिः।

"क्रोधस्य

दशायां

कृतं

कर्म

सम्यग्

भवति।"

Tamil Tamil

த3சா’

:

ஆடையின்

ஓரம்,

விளக்கின்

திரி,

காலம்,

நிலை,

கோள்களின்

நிலை.

Vedic Reference English

Daśā

denotes

the

‘fringe’

or

‘border’

of

a

garment

(

vāsaḥ

)

in

the

Śatapatha

Brāhmaṇa.^1

The

word

also

occurs

in

the

compound

daśā-pavitra,

^2

which

means

‘a

filtering

cloth

with

a

fringe.’

1

)

iii.

3,

2,

9,

and

often

in

the

Sūtras.

2

)

Aitareya

Brāhmaṇa,

vii.

32

Śata-

patha

Brāhmaṇa,

iv.

2,

2,

11.

Cf.

iv.

1,

1.

28.

Amarakosha Sanskrit

दशा

स्त्री-पुं।

वस्त्रान्तावयवः

समानार्थकाः

दशा,

वस्ति

2।6।114।1।1

स्त्रियां

बहुत्वे

वस्त्रस्य

दशाः

स्युर्वस्तयोर्द्वयोः।

दैर्घ्यमायाम

आरोहः

परिणाहो

विशालता॥

पदार्थ-विभागः

वस्त्रम्

दशा

स्त्री।

अनेकविधा_अवस्था

समानार्थकाः

दशा

3।3।217।1।1

दशावस्थानेकविधाप्याशा

तृष्णापि

चायता।

वशा

स्त्री

करिणी

स्यात्दृग्ज्ञाने

ज्ञातरि

त्रिषु॥

==>

बाल्यत्वम्,

तारुण्यम्,

वृद्धत्वम्

पदार्थ-विभागः

,

सामान्यम्,

अवस्था

Kalpadruma Sanskrit

दशा,

स्त्रीलिङ्गम्

(

दशतीव

दन्श

+

मूलविभुजादि-त्वात्

कः

जपजभदहदशेति

निर्द्देशात्

अकि-त्यपि

नलोपः

यद्वा,

दश्यते

इति

गुरोश्चेत्यङ्

।ततष्टाप्

)

अवस्था

(

यथा,

पञ्चतन्त्रे

३८१

।“आपदि

येनोपकृतं

येन

हसितं

दशासुविषमासु

।उपकृत्य

तयोरुभयोः

पुनरपि

जातं

नरं

मन्ये

)दीपवर्त्तिः

(

यथा,

कुमारे

३०

।“अहमस्य

दशेव

पश्य

मा-मविषह्यव्यसनेन

धूमिताम्

)वस्त्रान्ते

बहुवचनान्तोऽयं

शब्दः

इति

मेदिनी

।शे,

(

यथा,

मनुः

४४

।“वसनस्य

दशा

ग्राह्या

शूद्रयोत्कृष्टवेदने

)चेतः

इत्यजयपालः

*

शरीरस्य

दशदशा

यथा,

--गर्भवासः

जन्म

बाल्यम्

कौमारम्

४पौगण्डम्

यौवनम्

स्थाविर्य्यम्

जरा

८प्राणरोधः

नाशः

१०

इति

मोक्षधर्म्म-टीकायां

नीलकण्डः

*

कामजदशदशा

यथा,

“चक्षूरागस्तदनु

मनसः

सङ्गतिर्भावना

चव्यावृत्तिः

स्यात्तदनु

विषयग्रामतश्चेतसोऽपि

।निद्राच्छेदस्तदनु

तनुता

निस्त्रपत्वं

ततोऽनू-न्मादो

मूर्च्छा

तदनु

मरणं

स्युर्दशाः

प्रक्रमेण

”इत्यलङ्कारशास्त्रम्

*

कलौ

नराणां

यथोक्तायुषः

सूर्य्याद्यष्टग्रह-भोग्याष्टभागविशेषः

तत्र

नाक्षत्रिकी

दशायथा,

--“षट्

सूर्य्यस्य

दशा

ज्ञेयाः

शशिनो

दशपञ्च

।अष्टावङ्गारके

प्रोक्ता

बुधे

सप्तदश

स्मृताः

शनैश्चरे

दश

प्रोक्ता

गुरोरेकोनविंशतिः

।राहोर्द्बादशवर्षाणि

भृगोरप्येकविंशतिः

*

जन्मकालीननक्षत्रविशेषघटितग्रहाणां

दशा-नियमो

यथा,

--“कृत्तिकादित्रये

सूर्य्यः

शशी

रौद्रचतुष्टये

।मघादित्रितये

भौमो

बुधो

हस्तचतुष्टये

अनुराधात्रये

शौरिर्गुरुः

पूर्व्वचतुष्टये

।धनिष्ठात्रितये

राहुः

शेषे

शुक्रश्चतुष्टये

*

सूर्य्योपप्लवभौमार्किदशातिकष्टदा

नृणाम्

।गुरुचन्द्रज्ञशुक्राणां

यथेप्सितफलप्रदाः

”दशाफलन्तु

।“उद्बिग्नचित्तपरिखेदितवित्तनाश-क्लेशप्रवासगदभीतिमहाभिघातैः

।संक्षोभितं

स्वजनबन्धुवियोगदुःखै-र्भानोर्द्दशा

भवति

कष्टकरी

नराणाम्

सौख्यं

बिभर्त्ति

वरवाहनयानरत्न-कीर्त्तिप्रतापबलवीर्य्यशुभान्वितश्च

।मिष्टान्नपानशयनासनभोजनानिचन्द्रो

ददाति

धनकाञ्चनभूमिसंघम्

शास्त्राभिघातवधबन्धनरेन्द्रपीडांचिन्ताज्वरं

विकलताञ्च

गृहे

करोति

।चौराग्निदाहभयभङ्गविपत्तिरोग-कीर्त्तिप्रतापधनहा

दशा

कुजस्य

दिव्याङ्गनावदनपङ्कजषट्पदत्वंलीलाविलासशयनासनभोजनञ्च

।नानाप्रकारविभवागमकोषवृद्धिःक्षिप्रं

भवेद्बुधदशासु

हितार्थसिद्धिः

मिथ्यापवादवधबन्धनकार्य्यहानि-र्मात्सर्य्ययुक्प्रियसुखद्रविणैर्विहीनः

मैत्रे

वैरमभिवाञ्छति

वैरयुक्तःकष्टासु

पापददशासु

शनैश्चरस्य

रम्यं

गृहं

विनयसञ्चयमानवृद्धिंप्राप्नोति

सौख्यधनधान्यविभूतियुक्तम्

।धर्म्मार्थकामसुखभोगबहूपयोगंयावद्बृहस्पतिदशा

पुरुषो

हि

तावत्

बुद्ध्या

विहीनमतिनाशवियोगदुःख-नष्टार्थसिद्धिभयभङ्गविषार्त्तिरोगम्

।सन्तापशोकपरदेशगतं

करोतिराहोर्द्दशा

भवति

जीवनसं

शयाय

मन्त्रप्रभावनिपुणः

प्रमदाविलासःश्वेतातपत्रनृपपूजितदेशलाभः

।हस्त्यश्वलाभधनपूर्णमनोरथश्चशौक्रीदशा

भवति

निश्चितराजलक्ष्मीः

रवेरन्तर्द्दशा

मासाः

तस्य

फलम्

।उद्विग्नचित्तपरिखेदितवित्तनाश-क्लेशप्रवासगदभीतिमहाभिघातान्

।दुःखप्रयोगवधबन्धभयानि

चैवभानोर्द्दशा

प्रकुरुते

खलु

राजपीडाम्

सोमस्य

मासाः

१०

फलम्

।गदसङ्कटसंत्रासं

स्वेच्छाहानिं

मनःक्षतिम्

।कुरुते

रजनीनाथो

भानोरन्तर्द्दशां

गतः

मङ्गलस्य

मासाः

दिनम्

१०

फलम्

।सर्व्वेषां

तिलको

भूत्वा

मणिरत्नप्रधानकम्

।प्राप्नोति

घनधान्यानि

रवेरन्तर्गते

कुजे

बुधस्य

मासाः

११

दिनम्

१०

फलम्

।व्याधिः

शत्रुभयं

नित्यं

सर्व्वगात्रे

विचर्च्चिका

।नश्यन्ति

सर्व्वकार्य्याणि

भानोरन्तर्गते

बुधे

शनेर्मासाः

दिनम्

२०

फलम्

।सन्तापं

वित्तनाशञ्च

बन्धुनाशं

पराजयम्

।सौरिः

करोति

वैकल्यं

भानोरन्तर्द्दशां

गतः

गुरोर्वर्षः

दिनम्

२०

फलम्

।धर्म्मार्थकामसौख्यानि

ददाति

विबुधार्च्चितः

।कुष्ठादिव्याधिहन्ता

भानोः

पाकदशां

गतः

राहोर्मासाः

फलम्

।अशुभानुभवं

द्वेषं

व्याधिभीतिसुतक्षयान्

।कुरुते

सिंहिकासूनू

रविपाकदशां

गतः

शुक्रस्य

वर्षः

मासौ

फलम्

।कोष्ठग्रीवाशिरोरोगज्वरान्

शूलादिदारुणान्

।शोकं

करोति

भृगुजः

सूर्य्यस्यान्तर्द्दशां

गतः

एवं

वर्षाः

*

चन्द्रस्य

स्थूलदशावर्षाः

१५तस्यैवान्तर्द्दशावर्षौ

मासः

फलम्

।कुर्य्याद्बिभूतिवरवाहनमातपत्र-क्षेमप्रतापबलवीर्य्यसमन्वितानि

।मिष्टान्नपानशयनासनभोजनानिचान्द्री

दशा

प्रचुरकाञ्चनभूमिदात्री

कुजस्य

वर्षः

भासः

दिनानि

१०

फलम्

।पित्तशोणितपीडाञ्च

चौरादीनां

भयन्तथा

।मङ्गलः

कुरुते

नित्यं

विधोरन्तर्द्दशां

गतः

बुघस्य

वर्षौ

मासाः

दिनानि

१०

फलम्

।सर्व्वत्र

द्रव्यलाभञ्च

गजाश्वगोधनानि

।चन्द्रजः

कुरुते

सौख्यं

विधोरन्तर्द्दशाङ्गतः

शनेर्वर्षः

मासाः

दिनानि

२०

फलम्

।बन्धुक्लेशं

नृपाद्भीतिं

व्यसनं

शोकसम्पदम्

।विनाशं

कुरुते

सौरिश्चन्द्रस्यान्तर्द्दशाङ्गतः

गुरोर्वर्षौ

मासाः

दिनानि

२०

फलम्

।दानसौख्यानि

सम्भोगं

वस्त्रालङ्कारभूषणम्

।कुरुते

विबुधाचार्य्यो

विधोरन्तर्द्दशाङ्गतः

।राहोर्व्वर्षः

मासाः

फलम्

वह्निशत्रुभयं

दुःखं

शोकं

बन्धुधनक्षयम्

।कुरुते

राहुरत्यर्थं

चन्द्रपाकदशाङ्गतः

शुक्रस्य

वर्षौ

मासाः

११

फलम्

।सेव्यते

वरनारीभिर्नरो

लक्ष्मीश्च

वर्त्तते

।मुक्ताहारमणिप्राप्तिर्विधोरन्तर्गते

सिते

रवेर्मासाः

१०

फलम्

।ऐश्वर्य्यं

बहुसौख्यञ्च

व्याघिनाशमरिक्षयम्

।नृपतेजो

रविः

कुर्य्याद्विधोः

पाकदशाङ्गतः

एवं

वर्षाः

१५

*

कुजस्य

स्थूलदशावर्षाः

।तस्यान्तर्दशामासाः

दिनानि

२०

फलम्

।क्रूराभिघातवधबन्धभयानि

धत्तेचिन्ताज्वरं

विकलशून्यगृहाश्रमञ्च

।चौराग्निभीतिधनहानिनरेन्द्रपीडाःकुर्य्याद्बिनाशनिधनञ्चदशा

कुजस्य

बुघस्य

वर्षः

२०

फलम्

।परमैश्वर्य्यमतुलं

नानाविधसुखाश्रयम्

।करोति

सोमपुत्त्रश्च

क्षितिजान्तर्द्दशाङ्गतः

शनेर्मासाः

२६

४०

फलम्

।रिपुचौराग्निभीतिञ्च

रोगमन्तरसम्भवम्

।महाजनकृतो

द्बेषः

कुजस्यान्तर्गते

शनौ

गुरोर्वर्षः

२३

४०

फलम्

।पुष्पघूपान्नवस्त्राद्यैर्देवब्राह्मणपूजनम्

।नृपतुल्यत्वमाप्नोति

कुजस्यान्तर्गते

गुरौ

राहोर्मासाः

१०

२०

फलम्

।आत्मकार्य्यार्थमुद्वेगं

बन्धचौरादिसाध्वसम्

।कुरुते

सिंहिकापुत्त्रो

भौमस्यान्तर्द्दशाङ्गतः

शुक्रस्य

वर्षः

२०

फलम्

।धनवृद्धिं

सुखादींश्च

नानावस्त्रं

वरस्त्रियः

।प्राप्नोति

विपुलां

लक्ष्मीं

कुजस्यान्तर्गते

भृगौ

रवेर्मासाः

१०

फलम्

।नानारत्नञ्च

सौख्यञ्च

भूमिलाभमथापि

वा

।नृपपूजामवाप्नोति

कुजस्यान्तर्गते

रवौ

सोमस्य

वर्षः

१०

फलम्

।धनलाभं

सुखं

भोगं

शरीरारोग्यमेव

।लोकानन्त्यमवाप्नोति

क्षितिजान्तर्गते

विधौ

एवं

वर्षाः

*

बुधस्य

स्थूलद्रशावर्षाः

१७

।तस्यान्तर्द्दशा

२०

फलम्

।दिव्याङ्गनावदनपङ्कजषट्पदत्वंलीलाविलासवरभोगसुखोदयञ्च

।नानाप्रकारविभवागमकोषवृद्धिंक्षिप्रं

सृजेद्बुधदशा

प्रबलाञ्च

सिद्धिम्

शनेर्वर्षः

२६

४०

फलम्

।वातश्लेष्मकृता

पीडा

विरहो

बन्धुभिः

सह

।विदेशगमनञ्चैव

बुधस्यान्तर्गते

शनौ

गुरोर्वर्षौ

११

२६

४०

फलम्

।व्याधिशत्रुभयत्यक्तो

धनाढ्यो

नृपवल्लभः

।लभेद्भार्य्यां

सुपुत्त्रञ्च

बुधस्यान्तर्गते

गुरौ

राहोर्वर्षः

१०

२०

फलम्

।बन्धुनाशं

मनस्तापं

देशत्यागञ्च

बन्धनम्

।करोति

बहुदुःखानि

बुधस्यान्तर्गतस्तमः

शुक्रस्य

वर्षाः

२०

फलम्

।घनाढ्यं

बन्धुपुत्त्रञ्च

धर्म्मवत्त्वं

धनागमम्

।कुरुते

दानवाचार्य्यो

बुधपाकदशाङ्गतः

रवेर्मासाः

११

दिनानि

१०

फलम्

।श्रिया

परमया

युक्तो

गजवाजिधनान्वितः

।प्रभाकरः

करोत्याशु

बुधपाकदशाङ्गतः

सोमस्य

वर्षौ

१०

फलम्

।कण्टकादिप्रवेशञ्च

शृङ्गिभ्यो

भयमेव

।निशाकरः

करोत्याशु

बुधपाकदशाङ्गतः

कुजस्य

वर्षः

२०

फलम्

।कफपित्तसमुद्भूतां

शिरःपीडां

भयावहाम्

।माहेयः

कुरुते

शोकं

बुधस्यान्तर्द्दशाङ्गतः

एवं

वर्षाः

१७

*

शनेः

स्थूलदशावर्षाः

१०

।अस्यान्तर्द्दशामासाः

११

२०

फलम्

।मिथ्यापवादवधबन्धनिराश्रयत्वंचौरादिभूपतिभुजङ्गमभीतिमुग्राम्

।आशानिराशमथ

चार्ज्जनकार्य्यहानिंपङ्गोर्दशा

प्रकुरुते

तियतं

नराणाम्

गुरोर्वर्षः

२०

फलम्

।देवतानुरतं

शान्तं

नानाप्राप्तिं

करोति

।तुङ्गसौख्यसमायुक्तं

पङ्गोरन्तर्गतो

गुरुः

राहोर्व्वर्षः

१०

फलम्

।नृपाद्भयं

ज्वरं

घोरं

दुःखञ्च

प्राणसंशयम्

।घनक्षयञ्च

कुरुते

शनेरन्तर्गतस्तमः

शुक्रस्य

वर्षः

११

१०

फलम्

।सुहृद्बन्धुधनैः

पूर्णो

भार्य्यावित्तसमन्वितः

।स्वर्णं

सुखञ्च

लभते

सौरस्यान्तर्गते

सिते

रवेर्मासाः

२०

फलम्

।परदाराभिगमनं

करोति

खरदीधितिः

।जीवनस्य

सन्देहं

शनेरन्तर्द्दशाङ्गतः

सोमस्य

वर्षः

२०

फलम्

।स्त्रीनाशं

कुक्षिरोगञ्च

कफपित्तगदं

शशी

।बन्धुद्वेषञ्च

कुरुते

पङ्गोरन्तर्द्दशाङ्गतः

कुजस्य

मासाः

२६

४०

फलम्

।देहक्षैण्यं

महारोगं

नानादुःखानि

भूमिजः

।घननाशञ्च

कुरुते

शनेरन्तर्द्दशाङ्गतः

बुधस्य

वर्षः

२६

४०

फलम्

।आरोग्यं

विजयं

राज्यं

बहुवित्तानि

सोमजः

।करोति

त्वादरं

लोके

शनेरन्तर्द्दशाङ्गतः

एवं

वर्षाः

१०

*

गुरोः

स्थूलदशावर्षाः

१९

।तस्यैवान्तर्द्दशावर्षाः

२०

फलम्

।राज्यास्पदं

तनयवित्तविलासभोगान्पर्य्याप्तसौख्यधनधान्यसमाश्रयञ्च

।विद्याप्रसादवररत्नसुखार्थभोग-सिद्धिं

दशा

सुरगुरोः

कुरुते

प्रियत्वम्

राहोर्वर्षौ

१०

फलग्

।बन्धुर्द्बेषं

मृषावादं

स्थानभ्रंशं

निराश्रयम्

।कलहं

कारयेद्राहुर्गुरोरन्तर्द्दशाङ्गतः

शुक्रस्य

वर्षाः

१०

फलम्

।कलहं

बन्धुभिः

सार्द्धं

वित्तनाशं

मनःक्षतिम्

।स्त्रीवियोगञ्च

कुरुते

जीवस्यान्तर्गतः

सितः

रवेर्वर्षः

दिनानि

२०

फलम्

।बहुमित्रं

बहुधनं

सौभाग्यं

राजवल्लभम्

।कुरुते

भास्करः

शान्तिं

गुरोरन्तर्द्दशाङ्गतः

सोमस्य

वर्षौ

२०

फलम्

।भोगाढ्यो

बहुभार्य्यः

स्याद्रिपुरोगविवर्ज्जितः

।नृपतुल्यो

भवेच्चैव

गुरोरन्तर्द्दशाङ्गतः

कुजस्य

वर्षः

२६

४०

फलम्

।तीक्ष्णरोषो

रिपोर्हन्ता

गजवद्भीमदर्शनः

।सुखसौभाग्यसंयुक्तः

कुजे

चान्तर्गते

गुरोः

बुधस्य

वर्षौ

११

२६

४०

फलम्

।सुस्थोऽसुस्थः

सुखी

दुःखी

शत्रुवृद्भिः

पुनः

पुनः

।देवार्च्चनपरो

नित्यं

जीवस्यान्तर्गते

बुधे

शनेर्वर्षः

२०

फलम्

।वेश्याजनाश्रयात्

सौख्यं

भवेद्बित्तविवर्ज्जितः

।लुप्तनीतिमना

नित्यं

गुरोरन्तर्गते

शनौ

एवं

वर्षाः

१९

*

राहोः

स्थूलदशावर्षाः१२

तस्यान्तर्द्दशावर्षः

फलम्

।भार्य्यादिदूषण-निदानविवादबन्ध-शस्त्राभिघातभयहीनपराक्रमश्च

।अप्राप्तसौख्यधनकाञ्चनदीनदेहोराहोर्द्दशा

भवति

जीवनसंशयाय

शुक्रस्य

वर्षौ

मासाः

फलम्

।शिरोरोगं

कुदेहञ्च

कुर्य्याद्भार्य्याञ्च

चञ्चलाम्

।बान्धवैः

कलहो

नित्यं

राहोरन्तर्गते

भृगौ

रवेर्मासाः

फलम्

।शिरेरोगभयं

घोरं

मृत्युं

शोकञ्च

दारुणम्

।बृहद्ग्निभयं

कुर्य्याद्राहोरन्तर्गतो

रविः

सोमस्य

वर्षः

फलम्

।स्त्रीपुत्त्रकलहञ्चैव

वित्तनाशं

मनःक्षतिम्

।करोति

क्लेशमत्यर्थं

राहोरन्तर्गतो

विधुः

कुजस्य

मासाः

१०

२०

फलम्

।विषशस्त्राग्निचौरेभ्यो

नियतं

दारुणं

भयम्

।पातस्यान्तगतः

कुर्य्यान्नराणां

भूमिनन्दनः

बुधस्य

वर्षः

१०

२०

फलम्

।ज्वरक्षुदग्निसंपीडा

कलहं

स्वजनैः

सह

।भृत्यापत्येषु

विद्वेषं

कुर्य्यात्

पातान्तरे

बुधः

शनेर्वर्षः

१०

फलम्

।स्त्रीपुत्त्रैः

कलहो

नित्यं

बान्धवैः

सह

वैरिता

।भवेत्तु

बहुधा

दुःखं

राहोरन्तर्गते

शनौ

गुरोर्वर्षौ

१०

फलम्

।व्याधिदुःखभयैस्त्यक्तो

देवब्राह्मणपूजकः

।कार्य्यसिद्धिर्भवेदिष्टा

राहोरन्तर्गते

गुरौ

एवं

वर्षाः

१२

*

शुक्रस्य

स्थूलदशावर्षाः

२१

।तस्यान्तर्द्दशावर्षाः

फलम्

।मन्त्रप्रचाररुचिरप्रमदाविलास-सम्मानदाननृपपूजनकोषलाभान्

।हस्त्यश्वयानपरिपूर्णमनोरथञ्चशौक्री

दशा

सृजति

निश्चलराजलक्ष्मीम्

रवेर्वर्षः

फलम्

।देहस्तीव्रव्रणाक्रान्तस्तीव्रतापो

ज्वरान्वितः

।त्यक्तः

स्याद्बान्धवैः

सर्व्वैर्भार्गवान्तर्गते

रवौ

सोमस्य

वर्षौ

११

फलम्

।सम्माननाशो

रोगश्च

कार्य्यनाशश्च

नित्यशः

।शुक्रस्यान्तर्गते

चन्द्रे

स्त्रीनाशो

नियतं

भवेत्

कुजस्य

वर्षः

२०

फलम्

।उत्साही

धनधान्याढ्यः

कल्यश्च

सुमनाः

सुधीः

।भूमिलाभो

भवेच्चैव

शुक्रस्यान्तर्गते

कुजे

बुधस्य

वर्षाः

२०

फलम्

।सर्व्वत्र

लभते

सौख्यं

मानसञ्चयभूषणम्

।भार्य्या

सुशीलतामेति

भार्गवान्तर्गते

बुधे

शनेवर्षः

११

१०

फलम्

।शत्रुक्षयमवाप्नोति

मित्रवृद्धिश्च

जायते

।चौराद्वित्तस्य

लाभः

स्यात्

शुक्रस्यान्तर्गते

शनौ

गुरोर्वर्षाः

१०

फलम्

।राजपूजा

सुखं

प्रीतिः

कन्याजननमेव

।भार्गवान्तर्गते

जीवे

चौरान्नष्टञ्च

लभ्यते

राहोर्वर्षौ

फलम्

।बन्धनं

बन्धुपुत्त्राद्यैर्बन्धुनाशो

रिपोर्भयम्

।शरीरं

देन्यमाप्नोति

भृगोरन्तर्गतस्तमः

एवं

वर्षाः

२१

इत्यन्तर्दशाकथनम्

*

अथ

प्रत्यन्तर्द्दशा

।ग्रहान्तरं

दिनं

कृत्वा

षष्टिलब्धं

ध्रुवं

भवेत्

।धुवाणि

गणयेद्धीमान्

रव्यादेः

क्रमतो

यथा

रवौ

वेदा

वसवः

सुधांशौकुजे

बाणाः

शशिजे

तथाङ्काः

।शनावृतुर्दिक्

बृहस्पतौ

स्या-द्राहौ

तुरङ्गा

भृगुजे

रुद्राः

ग्रहस्यान्तर्द्दशामासान्

दिनीकृत्य

गुणाहतान्

।स्वाङ्कलब्धं

विजानीयात्

प्रत्यन्तर्ग्रहवासरान्

इति

प्रत्यन्तर्द्दशा

इति

ज्योतिस्तत्त्वम्

*

युगभेदे

दशाविशेषा

यथा,

--“सत्ये

लग्नदशा

चैव

त्रेतायां

हरगौरिका

।द्बापरे

योगिनी

चैव

कलौ

नाक्षत्रिकी

दशा

”इति

समयामृतम्

*

दशधा

दशा

यथा,

--योगिनी

वार्षिकी

नाक्षत्रिकी

लाग्निकी४

मुकुन्दा

विंशोत्तरा

त्रिंशोत्तरा

७पताकी

हरगौरी

दिनदशा

१०

इतिजातरत्नम्

Vachaspatyam Sanskrit

दशा

स्त्री

दन्श--अङ

नि०

नलोपः

अवस्थायां

दीपव-र्त्याम्,

मेदि०

“अपेक्षन्ते

स्नेहं

पात्रं

दशान्त-रम्

परोपकारनिरता

मणिदीपा

इवोत्तमाः”

इत्युद्भटः

।३

चित्ते,

अजयपालः

कालकृतविशेषरूपायां

गर्भवास-जन्मादिवाल्ययौ

वनादिरूपायामवस्थायाञ्च

ताश्च

“गर्भ-वासः

जन्म

वाल्यं

कौमारं

पौगण्डम्

यौवनं

स्था-विरता

जरा

प्राणरोधः

नाश

१०”

नीलकण्ठेनोक्ताःदश

वेद्याः

कामकृते

विरहिणां

नेत्ररागाद्यवस्थादशके,

ज्योतिषोक्ते

नक्षत्रानुसारेण

सूर्य्यादिग्रहाणां

स्वामित्वेन६

भोग्यकाले

तत्र

स्मरकृतदशाश्च

“नयनप्रीतिः

प्रथमंचित्तासङ्गस्ततोऽथ

सङ्कल्पः

निन्द्राच्छेदस्तनुता

विषयनिवृत्तिस्त्रपानाशः

उन्मादो

मूर्च्छा

मृतिरित्येताः

स्मरद-शादशैव

स्युः”

ग्रहाणां

स्वस्वसूचितफलविपाककाल-भेदरूपा

दशा

नानाविधा

तत्र

“कलौ

नाक्षत्रिकी-दशा”

इत्युक्तेः

नक्षत्रसूचितैव

दशा

ग्राह्या

साऽपिनानाविधा

षट्त्रिंशद्वर्षीया

मङ्गलादियोगिनीदशा,

अष्टो-त्तरीयवर्षात्मिका

रव्याद्यष्टग्रहाणां

दशा

विंशोत्तरी-यवर्षात्मिकासूर्य्यादिनवग्रहैर्विपच्यमानफलात्मिका

तत्रयोगिनीदशा

तु

“गुणं

संयोज्य

जन्मर्क्षे

वसुभिर्भागमाह-रेत्

मङ्गलाद्यास्त्रिरावृत्ता

ह्यष्टौ

ज्ञेया

महादशाः”

।“मङ्गला

पिङ्गला

धन्या

भ्रामरी

भद्रिका

तथा

।उल्का

सिद्धा

सङ्गटा

एकोत्तरमिताः

क्रमात्”इत्युक्त्यनुसारेण

ज्ञेया

तदानयनञ्चान्यत्र

“आर्द्रादिभिस्त्रिरावृत्त्या

ह्यष्टौ

ज्ञेयाः

क्रमादमूः

मङ्गलापिङ्गला

धन्या

भ्रामरी

भद्रिका

तथा

उल्कासिद्धां

सङ्कटा

एकैकोत्तरवत्सरा

अश्विन्यादित्रयंतत्र

भ्रामर्य्यादित्रयेऽधिकम्

सिद्धायां

रोहिणी

शेषेसङ्कटायां

मृगः

परः

मङ्गलायाः

पतिश्चन्द्रः

पिङ्ग-लाया

रविस्तथा

धन्यायास्तु

बुधः

स्वामी

भ्रामर्य्याधरणीसुतः

भद्रिकाया

पतिर्जीव

उल्काया

रवि-नन्दनः

सिद्धायाः

भार्गवः

स्वासी

सङ्कटायास्तु

दानवः”इत्येवं

क्रमात्

दशाज्ञेया

तासां

सुखेन

ज्ञानाययोगिनीदशाचक्रम्

।दशानाम

पि

भ्रा

सि

सं०तदीशाः

बु

कु

जी

शु

रामानवर्षाः

८जन्मनक्ष-

१०

११

१२

१३त्रानुसारेण

१४

१५

१६

१७

१८

१९

२०

२१तासां

प्रवेश-

२२

२३

२४

२५

२६

२७

५नक्षत्राणि

३त्रैराशिकेन

नक्षत्रभुक्तकालमपहाय

प्रकृतदशाका-लात्

गतभोग्यकालानुसारेण

दशाकालाः

कल्प्याः

एवंसर्वत्र

।विंशोत्तरीयदशा

तु

“रविश्चन्द्रस्तथा

भौमोबुधजीवौ

शनैश्चरः

बुधः

केतुः

भृगुश्चेति

कृत्तिकादौत्रिधा

भ्रमेत्”

दशावर्षाश्च

“षट्

सूर्य्यस्य

दशा

वर्षाःदिङ्मिता

रजनीपतेः

कुजस्य

सप्त

वर्षाः

स्युः

राहोरष्टा-दशैव

तु

गुरोः

षोडश

विज्ञेयाः

शनेरेकोनविंशतिः

।विदः

सप्तदश

ज्ञेया

केतूनां

सप्त

कीर्त्तिताः

भृगोर्विंश-तिरुद्दिष्टा

सूर्य्यादीनां

महादशाः”

।विंशोत्तरीयदशाचक्रम्

।दशेशाः

रा

जी

बु

के

शुवर्षमानम्

१०

१८

१६

१९

१७

२०जन्मनक्षत्रा-

१०

११नुसारेण

१२

१३

१४

१५

१६

१७

१८

१९

२०प्रवेशनक्षत्राणि

२१

२२

२३

२४

२५

२६

२७

२त्रैराशिकेन

प्राग्वद्भुक्तभोग्यक्रालानुसारेण

दशाकल्पनम्

।एतद्दशफलानि

सर्वार्थचिन्तामणावुक्तानि

यथा“दशानुरोधेन

फलं

वदन्ति

मुनीश्वरा

जातशुभाशुभंतत्

सारं

समुद्धृत्य

तदेव

वक्ष्ये

भेदं

यथा

विस्तरतोदशानाम्

दीप्तः

स्वस्थ

स्तु

मुदितः

शान्तो

हीनो

५-ऽतिदुःखितः

विकलश्च

खलः

कोपी

नबधा

खेचरोभवेत्

उच्चस्थः

खचरो

दीप्तः

स्वस्थः

स्वक्षेत्रगो

मतः

।मुदितो

३,

मित्रभे

शान्तः

समगोहीनको

ऽधरः

शत्रुभेदुःखसंयुक्तो

विकलः

पापसंयुतः

खलः

पराजितोज्ञेयः

कोपी

स्यादर्कसयुतः

पृथक्

पृथक्

फलं

तेषां

दशाकाले

विशेषतः

तत्र

नामानुरोधेन

परिपाके

वदन्तिहि

पाके

प्रदीप्तस्य

धराधिपत्यमुत्साह

शौर्य्यं

धनवाह-नञ्च

स्त्रीपुत्रलाभं

सुखबन्धुपूजां

क्षितोश्वरान्मानमुपैतिविद्याम्

स्वस्थस्य

खेटस्य

दशाविपाके

स्वस्थो

नृपा-ल्लब्धधनादिसौख्यम्

विद्यायशःप्रीतिमहत्त्वताश्चदारार्थभूम्यात्मजधर्ममेति

मुदान्वितस्यापि

दशाविपाकेवस्त्रादिभूगन्धसुतार्थधैर्यम्

पुराणधर्मश्रवणादिगान-दानादियानाम्बरभूषणाप्तिम्

दशाविपाके

सुखधैर्यमेतिशान्तस्य

भूपुत्रकलत्रयानम्

विद्याविनोदान्वितधर्म-शास्त्रं

बह्वर्थदेशाधिपपूज्यताञ्च

स्थानच्युतिर्बन्धुवि-रोधिता

हीनस्य

खेटस्य

दशाविपाके

जीवत्यसौ-कुत्सितहीनवृत्त्या

त्यक्तीजनै

रोगनिपीडितः

स्यात्

।दुःखान्द्वितस्यापि

दशाविपाके

नानाविधं

दुःखमुपैतिनित्यम्

विदेशगो

बन्धुजनैर्विहीनश्चौरादिभूपैर्भयमाप्र-पन्नः

वैकल्यखेटस्य

दशाविपाके

वैकल्यतां

यातिमनोविकारम्

पित्रादिकानां

मरणं

विशेषात्

स्त्रीपु-त्रयानाम्बरचोरपीडाम्

दशाविपाके

कलहं

वियोगंखलस्य

खेटस्य

पितुर्वियोगम्

शत्रुञ्जनानान्धनभूमि-नाशमुपैति

नित्यं

स्वजनैश्च

निन्द्यः

कोपान्वितस्यापि

९दशाविपाके

पापं

समायाति

बहुप्रकारैः

विद्यायशःस्त्रीधनभूमिनाशं

राज्ञाञ्च

वित्तं

हरतेऽत्र

रोगी”

।अथ

परमोच्चादिगरविदशाफलानि

भानोर्दशायां

परमोच्चगस्य

भूम्यर्थदारात्मजकीर्त्तिशौर्यम्

संमाननं

भूमिपतेःसकाशादुपैति

सञ्चारविनोदगोष्ठीम्

उच्चान्वितस्यापि

रवे-र्दशायां

गोवृद्धिधान्यार्थपरिभ्रमञ्च

संसारयुग्बन्धुजनैर्वि-रोधं

देशाद्विदेशञ्च

रतिप्रकोपात्

प्रचण्डवेश्यागमनं

क्षि-तीशादुपैति

वृहिं

रतिकेलिमानम्

मृदङ्गभेरीरवयुक्तया-नमन्योन्यवैरं

लभते

मनुष्यः

आरोहिणी

वासरनाय-कस्य

दशा

महत्त्वं

कुरुतेऽतिसौख्यम्

परोपकारं

सुतदा-रभूमिगोवाजिमातङ्गकृषिक्रियादीन्

दशावरोहा

दिन-नायकस्य

कृषिक्रियावित्तगृहेष्टनाशम्

चोराग्निपीडांकलहं

विरोधं

नरेशकोपं

कुरुते

विदेशम्

नीचस्थित-स्यापि

रवेर्विपाके

मानार्थनाशं

क्षितिपालकोपात्

।स्वबन्धुनाशं

सुतमित्रदारैः

पित्रादिकानामपकीर्त्ति-मेति

अत्यन्तनीचान्वितसूर्यदाये

विपत्तिमाप्नोति

मृह-च्युतिञ्च

विदेशयानं

मरणं

गुरूणां

स्त्रीपुत्रगोभूमि-कृषेर्विनाशम्

मूलत्रिकोणस्थरवेर्विपाके

क्षेत्रार्थदारात्मज-बन्धुसौख्यम्

राजाश्रयं

गोधनमित्रलाभं

स्वस्थानया-नादिकमेति

राज्यम्

स्वक्षेत्रगस्यापि

रवेर्दशायांस्वबन्धुसौख्यं

कृषिवित्तकीर्तिम्

विद्यायशःप्रार्थितराजपूजां

स्वभूमिलाभं

समुपैति

विद्याम्

दशाविपाकेह्यधिशत्रुगस्य

रवेः

प्रनष्टार्थकलत्रपुत्रः

गोमित्रपित्रा-दिशरीरकष्टं

शत्रुत्वमायाति

जनैः

समन्तात्

सपत्न-राशिस्थितसूर्यदाये

दुःखी

परिभ्रष्टसुतार्थदारः

नृपाग्निचोरैर्विपदं

विषादं

पित्रोर्विरोधञ्च

दशान्तमेति

स्वमि-त्रराशिस्थितसूर्यदाये

स्वभृत्यमित्रात्मजराजपूजाम्

स्वगे-हवासं

स्वजनस्य

सङ्गाद्

यानादिभूषाम्बरताम्रलाभम्

।अत्यन्तमित्रर्क्षगतस्य

भानोर्दशाविपाके

ह्यतिसौख्यमेति

।स्त्रीपुत्रधान्यार्थमनोविलासतटागयानाम्बरभूषणानि

स-मर्क्षगस्यापि

रवेर्दशायां

समञ्जनैः

स्यात्

कृषिभूमिधान्यम्

।गोवाजियानाम्बरदेहसौख्यं

स्त्रीपुत्रदोषं

रणपीडितःस्यात्

नीचान्वितस्यापि

रवेर्दशायां

नीचानुवृत्त्या

कुन-खी

कुशीलः

स्त्रीपुत्रधान्यार्थपशुक्रियादिमनोविकारंसमुपैति

हेयम्

उच्चान्वितस्यापि

रवेर्दशायां

मनोविलासंलभते

स्ववृत्त्या

तीर्थाभिषेकं

हरिकीर्त्तनञ्च

प्राकार-कूपादिपुराणशास्त्रम्

पापान्वितस्य

द्युमणेर्विपाके

नित्यंमनः

क्लिश्यति

हेयबुद्ध्या

कुभोजनं

कुत्सितवस्त्रपानंकुशीलवृत्त्या

त्वधनं

कृशत्वम्

दिनाधिनाथस्य

शुभान्वि-तस्य

पाके

सुखं

भूमिधनादिवस्त्रम्

इष्टैर्विलासंस्वजनैः

समाजं

कल्याणवाग्जालविनोदगोष्ठीम्

।पापेक्षितस्वापि

सहस्रभानोर्दशाविपाके

परमन्तुदुःखम्

पित्रोर्विनाशं

सुतदारकष्टं

चोराग्निभूपालकृतंकृशत्वम्

करोति

भानुः

शुभवीक्षितश्चेत्

विद्यायशस्त्रीसुतवाग्विलासम्

कान्तिप्रतापं

रतिकेलिसौख्यंपित्रोः

सुखं

भूपतिमाननां

केन्द्रान्वितस्यापिदिवाकरस्य

दशाविपाके

नृपदण्डदुःखम्

स्थानच्यु-तिम्बन्धुवियोगमेति

भङ्गः

कृषेर्वित्तपरिभ्रमञ्च

त्रिकोण-संयुक्तरवेर्विपाके

बुद्धिभ्रमं

राजविमाननञ्च

सौख्या-दिहानिं

निधनं

पितुश्च

कर्म्मादिवैकल्यमुपैति

काले

।उच्चांशकस्य

दशा

विदधाति

वृत्तिं

नित्यं

प्रतापजनितांमहतीं

श्रियञ्च

नानाविनोदललितं

रतिकेलिसौख्यंस्त्रीवस्त्रलाभमनिशं

पितृवर्गनाशम्

नीचांशयुक्तस्यरवेर्दशायां

भार्यार्थभूपुत्रविदेशयानम्

त्यक्तोजनैर्बन्धुं-विकुत्सितस्तु

मनोविकारं

ज्वरमेहरोगम्

आदौ

सूर्य-दशायां

दुःखं

पितृरोगकृतक्षयश्चाधिः

मध्ये

पशुधन-हानिश्चान्ते

विद्यामहत्त्वञ्च

दशाविपाके

धनहानि-मेति

षष्ठस्थभानोरतिदुःखजालम्

गुल्मक्षयोद्भूत-पवित्ररोगं

मूत्रादिकृच्छ्रं

त्वथवा

प्रमेहम्

रन्ध्रस्थभानो-रपि

वा

दशायां

देहस्य

कष्टं

त्वथवाग्निचिह्नम्

।चातुर्थिकं

नेत्रविकारकासं

ज्वरातिसारं

स्वपदच्यु-तिञ्च

भानोर्द्वादशगस्य

चेद्यदि

दशा

क्लेशार्थहानिं

कृशंस्त्रीबन्ध्वात्मजभूमिनाशमथ

वा

पित्रोर्विनाशं

कलिम्

।स्थानात्

स्थानपरिभ्रमं

विषकृतं

राज्ञोभयं

पातरुक्विद्यावादविनोदगोष्ठिकलहं

गोवाजिसंपीडनम्

।पुत्रोत्पत्तिविपत्तिमत्र

कुरुते

भानोर्धनस्थस्य

वा

क्लेश-म्बन्धुवियोग

दुःखकलहं

वागदूषणं

क्रोधनम्

स्त्री-नाशं

धननाशनं

नृपभयं

भूपुत्रयानाम्बरं

सर्बं

नाश-मुपैति

तत्र

शुभयुक्

वाच्यं

चैतत्फलम्

भानोर्वि-क्रमयुक्तस्य

दशा

धैर्य्यं

महत्

सुखम्

नृपमाननम-र्थाप्तिं

भ्रातृवैरं

विपत्तथा

सुखस्थितस्यापि

रवेर्दशायांभोगार्थभूभृत्यकलत्रहानिम्

क्षेत्रादिनाशं

स्वपदच्युतिंवा

यानच्युतं

चोरविषाग्निशस्त्रैः

दारान्वितस्यापिरवेर्दशायां

कलत्ररोगस्त्वथ

वा

मृतिर्वा

कुभोजनं

कुत्-सितपाकजातं

क्षीरादिदध्याज्यविहीनमन्नम्

कर्मस्थि-तस्यापि

रवेर्दशायां

राज्यार्थलाभं

समुपैति

धैर्य्यम्

।उद्योगसिद्धिं

यशसा

समेतं

जयं

विवादे

नृपमाननं

।आयिस्थितस्यापि

दशा

विपाके

भानोर्धनाप्तिं

शुभकर्म-लाभम्

उद्योगसिद्धिं

सुतदारसौख्यं

यानादिभूषा-म्वरदेहसौख्यम्

संज्ञाध्याये

यस्य

यद्द्रव्यमुक्तं

कर्माजीवे

यस्य

यच्चोपदिष्टम्

भावस्थानालोकयोगोद्भवं

चतत्तत्सर्वं

तस्य

योज्यं

दशायाम्

सूर्य्ये

स्थानबलाधिकेकृषिधनं

गोभूमियानाम्बरं

सौख्यं

राजसु

माननं

पर-धनैः

संयुज्यते

कान्तिमान्

तत्पाके

शयनाम्बरादि

लभतेसर्वोपकारं

महाकीर्त्तिं

भूषणमिष्टबन्धुसहितं

तीर्थाभि-षेकं

महत्

रविर्यदा

स्थानबलेन

हीनस्तत्पाककालेबलमर्थनाशम्

स्थानच्युतिं

बन्धुविरोधतापं

देशाद्विदेशंसमुपैति

दुःखम्

दिग्वीर्य्ययुक्ते

दिवसेश्वरे

तु

दिगन्त-राक्रान्तिधनादिसौख्यम्

तत्तद्दिशः

प्राप्तयशोऽर्थभूमिर्नोचेत्तथा

तादृशमत्र

नास्ति

तत्कालभानात्तनुते

बलिष्ठेरवौ

विपाके

कृषिभूमिवित्ते

उद्योगसिद्धिं

नृपमाननाञ्चहीने

रवौ

कालबलेम

नाशम्

निसर्गतः

सर्वमुपैतिकालरवौ

तु

नैसर्गिकवीर्य्ययुक्ते

यानार्थभूषाम्बरदेह-सौख्यं

हीने

रवौ

चोरनृपाग्निभीतिम्

रवौ

तु

चेष्टा-धिकवीर्य्ययुक्ते

स्वचेष्टितार्थागममेति

सौख्यम्

नृपस्यमानं

सुतदारसौख्यं

कृष्यादियानाम्बरमत्र

हीने

।रवौ

खगानां

बलदृष्टियुक्ते

त्वचिन्तयित्वा

सकलं

चसौख्यम्

तज्जायते

तत्परिपाककाले

तेनैव

हीनेसकलं

विनाशम्

क्रूरादिषष्ठांशरिवेर्दशायां

स्थान-च्युतिं

वा

नृपचोरभीतिम्

कोपाधिकं

तत्र

शिरोरुजंच

पित्रादिनाशं

त्वथवा

तदीयम्

मृद्वंशषष्ठांशरवे-र्दशायां

मृद्वंशपानाम्बरभूषणाप्तिम्

नामद्वयं

राजसुपूजितञ्च

वेदान्तशास्त्रागमधर्मशास्त्रम्

पारावताद्यंश-युतस्य

भानोर्दशाविपाके

महतीञ्च

कीर्त्तिम्

बन्ध्वर्थ-देशाधिपमाननं

पुत्रादिसंमित्रकलत्रलाभम्

स्वोच्चा-दिजन्यं

फलमाहुरादौ

पश्चात्

फलं

खेचरदृष्टिजन्यम्

।मध्ये

फलं

स्थानभवं

तथैव

पापग्रहाणामिह

योज-यन्ति

भुजङ्गमत्र्यंशयुतस्य

भानोर्दशाविपाकेऽहिभयंविषाद्वा

नृपाग्निपातित्यमनेकदुःखं

पाशादिभृत्त्र्यंश-युतस्य

चैवम्

स्वोच्चस्थोऽपि

दिनेशो

नीचांशे

चेत्कलत्र-धनहानिः

स्वकुलजबन्धुविरोधः

पित्रादीनां

तथैवमुनिवाक्यम्

उच्चांशकयुतो

भानुर्नीचस्थीऽपि

महत्-सुखम्

करोति

राज्यभारं

दशान्ते

विपदं

कृशाम्”

।अथोच्चादिगचन्द्रदशाफलानि

“अत्युच्चगस्यापि

निशाक-रस्य

दशाविपाके

कुसुमाम्बरञ्च

महत्त्वतामेति

कलत्र-लाभं

धनायतिं

पुत्रमनोविलासम्

उच्चस्थितस्यापिनिशाकरस्य

प्राप्तौ

दशायां

सुतदारवित्तम्

मिष्टान्न-पानाम्बरभूषणाप्तिं

विदेशयानं

स्वजनैर्विरोधम्

आरो-हिणी

चन्द्रदशा

प्रपन्ना

स्त्रीपुत्रवित्ताम्बरसौख्यकीर्त्तिम्

।करोति

राज्यं

सुखभोजनञ्च

देवार्च्चनं

भूसुरतर्पणञ्च

।निशाकरस्याप्यवरोहकाले

स्त्रीपुत्रमित्राम्बरसौख्यहा-निम्

मनोविकारं

स्वजनैर्विरोधं

चोराग्मिभपैः

पतनंतटाके

नीचांशगस्यापि

निशाकरस्य

प्राप्तौ

दशायांविविधार्थहानिम्

कुभोजनं

कुत्सितराजसेवा

मनोवि-कारं

समुपैति

निद्राम्

मूलत्रिकोणस्थितचन्द्रदायेनृपाद्धनं

भूमिसुतार्थदारान्

प्राप्नोति

भूषाम्बरमान-लाभं

सुखं

जनन्या

रतिकेलिलोलम्

स्वक्षेत्रगस्यापिनिशाकरस्य

नृपाद्धनप्राप्तिमुपैति

सौख्यम्

प्रचण्डवेश्या-गमनं

क्षितीशात्

संमाननं

स्त्रीसुतबन्धुमौख्यम्

निशा-करस्याप्यतिशत्रुराशि

गतस्य

दाये

कलहोऽर्थनाशम्

।कुवस्त्रतां

कुत्सितभोजनञ्च

क्षेत्रार्थदारात्मजतापयानम्

।यानाम्बरालङ्करणादिहानिं

विदेशयानं

परिचारकत्वम्

।देशान्तरे

भ्राम्यति

वन्धु

हीनो

दुःखी

परिक्लिश्यति

शत्रु-गेठे

मिंत्रर्क्षगस्यापि

निशाकरस्य

पाकेऽर्थलाभं

क्षिति-पालमैत्रीम्

उद्योगसिद्धिं

जलवस्तलाभं

चित्राम्बरा-भूषणवाग्विलासम्

सुधाकरस्याप्यतिमित्रराशिं

गतस्यदाये

त्वतिसौख्यमेति

विद्याविनोदाङ्कितराजपूजांक्षेत्रात्मदारात्मजकामलाभम्

दशाविपाके

समराशिगस्यकलानिधः

काञ्चनभूमिलाभम्

किञ्चित्सुखं

बान्धवरोग-पीडां

विदेशयानं

लभते

मनुष्यः

नीचस्थितस्य

हि

दशाविपदं

महार्त्तिं

क्लेशार्थदुःखवनवासमुपैति

काले

।कारागृहं

निगडपादकृशान्नहीनश्चौराग्निभूपतिभयंसुतदारशेषम्

क्षीणेन्दुपाके

सकल

विहीनं

राज्यार्थ-भूपुत्रकलत्रमित्रम्

उन्मादचित्त

स्वजनौर्वरोधमृणित्व-मायाति

कुशीलवृत्त्या

पूर्णेन्दुपाके

परिपूर्णमेति

विद्याविनोदाङ्कितराजपूजाम्

स्त्रीपुत्रभृ

यार्थमनोविलासंविशेषतः

शोभनकर्मलाभम्

केनापि

स्वोच्चस्थवियच्चरेणयुक्तस्य

चन्द्रस्यं

दशाविपाके

मनःप्रसादं

मदनाभिरामंस्त्रीपुत्रभृत्यादिविनोदगोष्ठीम्

पापान्वितस्यापि

नि०शाकरस्य

पाकेऽग्निचोरक्षितिपालकोपैः

दुःखं

सुतस्त्री-सुतबन्धुहानिं

विदेशयानं

त्वशुभादिकर्म

चन्द्रस्य

सौम्यग्रहसंयुतस्य

प्राप्तौ

दशायां

शुभकर्मलाभम्

गोभूहिर-ण्याम्बरभूषणानि

तीर्थाभिषेकं

परदारसौख्यम्

पापे-क्षितस्यापि

निशाकरस्य

दशाविपाके

विफलं

सुकर्म

।कोपाधिकं

कुत्सितभोजनञ्च

मातुर्वियोगं

त्वथवा

तदी-यम्

निशाकरस्यापि

शुभेक्षितस्य

परोपकारं

महतींच

कीर्त्तिम्

इष्टार्थवन्ध्वागमभूपमानं

जलाक्रयावस्त्रमनोविलासम्

भूलत्रिकोणगेन्दोर्दशां

प्रपन्नो

नरः

सुबहु-कोशः

बहुपुत्रवान्

विनीतो

बन्धुविरोधं

प्रघानतांयाति

सुखस्थितस्यापि

निशाकरस्य

मातुर्वियोगं

सुख-यानभमिम्

कृषेर्वनाप्तिं

गृहकर्मलाभकीर्त्तिं

स्वना-माङ्कितपद्यजालम्

दारान्वितस्यापि

निशाकरस्य

पाकेकलत्राप्तिमुदाहरन्ति

सुपुत्रसौख्यं

शयनाम्बरञ्च

प्रमे-हम्त्रादिकृशं

मनोरुक्

कर्मस्थितस्यापि

दशा

प्रपन्नाचन्द्रस्यं

कीर्ति

“लभते

सुविद्याम्

यज्ञादिकर्माप्तिमनेक-सौख्यं

भूपुत्रयानाम्बरबन्धुपूजाम्

नीचांशगस्यापि

दशाददाति

रोगं

महत्तरं

चेन्दोः

पादाक्षिरोगपीडां

बुद्धषुपराजयं

गतोत्साहम्

उच्चांशगस्यापि

दशा

ददातिसौख्यं

महत्तरं

चेन्दोः

नानाविधधनलाभं

भूपति-सम्मानदेहपुष्टिं

चन्द्रदशायामादौ

नरपतिमम्मानन-कीर्त्तिसौख्यं

मध्ये

स्त्रीमतनाश

गृहधनसौख्याम्बरंचान्ते

षष्ठस्य

चन्द्रस्य

दशा

प्रपन्ना

करोति

दुःखं

कलहंवियोगम्

चोराग्निभूपालभयं

जलेन

मूत्रादिकृच्छ्रंधननाशमाहुः

रन्ध्रास्थतस्यापि

दशा

प्रपन्ना

देहस्यकार्श्यं

जलभीतिदुःखम्

विदेशयानं

सकलैर्विरोधंकुभोजनं

मातृजनेषु

नाशम्

रिप्फगचन्द्रदशाया

प्राप्तोभृतिनाशनं

कुरुते

राज्ञोऽनृतधनभाग्यं

स्थानविनाशंमहत्पर

दुःखम्

चन्द्रस्य

वित्तस्थितिपाककाले

वित्तात्मज-स्त्रोसुखभोगभाग्यम्

मिष्टान्नपान

रतिकेलिसौख्यंधनागमं

पुण्यजलाभिषेकम्

तृतीयराशिस्थनिशाकरस्यदशा

महत्सौख्यमनेकवित्तम्

मनो

दृढं

भ्रातृजनादि-सौख्यं

कृष्यन्नयानाम्बरभूषणाप्तिम्

लाभस्थितस्यापिनिशाकरस्य

प्राप्तौ

दशायां

विविधार्थलाभम्

मृद्वन्न-पानाम्बरकेलिलोलं

स्त्रीपुत्रलाभं

तु

मनोविलासम्

।दिनेश्वरेणाहतचन्द्रदाये

प्राप्नोति

दुःखं

स्वजनैर्विरोधम्

।भार्याक्षयं

भूपनृपाग्निचोरैर्मातुर्वियोगं

कृषिधान्यनाशम्

।चन्द्रे

स्थानबलाधिके

धनसुखं

कीर्त्तिञ्च

विद्यागमं

देव-ब्राह्मणतर्पणं

नृपधनान्याप्नोति

भूमिं

धनम्

स्त्रीरत्ना-म्बरभूषणं

कृषिधनं

गोविक्रियासेवनं

मिष्टान्नादिरसायनंफलयुतं

दध्याज्यमाल्याम्बरम्

निशाकरे

स्थानबलैर्विं-हीने

स्थानार्थनाशं

स्वपदच्युतिञ्च

स्वबन्धुनाशं

त्वथवा

वियोगं

कृषेर्विनाशं

समुपैति

काले

निशाकरे

दिग्-बलसंयुतेऽस्मिन्

दिगन्तरादागतवस्तु

चित्रम्

विद्यागमंभूपतिमित्रताञ्च

स्वबन्धुपुतां

गजवाजिभूमिम्

।चन्द्रे

तथा

कालबलान्वितेऽस्मिन्

तुरङ्गयानं

कृषिगो-महीश्च

विद्यादिघोषं

नखकेशदन्तचर्माम्बरालङ्कृतवा-हनञ्च

निसर्गवीर्यान्वितचन्द्रदाये

निसर्गतश्चापि

करोतिसौख्यम्

अयत्नतो

वाहनदेशलाभं

नृपालपजां

बहु-वाहनञ्च

चन्द्रे

यदा

दिग्बलवीर्य्ययुक्ते

कृषाकटाक्षेणनरेश्वरस्य

समस्तभाग्यं

समुपैति

सौख्यं

परोपकारं

चमनोऽभिलाषम्

क्रूरादिषष्ठांशसमन्वितस्य

दायेशशाङ्कस्य

बहुत्वदुःखम्

स्त्रीपुत्रनाशं

क्षितिपालकोपंविद्याविवादं

कलहं

जनैश्च

मृद्वंशषष्ठांशसमन्वितस्यचन्द्रस्य

दाये

बहुपुत्रलाभम्

भृत्थार्थलाभं

विजयंसुखं

कीर्त्तिञ्च

विद्यां

लभते

विशेषात्

पारावताद्यं-शसमन्वितस्य

चन्द्रस्य

दाये

महतीं

कीर्त्तिम्

विद्या-विनोदं

लभते

सौख्यं

देवार्चनं

पुण्यजलाभिषेकम्

।क्रूरद्रेष्काणसंयुक्तश्चन्द्रो

दिशति

रोगिताम्

कार्य्यंपापसमायुक्तं

गोव्राह्मणनिपीडनम्

आदौ

भाव-फलं

प्रोक्तं

स्थानजन्यं

ततः

फलम्

अंशोद्भवं

फलंपश्चाद्ग्रहजातफलं

तथा”

।अथोच्चादिगभौमदशाफलम्

“अत्युच्चभूनन्दनदाय-काले

क्षेत्रार्थलाभं

समरे

जयञ्च

धक्यमन्वेति

नरेश-मानसहोदरस्त्रोसुतवाग्विलासम्

उच्चङ्गतस्य

हि

दशाधरणीसुतस्य

प्राप्नोति

राज्यमथवा

क्षितिपाच्च

वित्तम्

।भूमेध्यदारसुतबन्धुसमागमं

यानादिरोहणविशेषविदे-शयानम्

आरोहिणी

भूमसुतस्य

सौख्यं

दशा

तनोत्यन्न-नरेन्द्रपूजाम्

प्रधानतान्धैर्यमगोऽभिलाषं

भाग्योत्तरंगोगजवाजिसङ्घम्

धरासुतस्याप्यवरोहकाले

स्थानार्थ-नाशं

कलिकापदुःखम्

विदेशवासं

स्वजनैर्विरोधं

चो-राग्निभपैर्गयमेति

कष्टम्

नीचस्थितस्यापि

धरासुतस्यदाय

कुवृत्त्या

स्वजनादिरक्षाम्

कुभोजनं

गोगजवाजि-नाशं

स्वबन्धुनाशं

नृपवह्निचोरैः

मूलत्रिकोणस्थित-भौमदाये

मिष्टान्नपानाम्बरभूषणाप्तिम्

पुराणधर्म-श्रवणं

मनोज्ञं

भ्र

त्रादिसौख्यं

कृषिलाभमेति

स्वक्षेत्र-गस्यापि

धरासुतस्य

दशाविपाके

लभतेऽर्थभूमिम्

स्था-नाधिपत्यं

सुखवाहनञ्च

नामद्वयं

भ्रावसुस्रं

सुखा-प्तिम्

धरासुतस्याप्यतिशत्रुराशिं

गतस्य

दाये

कलहा-दिदुःखम्

नरेशकोपं

स्वजनैर्विरोधं

भूम्यर्थदारात्मज-मित्ररोगम्

भूनन्दनस्याप्यरिराशिगस्य

दशाविपाकेसमरे

पीडाम्

शोकाग्निभूपालविषैः

प्रमादं

पी-डातिकृच्छ्रादिगुदाक्षिणोगम्

मित्रर्क्षगस्यापि

कुजस्यदाये

मित्रत्वमायाति

सपत्नसङ्घैः

चोराग्निमान्द्याक्षि-विपादभूमिं

कृषेर्विनाशं

कलिकोपदुःखम्

कुजस्यदाये

त्वतिमित्रराशिं

गतस्य

भूपालकृतार्थभूमिम्

।वस्त्रादियज्ञादिविवाहदीक्षामुपैति

देशान्तरलब्धभाम्यम्

।धरासुतस्यापि

समर्क्षमस्य

गृहोपकार्य्यं

स्वधनप्रमाणात्

।स्त्रीपुत्रभृत्यात्मसहोदराणां

शत्रुत्वमाप्नोति

नृपाग्निपीडाम्

नीचग्रहेणापि

समन्वितस्य

धरासुतस्याति-मनोविकारम्

प्रेष्यत्ववृत्तिं

परकीयमन्नं

स्त्रीपुत्रनाशंनृपवह्निचीरैः

किञ्चित्

सुखं

भोजनवस्त्रपानं

कृच्छ्रेणवृत्तिं

नृपपूजनञ्च

उच्चान्वितेनापि

समन्वितस्य

भौमस्यदाये

सुतदारपीडाम्

पापान्वितस्यापि

कुजस्य

दायेपापानि

कर्माणि

करोति

नित्यम्

देवद्विजानां

पशुदे-वतानां

सहोदराणाञ्च

कुमार्गवृत्त्या

शुभान्वितस्याषिकुजस्य

दाये

केचित्

सुख

देहकृशाङ्गरोगम्

भूपैर्विवादंसमरे

जयं

विद्याविवादं

परदेशवासम्

शुभेक्षित-धरासूनोर्दाये

भूम्यर्थनाशनम्

तस्मिन्

गोचरसंयुक्तेत्वत्यन्तं

शोभनं

भवेत्

आरस्य

पापग्रहवीक्षितस्य

प्राप्तौदशायां

बहुदुःखकष्टम्

जनैः

परित्यक्तकलत्रमित्रो

देशा-न्तरस्थः

क्षितिपालकोपात्

केन्द्रगतभौमदाये

चोरविषा-भ्यामुपैति

दुःखानि

कलहो

वासविरोधं

लभते

देशान्तरयाति

चतुर्थराशिस्थितभौमदाये

स्थानच्युतिं

बन्धुविरोधि-ताञ्च

चोराग्निपीडां

नृपतेः

सकाशात्

भीतिं

परे

दुर्गप्रदेप्रयाति

कलत्रयुक्तस्य

कुजस्य

दाये

कलत्रहानिर्गुदमूत्र-कृच्छ्रम्

अगोचरस्थस्य

तादृशं

फलं

तदन्यथा

चेत्फलमन्यथैव

कर्मस्थितस्वापि

कुजस्य

पाके

कर्मादिवैक-ल्यमुपैति

दुःखम्

उद्योगभङ्गं

त्वपकीर्त्तिमेति

विद्यासुतंस्त्रीधनमानहानिः

अर्कगभौमदशायां

दधाति

शोकंस्त्रिया

विरोधं

राज्याच्च्युतिं

विपक्षाद्देशाद्देशान्तरंयाति

वित्तगभौमदशायां

संप्राप्तौ

तस्य

वृद्धिमुपयाति

।स्वकुलाढ्यत्वं

लभते

नृपहृतवित्तं

मुखाक्षिरोनञ्च

भ्रा-तृस्थानगतश्च

सौख्यफलदो

भूनन्दनोऽरातिहा

धैर्येवित्तसुतार्थदारसहजैः

सङ्गं

नृपात्

पूज्यताम्

पुत्रस्थान-गतस्य

पुत्रमरणं

बुद्धिभ्रमं

जाड्यतां

शत्रुक्षेत्रगतस्य

भूमि-सहजैर्दुःखं

महारोगभाक्

पञ्चमस्थधरासूनोर्दायेकीर्त्तिं

विवेकिताम्

नेत्ररोगं

त्वर्थनाशं

दद्यात्

कलहमेववा

मरणपदस्थो

भौमः

करोति

दुःखं

महद्भयं

पाकेस्फोटकमन्यविरोधं

स्थानविनाशं

विदेशयानञ्च

भव-मस्थधरासूनोर्दशापाके

षदच्युतिम्

गुरूणां

चतथा

कष्टं

तपाविघ्नं

महद्भयम्

आयस्थभौमदायेकरोति

राज्यार्थभूषसम्मानम्

समरे

जयपतापं

वा-गुपकारं

मनोजवं

कीर्त्तिम्

व्ययगतभौमदशायां

प्राप्तौधनहृति

नृपाद्भीतिम्

स्थानसुतदारनाशं

भ्रातॄणांविदेशवासञ्च

उच्चांशसंयुक्तधराजकाले

मनोभिलाषंविजयं

सुखञ्च

प्रचण्डदासीगमनं

नृपस्य

प्रधानतांयाति

सुगन्धपद्यम्

नीचांशमौमदाये

नीचयुतेऽत्यन्त-कर्मवैकल्पम्

धनहांनिभूपदण्डः

शिश्नोदरपरायणो-ऽशीलः

भौमदशायामादौ

लभते

विविधार्थमान-हानिं

मध्येऽग्निभूपचौरैर्भीतं

तत्र

विनि-र्दिशेन्मतिमान्

अन्ते

भ्रातृवियोगं

सुतधनदाराग्नि-गुल्ममूत्रादिम्

भौमेऽप्येवं

भवेद्रोचरयुक्ते

विशेषतःकथयेत्

भौमस्य

संस्थानबलान्वितस्य

दशाविपाकेऽर्थ-कलत्रसौख्यम्

स्थानादिलाभं

सुखकीर्त्तिशौर्य-मुद्योगसिद्धिं

त्वनयादुपैति

स्थानवीर्यविहीनस्तु

कुरुतेस्वपदच्युतिम्

कुजः

कुसीदवृत्त्या

जीवनं

भवतिध्रुवम्

दिग्वीर्ययुक्तस्य

कुजस्य

दाये

नृपात्

सुलब्धार्थ-रणप्रतापम्

गोभूमिकृष्यम्बरयानलाभं

दिगन्तराक्रान्तयशःप्रतापम्

कालवीर्ययुतभौमदशायां

काम्य-लब्धिरिति

सौख्यमुपैति

पट्टपस्त्रमणिभौक्तिकलाभंचित्रवस्त्रकृ

षगेगजलाभम्

निसर्गवीर्या

न्वतभौमदायेकृवाकटाक्षेण

महीपतीनाम्

समस्तभाग्यात्मजमित्र-षन्धुगोभूमिभूषाम्बरदेहसौख्यम्

निसर्गतः

स्थान-धनाक्षिनाशं

पित्ताधिकं

कुत्सतभोजनञ्च

कुजस्यदाये

कुनखी

पितृघ्नः

सहोदराणामपि

देहपीडा

।वक्रान्वितस्य

भौमस्य

दशाकाले

महद्भंयम्

चीराग्न-मर्पपीडां

वनवासं

पदच्युतिम्

दृग्वीर्ययुक्तस्यकुजस्य

दाये

कृपाकटाक्षेण

महीपतीनाम्

समस्त-भाग्यात्मजमित्रवन्धगोभूमिभूषाम्बरदेहसौख्यम्

क्रूर-षष्ठांशसंयुक्तभौमदायेऽतिपीडनम्

कारागृहप्रवेशञ्चममस्तविभवक्षयम्

सौम्यषष्ठांशसंयुक्तभौमदाये

शुभंभवेत्

विवाहदीक्षायज्ञं

सर्वेषामुपकारकम्

।पारावतादिसंयुक्तभौमदाये

महत्

सुखम्

भूम्यर्थदार-सम्पत्तिधनवाहनभोजनम्

क्रूरद्रेक्काणसंयुक्तकुज-दाये

मनोव्यथा

निगडं

विषभीतिं

पाशबन्धनमेवच

उच्चस्थोऽपि

धरासूनुर्नीचांशकसमन्वितः

तत्-पाके

भ्रातृमरणं

नृपवह्निविषाद्भयम्

भूमिपुत्रोऽपिनीचस्थः

स्वोच्चभागसमन्वितः

तत्पाके

भूमिदारार्थ-पुत्रमित्रविवर्द्धनम्”

कुजदशा

।अथ

बुधदशा

“अत्युच्चसोमात्मजदायकाले

धनान्वितःख्यातिनुपैति

सौख्यम्

ज्ञानञ्च

कीर्त्तिं

जननायकत्वंस्त्रीपुत्रभूम्यर्थमहोत्सवञ्च

उच्चस्थितस्यापि

शशाङ्क-सूनोदेशा

महत्त्वं

कुरुतेऽर्थसौख्यम्

देहस्य

पुष्टि-र्धनधान्यपुत्र

गोवाजिमत्तेभमृदङ्गनादम्

आरोहिणीसौम्यदशा

प्रपन्ना

यज्ञोत्सवं

गोवृषवाजिसङ्घम्

मृद्वन्न-भषाम्बरयानलाभं

बाणिज्यभूम्यर्थपरोपकारम्

।शशाङ्कसूनोस्त्ववरोहिणी

या

दशा

महत्कष्टतरञ्च

।दुःखम

विज्ञानहीनं

परदारसङ्गं

नृपाग्निचीरैर्भय-मत्र

कष्टम्

नीचस्थचन्द्रात्मजदायकाले

ज्ञानेनहीनं

स्वजनैर्वियुक्तम्

पदच्युतिं

बन्धुविरोधितां

चविदेशयानं

वनवासदुःखम्

मूलत्रिकोणान्वितसौम्यदाये

राज्यं

महत्सौख्यकरं

कीर्त्तिम्

विद्याविलासंनिगमार्थशीलं

पुराणधर्मश्रवणादिपूतः

स्वक्षेत्रग-स्यापि

शशाङ्कसूनोः

प्राप्तौ

दशायां

धनधान्यसम्पत्

।वाणिज्यगोभूमिसूतार्थदारमृद्वन्नपानाम्बरभूषणाप्तिः

श-शाङ्कसूनोस्त्वरिराशिगस्य

शत्रोर्भयं

भूपतिकोप-जातम्

विद्याविहीनं

कुलहीनसेबां

कुभोजनं

दार-सुतार्थनाशनम्

शशाङ्कसूनोरतिशत्रुराशिं

गतम्यपाके

विपदं

दुःखम्

उद्योगभङ्गं

स्वजनैर्विरोधंयज्ञादिविघ्नं

शुभकर्भनाशम्

मित्रक्षेत्रदशायां

शशाङ्क-सूनोर्धनायतिः

सौख्यम्

नामद्वयसंप्राप्तिः

स्वनामा-ङ्कितगद्यपद्यानि

अतिमित्रराशिगस्य

दशा

प्रपन्नामहत्वतां

याति

भूपतिमैत्रं

सौख्यं

धनसुतदाराश्चबन्धुसम्मानम्

समर्क्षगस्यापि

शशाङ्कसूनोर्दशा

सुखंधान्यसुताम्बराणि

करोति

राज्यच्युतिमत्रविध्रंविज्ञानहीनं

पिटकादिरोगम्

नीचखेचरसंयुक्त

सौम्य-दावेऽतिकष्टताम्

पदभ्रंसं

बन्धुनाशं

कर्मनाशं

मनो-रुजम्

उच्चखेचरसंयुक्तसौम्यदाये

महत्

सुखम्

।भाग्योत्तरं

सुविद्यां

बाणिज्यं

गोकृषिक्रियाः

।विदः

पापान्वितस्यापि

दाये

पापमुपैति

क्षेत्रार्थ-दारपुत्रादिकृषिगांभूमिनाशनम्

विदः

सौम्ययुत-स्यापि

परिपाके

महत्

सुखम्

राज्ययोगं

सुखं

कीर्त्तिदारपुत्रनृपात्

सुखम्

सौम्येक्षितस्यापि

शशाङ्कसूनो-र्दंशाविपाके

महतीं

कीर्त्तिम्

विद्याविलासोद्भवराजपजां

कान्तिप्रतापं

यशसा

समेतम्

पापेक्षित-स्यापि

शशाङ्कसूनोर्धान्यक्षयं

बन्धुजनैर्वियुक्तम

विदेश-यानं

स्वपदच्युतिं

प्रेष्यानुवृत्त्या

कलहाऽतिकृच्छ्रम्

।केन्द्रोपगस्य

हिं

दशा

शशिनन्दनस्य

भूथालमित्रधन-धान्यकलत्रपुत्राम्

यज्ञादि

कर्मनृपमानयशःप्र-लब्धिं

नृद्वन्नपानशयनाम्बरभूषणानि

लग्नं

गतस्यहि

दशा

शशिनन्दनस्य

भूपालमानं

कृषिलब्धभाव्यम

।भेरीरवादि

परिघोषितयानमार्गं

तीर्थाभिषेकमथवाजगति

प्रसिद्धम्

वित्तगसौम्यदशायां

विद्याप्राप्तिंमहत्त्वकीर्त्तिञ्च

भूपतिभाग्यसमानो

राज्यस्थाने

प्रधनतांयाति

तृतीयराशिस्थितचन्द्रसूनोर्दशाविपाके

जडतांसगेति

उद्गानमाजीवनगुलमरोगमन्नार्त्तियोगे

नृप-माननञ्च

शशाङ्कसूनोर्हिवुकस्थितस्य

दशा

प्रपन्नागृहधान्यनाशम्

सौख्यादिहीनं

हिवुकेशमृत्यु-मुद्योगभङ्गं

पदच्युतिं

वा

पञ्चमस्थशशिनन्दनस्यया

क्रूरबुद्धिरतिकष्टता

भवेत्

हीनवृत्तिरपि

राज-मेवया

कृच्छ्रलब्धधनमेति

सम्पदम्

षष्ठाष्टमान्त्यस्थितसौम्यदाये

त्वग्दोषजातं

बहुरोगमेति

विचर्चिकापैत्तिकपाण्डुरोगं

नृपाग्निचौरैर्मरणं

कृशत्वम्

।देहाङ्गवैकल्यकलत्रबन्धुविद्वेषणं

भूपतिदत्तकोषम्

आक-स्मिकं

मृत्युभयं

प्रमादं

रिप्फस्थितस्यापि

शशाङ्क-सूनोः

दारस्थितस्यापि

शशाङ्कसूनोर्दशा

विपाकेसुतदारवित्तम्

विद्याविनोदं

विमलाम्बर

नाम-द्वयं

भूपतिमित्रताञ्च

भाग्यस्थितस्यापि

शशाङ्क-सूनोर्भाग्योत्तरं

दारसुतार्थलाभम्

तीर्थाभिषेकं

जप-होमदान

यज्ञादिकर्माणि

लभेन्मनुष्यः

कर्मस्थितस्यापिशशाङ्कसूनोर्दशाविपाके

नृपतौल्यमेतिः

सौख्यं

स्वना-माङ्कितगद्यपद्यं

नामद्वयं

दारसुतार्थलाभम्

प्रपूजनंदेवमहीरुहाणां

साम्राज्यलाभं

जननायकत्वम्

कवित्व-मार्गं

समुपैति

काले

यज्ञादिदीक्षां

स्वजनैर्विशेषात्

उपा-न्त्यरोशिस्थितसौम्यदाये

त्वनेकधा

वित्तमुपैति

काले

दा-नेन

वा

भूपतिमाननाद्वा

कृषेश्च

बाणिज्यविचारतो

वा

।उच्चांशसंयुक्तशशाङ्कसूनोर्दशाविपाके

सुतभूषणाप्तिः

मनोविलासं

नयनाभिराममुत्साहधैर्य्यं

जलाभिषेकम्

नी-चांशकयुतः

सौम्यो

नीचवृत्त्यानुजीवनम्

प्रेष्यत्वं

परि-हारं

दशायाञ्च

करोति

तत्

सौम्यदशायामादौ

लभतेधनधान्यसम्पदं

पुरुषः

अन्त्ये

स्वजनविरीधं

मध्ये

दायेनरेशसम्मानम्

अर्कगसौम्यदशायां

लभते

विविधापदंमनोदुःखम्

खकुलजनृपविरोधं

निन्दामयं

वाक्षिकर्ण-रोगञ्च

स्थानवीर्य्ययुते

सौम्ये

तत्पाके

कीर्त्तिराज्य-दम्

मनोधैर्यं

मनोत्साहं

यज्ञदीक्षाशुभप्रदम्

।तद्विहीनबुधे

स्थानदारपुत्रमहद्भयम्

विदेशवासं

दुःखंच

नानापरिभवक्रियाः

दिग्वीर्यसहिते

सौम्येदिगन्ताद्धनिकः

सुधीः

सामन्तराजमित्रत्वं

गन्ध-माल्यस्य

लेपनम्

कालवीर्य्य

युतसौम्यदशायां

देहसौख्यकलहादिवियोगम्

दारपुत्रनृपमाननमेति

गाङ्गतोय-परिपूततनुः

स्यात्

निसर्गवीर्यान्वितसौम्यदाये

निसर्गत-श्चापि

शुभादि

कर्म

विद्याविवादं

स्वजनैर्विरोधं

मातु-र्वियोगं

त्वथवा

तदीयम्

वक्रचेष्टान्विते

सौम्ये

भाग्यदारसुतार्थभाक्

तथा

पुराणदानादिसमुद्रस्नानमाचरेत्

।दृग्बलेन

युते

सौम्ये

सर्वभूतेषु

सौम्यताम्

करोति

रतिकेलिञ्च

राज्यभाग्यसमन्वितम्

क्रूरषष्ठांशसौम्यस्यदशापाके

महद्भयम्

चोराग्निभूपैर्भीतिः

स्याच्छुभदृग-योगवर्जिते

मृद्वंशादियुते

सौम्ये

राज्यलाभं

महत्सुखम्

मार्दवं

सर्वभूतेषु

कृषिपुत्रार्थसम्पदम्

सौम्येवैशेषिकाशस्थे

विशेषाद्राजपूज्यताम्

सुगन्धाम्बरमाल्यंच

विद्यागोष्ठीरहस्यताम्

क्र

रद्रेष्काणसंयुक्तश्चन्द्र-सूनुर्यदा

तदा

चोराग्निभूपतिभयं

स्थाननाश

मह-द्भयम्

उच्चराशिगतः

सौम्यो

नीचभागगतो

यदि

।राज्यं

सुख

महत्कीर्तिम्

विनाशयति

तत्क्षणात्

।चन्द्रात्मजोऽपि

नीचस्थः

स्वोच्चभागसमन्वितः

अशुभफलमादौ

तु

शुभमन्त्ये

प्रयच्छति”

।अथ

गुरुदशा

“गुदोर्दशायां

परमोच्चगस्य

राज्यंमहत्सौख्यमुपैति

कीर्त्तिम्

मनोविलासं

गजवाजिसङ्घंनृपाभिषेकं

स्वकुलाधिपत्यम्

कुलीरगस्यापि

गुरोर्द-शायां

भाग्यात्तरं

भूपतिमाननाद्वा

विदेशयानं

मह-दाधिपत्यं

दुःखैः

परिक्लिन्नतनुर्मनुष्यः

आरोहिणीदेवगुरोर्महत्त्वं

दशा

प्रपन्ना

कुरुतेऽर्थभूमिम्

गानक्रियास्त्रासुतराजपूजां

स्ववीर्यतः

प्राप्तयशःप्रतापभ्

जीवदशा-यामारोहिण्यामीशो

मण्डलादिनाथो

वा

द्विजभूपाल-लब्धधनो

मेधावी

कान्तिमान्

विनीतज्ञः

देवेन्द्रपूज्यस्यदशावरो

हा

करोति

सौख्यं

सकृदेव

नाशः

सकृद्यशःकान्तिविशेषजालं

नरेश्वरत्वं

सकृदेव

याति

अतिनीच-भागभाजो

गुरोर्दशायां

प्रभग्नगृहपुञ्जः

अन्योन्यहृद-यवैरं

कृषिनाशं

याति

परभृत्यः

मूलत्रिकोणनिलयस्यगुरोर्दशायां

राज्यार्थभूमिसुतदारविशेषसौख्यम्

याना-धिरोहणमपि

स्वबलाप्तवित्तं

यज्ञादिकर्मजनपूजितपाद-पीठम्

गुरोर्दशायां

स्वगृहं

गतस्य

राज्ञोऽर्थभूधान्य-सुखाम्बरञ्च

मिष्टान्नगोपाजिमनोविलासं

काव्यादि-पुण्यागमवेदशास्त्रम्

गुरोर्दशायामतिशत्रुराशिं

गतस्यदुःखं

समुपैति

शोकम्

विषादभूम्यर्थकलत्रनाशं

नृपा-ग्निचोरैर्बहुदुःखपीडाम्

गुरोर्दशायामरिराशिगस्यक्षेत्रादिवित्तं

शयनाम्बरञ्च

नरेशसम्मानमुपैति

नित्यंस्त्रीपुत्रभृत्यात्मसहोदरार्त्तिम्

प्राप्तौ

दशायामतिमित्र-राशिं

गतस्य

जीवस्य

नरेन्द्रपूज्यम्

मृदङ्गभेरारव-यानघोषं

दिगन्तराक्रान्तसमस्तभाग्यम्

मित्रर्क्षगस्यापिगुरोर्दशायां

नरेशमैत्रीं

समुपैति

कीर्त्तिम्

विद्याविवादेजयमन्नसौख्यसुगन्धमृद्वस्त्रपरोपकारम्

समर्क्षमस्यापिगुरोर्दशायां

सामान्यतो

भूपतिदत्तभाग्यम्

कृष्यर्थगो-भूमिमनोविलास

मित्राम्बरालङ्कृतिभूषणाप्तिम्

नीच-खेचरसंयुक्तजीवदाये

मनोरुजम्

परप्रेष्यापवादञ्चपुत्राणाञ्च

विरोधिताम्

उच्चखेचरसंयुक्तगुरुदाये

महत्-सुखम्

अनेकगोपुरादीनां

निर्माणं

नृपपूज्यताम्

पा-पान्वितस्यापि

गुरोर्दशायां

करोति

पापं

हृदयान्तर-स्थम्

गूढं

बहिः

पुण्यफलं

विशेषात्

भूम्यर्थदारा-त्मजसौख्यमेति

शुभान्वितस्यापि

गुरोर्दशायां

नरेशयानंमृदुलाम्बरं

दानेन

वित्तं

नृपमाननाद्वा

यज्ञादिसंमा-र्गविशेषलाभम्

पापेक्षितस्यापि

गुरोर्दशाया

प्राप्त

सुखंकिञ्चिदुपैति

धैर्यम्

क्वचिद्

यशः

कुत्रचिदाप्तसौख्यंक्वचिद्धनं

नाशमुपैति

चान्ते

शुभेक्षितस्यापि

गुरो-र्दशायां

देशान्तरे

वित्तमुपैति

भूपात्

देवार्चनं

भूसुर-तर्पणञ्च

तीर्थाभिषेकं

गुरुपूज्यताञ्च

केन्द्रगतजीवदार्यराज्यं

भूदारराजसम्मानम्

विविधसुखानन्दकरंबहुजनरक्षां

प्रधानतां

याति

लग्नङ्गतस्य

हि

दशा-पुरुषं

करोति

जीवस्य

सौख्यममलाम्बरभूषणाप्तिम्

।यानाधिरोहणमृदङ्गगणारवैश्च

मत्तेभवाजिभटसङ्घयुतंकरोति

चतुर्थकेन्द्रस्थितजीवदाये

यानत्रयं

भूपतिमित्र-भावम्

भूपालयोगो

यदि

भूपतित्वं

नी

चेत्तदा

तत्सदृशंकरोति

कलत्रराशिस्थितजीवदाये

दारार्थपुत्रार्थसुखंप्रयाति

विदेशयानं

समरे

जयञ्च

धान्यं

परब्रह्मणिपुण्यकर्म

कर्मस्थितस्यापि

गुरोर्विपाके

राज्याप्तिमाहु-र्मुनयस्तदानीम्

भूपालयोगे

त्वथ

वार्थपुत्रकलत्रसत्कर्मसुराजयोगम्

पञ्चमस्थगुरोर्दाये

मन्त्रोपास्तिर्महत्सुखम्

।सुताप्तिं

राजपूजाञ्च

वेदान्तश्रवणादिकम्

त्रिकोणसं-स्थस्य

गुरोर्दशायां

स्त्रीपुत्रधान्यार्थविवेकबुद्धिम्

मृद्वन्न-पानाम्बरपट्टवस्त्रयानादिलाभं

नवमे

तु

सौख्यम्

उच्चां-शसंयुक्तगुरोर्दशायां

भाग्योत्तरं

राजसमानमेति

।प्रवालमुक्तामणिरत्नलाभं

सर्वेषु

सख्यं

समुपैति

सौख्यम्

।नीचांशसंयुक्तगुरोर्विपाके

भूपाद्भयं

गुल्मविचर्चि-कादीन्

स्थानच्युतिं

बन्धुविरोधिताञ्च

नृपाग्निचोरैःस्वकुलोद्भवैश्च

अर्कगजीवदशायां

सहसा

ज्वरपीडितोभवेत्

क्षीणः

ऊर्द्ध्वाङ्गरोगतप्तो

दुःशीलत्वप्रभग्नसंसारः

।आदौ

गुरुदशाकाले

नृपपूजां

महत्सुखम्

मध्येस्त्रीपुत्रलाभादि

चान्ते

कष्टं

विनिर्दिशेत्

धनस्थित-स्यापि

गुरोर्विपाके

धनायतिं

भूपतिमाननञ्च

विद्याविवादाङ्कितराजगोष्ठीं

सर्वोपकारं

विजयं

सुखञ्च

।नृपकृतबहुमानं

भ्रातृभिर्भूमिलाभं

परयुतविजनैर्वादत्तगोभूमिवित्तम्

अशनवसनभूषागन्धमाल्याम्बराणिपरकृतमुपकारं

शुद्धतामेति

शौर्यम्

तृतीयस्थगुरो-र्दाये

भ्रातॄणां

सुखं

धनम्

नृपदत्तं

धनं

सौख्यंगन्धमाल्याम्बरादिकम्

नीरोगतां

पुत्रकलत्रलाभंलग्नाद्रिपुस्थस्य

गुरोर्दशायाम्

आदौ

भवेदेवमथान्त्यपाके

दारार्थचोरादिभयं

सरोगम

जीवोमरण-पदस्थः

करोति

सौख्यं

स्ववन्धुजनहानिम्

स्यान-च्युति

विदेशं

प्रान्ते

स्त्रीराजपुत्रसम्मानम्

लाभगजीवदशाया

सप्राप्तौ

राज्यलाभमुपयाति

बह्वर्थ-दारपुत्राद्भूपविरोधं

स्वबन्धुविद्वेषम्

व्ययगतजीव-दशायां

प्राप्ती

वाहनादि

समुपयाति

लभते

विदेशयानंनानाक्लेशैश्च

परिभूतः

पाके

स्थानबलान्वितस्य

चगुरोः

क्षेत्राथदारात्मजान्

संप्राप्नोति

गजाश्ववस्त्रकनकचित्राम्बर

भूषणम्

दिग्वीर्यान्वितदेवनायकगुरौलोके

प्रसिद्धं

तथा

जीवे

कालबलाधिके

नृपबधूसम्मामितां

याति

सः

निसर्गवीर्यान्वितजीवदाये

निसर्गत-श्चातिसुखं

महत्त्वम्

विद्याविलासं

रतिकेलिसौख्यंभागीरथीतोयकृताभिषेकम्

वक्रं

गतस्यापि

गुरोर्दशायांमहार्थतां

याति

सुतार्थदारान्

युद्धे

जथ

भूपति-मित्रतां

सुगन्धजाताम्बरवाग्विलासम्

दिग्वीर्य-युक्तस्य

गुरोर्विपाके

कृपाकटाक्षेण

महीपतीनाम्

।समस्तभाग्यं

समुपैति

नित्यं

देशान्तरे

भ्राम्यति

किञ्चि-देव

क्रूरषष्ठांशसंयुक्तगुरोर्दायेऽतिकष्टताम्

राज-कोपावमानादीन्

लभते

नात्र

संशयः

सौम्यषष्टांश-संयुक्तगुरोर्दायेऽतिसौख्यताम्

वाहनं

बन्धुसम्मानंयज्ञवैवाहिकं

शुभम्

पारावतांशयुक्तस्य

गुरोः

पाकेमहत्

सुखम्

मृद्वन्नपट्टवस्त्रञ्च

हेमविक्रियभूषणम्

।पापद्रेक्काणयुक्तस्य

गुरोर्दाये

बन्धनम्

कारागृह-प्रवेशञ्च

निगडं

दारविग्रहम्

उच्चस्थोऽपि

गुरुर्नीच-राश्यंशकसमन्वितः

महाभाग्यं

तु

संप्राप्तं

तत्क्षणा-देव

नश्यति

नीचस्थो

देवपूज्योऽपि

स्वोच्चांशकसम-न्वितः

भाग्यक्षये

तु

संप्राप्ते

भाग्यं

याति

तदा

नरः”

।अथ

शुक्रदशा

“अत्युच्चभृगुदशायां

मत्तविलास-प्रियार्थभोगी

स्यात्

माल्याच्छादनभोजनशयनस्त्री-पुत्रधनयुक्तः

स्वीच्चस्थितस्यापि

भृगोर्दशायां

स्त्रीसङ्गन-ष्टार्थविरुद्धधर्मम्

पित्रोर्विनाशं

समुपैति

दुःखं

शिरो-रुजं

भूपतिमाननञ्च

आरोहिणी

शुक्रदशा

प्रपन्नाधान्यं

वरालङ्कृतिकान्तिपूजाम्

प्रवृत्तिसिद्धिं

स्वजनै-र्विरोधं

मात्रादिनाशं

परदारसङ्गम्

भृगोः

सुतस्याप्य-वरोहकाले

प्रचण्डवेश्यागमनं

धनाप्तिम्

स्त्रीपुत्रबन्ध्वा-र्त्तिमनोविकारं

हृच्छूलरोगं

मदनार्त्तिमेति

उद्वेगरो-गतप्तः

कर्मसु

विफलेषु

सर्वदाभिरतः

अतिनीचग-तस्य

दाये

शुक्रस्यात्मार्थदारपुत्रार्त्तिम्

मूलत्रिकोण-भाजो

भृगोर्दशायां

महाधिपत्यं

स्यात्

क्रयविक्रयकुश-लधनवान्

कीर्त्त्यन्वितो

विधिज्ञश्च

स्वर्क्षगशुक्रदशायांलभते

स्त्रीपुत्रमित्रधनशौर्य्यम्

नित्योत्साहं

द्वेषं

परोप-कारं

महत्त्वञ्च

भृगोर्दशायामतिशत्रुराशिं

गतस्यपुत्रार्थकलत्रहानिम्

प्रभग्नसंसारविशीर्णदेहं

गुल्मा-क्षिरोगं

ग्रहणीप्रकोपम्

शत्रुक्षेत्रदशायां

भूगोरप-त्यार्थदारहानिः

स्यात्

भूपतिरोपं

कुरुते

मत्तविलासा-र्थपापकर्माणि

मित्रक्षेत्न

दशायां

परोपकारी

कलावि-धिज्ञश्च

पूगारामकृषिः

स्याद्देवमनुष्येश्वरोद्धृतार्थश्चअतिमित्रशुक्रदाये

भूपतिसम्मानसौख्यं

गीधन-वाजिसमेतं

गजवरसङ्घैः

निरस्तदोषैश्च

समर्क्षगस्यापिभृगोर्विपाके

प्रमेहगुल्माक्षिगुदप्ररोगः

किञ्चित्

सुखंभूपतिवह्निचोरैः

भयं

स्वनामाङ्कितगद्यपद्यम्

नीचखे-चरसंयुक्तभृगोर्दाये

महद्भयम्

अषवादकृतं

दोषं

लभतेपापकर्मभिः

स्वोच्चस्थितेन

सहितस्य

भृगोर्विपाकेराज्यं

महत्त्वसमराधिपतित्वमेव

हेमाम्बरादिमणि-भूषणयानलाभं

भेरीमृदङ्गपणवानकवाद्यघोषैः

पापा-न्वितेस्यापि

भृगोदशायां

स्थानच्युतिं

वन्धुजनैर्विरोधम्आचारहीनं

कलहप्रियत्वं

कृष्यर्थभूम्यात्मजदारनाशम्शुभान्वितस्यापि

भृगोर्दशायां

सौभाग्यमित्रात्मजधान्य-लाभम्

नरेशपूजां

गजवाजिसङ्घं

प्रवालमुक्तामणि-यनिलाभम्

पापेक्षितस्यापि

भृगोर्दशायां

मानार्थहानिंसमुपैति

दुःखम्

स्त्रिया

विरोधं

स्वपदच्युतिं

वि-देशवासं

निजकर्महीनम्

शुभेक्षितस्यापि

भृगोर्विपाकेधनाम्बरं

भूपतिपूजनञ्च

जनाधिपत्यं

स्वशरीरकान्तिंकलत्रमित्रात्मजसौख्यमेति

केन्द्रं

गतस्य

हि

दशाभृपुनन्दनस्य

यानाम्बरादिमणिभूषितदेहकान्तिम्

रा-ज्यार्थभूमिकृषिवाहनवस्त्रशस्त्रदुर्गादियानवनवासजलाभि-षेकम्

लग्नगशुक्रदशायां

संप्राप्तं

राजमाननं

लभतेमणिगोधनकृषिलाभं

परापवादं

महोत्साहम्

चतुर्थ-राशिस्थितशुक्रदाये

राज्यं

महत्सौख्यमुपैति

यानम्

।कृषिक्रियावित्तपशुप्रजानां

वृद्धिं

प्रतापान्वितकीर्त्तिजा-लम्

कलत्रराशिस्थितशुक्रदावे

कलत्रनाशं

त्वथवाविदेशम

प्रमेहगुलनादिशरीररोगं

प्रभग्नवित्तात्मजबन्धु-राज्यम्

कर्भस्थशुक्रस्य

दशाविपाके

विद्याधनप्राप्तिनश-पूजे

भाग्योत्तरं

पालितदेहकान्ति

दिगन्तरप्राप्तयशःप्रतापम्

त्रिकोणसंयुक्तभृगोर्विपाके

विद्याधनप्राप्ति-नरेशपूजाम्

प्रबालमुक्तामणिशङ्खशुक्तिगोभूमियानाम्व-वस्त्रलाभम्

पञ्चमस्थभृगोर्दाये

पुत्रावाप्तिं

विंनिर्दिशेत्

।कीर्त्तिञ्च

राजपूजाञ्च

सर्वेषामुपकारकम्

त्रिकोणस्थ-गतः

शुक्रः

करोति

नृपपूज्यताम्

यज्ञकर्मादिलाभञ्चगुरुपित्रोः

सुखं

यशः

वित्तगशुक्रदशायां

धनहानिमा-हुर्धनायतिं

चापि

अन्नसुखं

वाग्विलासं

परोपकारं

नरे-शसम्मानम्

तृतीयराशिस्थितशुक्रदाये

धैर्य्यं

महोत्साह-मदीनसत्त्वम्

चित्राम्बरालङ्कृतिवाहनाप्तिं

सहोदराणांबहुभाग्यलाभम्

भृगोर्विपाकेऽरिगतस्य

नाशं

धान्या-र्थबह्वात्मजसोदराणाम्

रोगं

महाकार्यविनाशनं

चशत्रोर्भयं

भूपतिवह्निचौरैः

रन्ध्रस्थितस्यापि

भृगोर्वि-पाके

शस्त्राग्निचोरक्षतमित्रविघ्नम्

क्वचित्

सुखंकिञ्चिदुपैति

वित्तं

क्कचिन्नरेशाप्तयशः

प्रतापम्

लाभस्थित-स्यापि

भृगोर्विपाके

सुगन्धमाल्याम्बरराज्यपूजाम्

।पुत्रार्थसौख्यं

कृषिविक्रयञ्चदानं

स्वनामाङ्कितपद्यजालम्

।व्ययगतशुक्रदशायां

लभते

धान्यार्थराजसम्मानम्

स्थान-च्युतिं

प्रवासं

मातृवियोगं

मनोविलासञ्च

जीवर्क्षगतस्यभृगोः

स्त्रीपुत्रमहीनाशनं

कुरुते

कर्मसु

नित्यो

विघ्नोजननीक्लेशान्वितो

मनोदुःखी

अर्झगशुक्रदशायां

जी-र्णगृहवासः

शुभावरोधश्च

लभते

दारविनाशं

भ्रातृ-वियोगञ्च

कलहञ्च

सिंहगशुक्रदशायां

लभते

विविधा-पदं

मनोदुःखम्

उद्योगरोभतप्तः

कर्मसु

विफले

तु

संर्व-दाभिरितः

शुक्रे

स्थानबलाधिके

नरपतेः

सम्माननं

भूषणंविद्यावादविवादगोष्टिरसिकं

लामद्वयं

संभ्रमम्

तस्मिन्दिक्प्रबलान्विते

बहुयशःपुत्रार्थदाराम्बरं

शुक्रे

कालब-लान्विते

सुखधनं

कीर्त्तिः

स्वनामाङ्किता

निसर्गवीर्य्य-युक्तस्य

भृगोर्दाये

महत्

सुखम्

कृषिगोभूमितित्तादिभ्रातृमातृसुखं

भवेत्

वक्रं

गतस्यापि

भृगोः

सुतस्यदशाविपाके

त्वतिराजपूजाम्

मृदङ्गभेरीरवयुक्तयामंविचित्रवस्त्राभरणानि

राज्यम्

दिग्वीर्य्ययुक्तस्य

भृगो-र्विपाके

यज्ञादिकर्माणि

करोति

काले

विद्याविलासंशयनाम्बरञ्च

नृपाभिषेकं

कलहं

विरोधम्

क्रूरषष्ठां-शयुक्तस्य

भृगोर्दाये

विपद्भयम्

चोराग्निराजभीतिःस्यात्

कृषिगोभूमिनाशनम्

सौम्यषष्ठांशयुक्तस्य

भृगो-र्दाये

महत्

सुखम्

कूपारामतटागानां

निर्माणं

देव-पूजनम्

वैशेषिकांशसंयुक्तभृगीर्दाये

महत्

सुखम्

।वाहनं

भूपसम्मानं

भ्रातृस्त्रीधनसम्पदः

क्रू

रद्रेष्काण-संयुक्तभृगोर्दायेऽरिभीतिदम्

कारागृहमहत्कष्टमनलंचोरपीडनम्

उच्चक्षेत्रेऽपि

नीचांशयुक्तः

शुक्रोऽति-कष्टदः

करोति

राज्यनाशञ्च

स्थाननाशमथापि

वा

।उच्चांशयुक्तशुक्रीऽपि

नीचराशिसमन्वितः

कृषिगोभूमि-वाणिज्यं

धनधान्यविवर्द्धनम्”

शुक्रमहादशाफलम्

।अथ

शनिदशा

“मन्दात्युच्चदशायां

ग्रामसभा-मण्डलाधिपत्यं

स्यात्

लभते

विनीदशीलं

पितृनाशंबन्धुकलहं

स्वोच्चदशायां

कुरुते

देशभ्रंशं

मनोरुजंदुःखम्

बाणिज्यहानिसत्वं

कृषिहानिं

नृपविरोधञ्च

।आरोहिणी

वासरनाथसूनोर्दशा

विपाके

नृपलब्धभा-ग्यम्

वाणिज्यलाभं

कृषिभूमिलाभं

गोवाजियानं

सुत-दारलाभम्

दिनेशसूनोस्त्ववरोहकाले

राज्यच्युतिंदारसुतार्थनाशम्

भाग्यक्षयं

भूपतिकोपयुक्तं

प्रेष्यत्व-मायाति

गुदाक्षिरोगम्

नीचस्थितस्यापि

दिनेशसूनो-र्दाये

कलत्रात्मजसोदराणाम्

नाशं

महाकष्टतरां

कृषिंच

नीचानुवृत्त्या

समुपैति

वृत्तिम्

मूलत्रिकोणनिल-यस्य

शनेर्दशायां

देशान्तरादिवनवासमुपैति

काले

नाम-द्वयं

यदि

सभानगराधिपत्यं

विद्वेषणं

सुतकलत्रजनादि-भिर्वा

स्वक्षेत्रगस्य

दशा

दिवसेशसूनोर्द्वेषं

करोतिबलपौरुषकीर्त्तिजालम्

राजाश्रयं

कनकभूषणभूमि-लाभं

धैर्य्यं

स्वनामसदृशानुगुणं

सौख्यम्

शने-र्दशायामतिशत्रुगस्य

स्थानच्युतिं

वन्धुविरोधिताञ्च

।चोरादिभूपैर्भयमत्र

विघ्नं

भृत्यार्थदारात्मजकोपमेति

।दिनेशसूनोस्त्वरिराशिगस्य

वैश्याद्धनं

प्राप्य

तु

भूमिना-शम्

कृषेर्विनाशं

स्वपदच्युतिञ्च

वैरं

समायातिशरीरकृच्छ्रम्

मित्रक्षेत्रदशायां

मन्दस्य

तु

शिल्पकर्म-वेत्ता

ज्ञानबलं

प्रतापं

ददाति

दुःखं

महत्त्वञ्च

अधि-मित्रमन्ददाये

ददाति

सौख्यं

नरेशसम्मानम्

सुतधन-दारविशेषात्

पशुकृषिमहिषादिबाणिज्यम्

समर्क्ष-गस्यापि

शनेर्दशायां

समानबुद्धिः

सुतदारमित्रे

भृत्या-पदं

बन्धुजनेषु

वैरं

देहस्य

कष्टं

क्षयवातपित्तैः

नीच-खेचरसंयुक्तशनेर्दाये

महद्भयम्

विप्रलम्भोपवासश्चनीचवृत्त्यानुजीवनम्

स्वोच्चखेचरसंयुक्तशनेर्दाये

महत्सुखम्

किंञ्चिद्राज्यं

कृषेर्लाभं

भृत्यवर्गार्थनाशनम्

।पापान्वितस्यापि

शनेर्दशायां

पापानि

गूढानि

करोतिकाले

नीचस्त्रिया

सङ्गमनं

विशेषाच्चोरादिनीचैः

कलहंविदारम्

शुभान्वितस्यापि

शनेर्दशायां

विशेषतो

ज्ञान-मुपैति

काले

परोपकारं

नृपलब्धभाग्यं

कृष्णानि

धा-न्यान्ययसाञ्च

लाभम्

पापेक्षितस्यापि

शनेर्दशायां

भृत्या-र्थदारात्मजसोदराणाम्

नाशं

समायाति

परापवादंकुभोजनं

कुत्सिगन्धमाल्यम्

शुभेक्षितस्यापि

शंनेर्द-शायां

स्त्रीपुत्रभृत्यार्थमुपैति

काले

पश्चादुपैत्यत्र

मह-त्त्वकष्टं

गोभूमिबाणिज्यकृषेर्बिनाशम्

केन्द्रान्वितशने-र्दाये

कलहायासपीडनम्

पुत्रमित्रार्थदारादिबन्धूनांमरणं

घ्रुवम्

लग्नगतशनेर्दाये

देहकृच्छ्रमुपैति

।स्थानच्युतिं

प्रवासञ्च

राजकोपं

शिरोरुजम्

चतुर्थस्थ-शनेर्दाये

मातृतद्वर्गनाशनम्

गृहदाहं

पदभ्रंशं

चो-रार्त्तिं

नृपपीडनम्

दारराशिगतस्यापि

शनेर्दायेऽरि-पीडनम्

मूत्रकृच्छ्रं

महाद्वेषं

स्त्रीहेतोर्मरणन्तु

वा

।दशमस्थशनेर्दाये

कर्म्मनाशमुपैति

देशान्तरं

पदभ्रंशनिगडं

राजपीडनम्

द्वितीयस्थशनेर्दाये

वित्तनाशमथाक्षिरुक्

राजकोपं

मनस्तापमन्नशेषं

मनोरुजम्

तृतीय-स्थशनेर्दाये

कृषिगोधनसम्पदः

मनोजाड्यमनुत्साहंभ्रातृतद्वर्गनाशनम्

पञ्चमस्थशनेर्दाये

पुत्रनाशं

मनोरुजम्

राजकोपं

भृत्यनाशं

बन्धुस्त्रीवित्तविभ्रमम्

।षष्ठस्थरविसूनोस्तु

दशाकालेऽरिपीडनम्

व्याधिचोर-विषैर्बाधां

ग्रहक्षेत्रविनाशनम्

मरणपदस्थी

मन्दःकरोति

नित्यं

सुतार्थदाराणाम्

नाशं

भृत्यजनानां

गो-महिषभूमिदारनाशं

नवमगतमन्ददाये

पित्रोर्नाशंगुरोस्तथैवापि

लभते

विदेशयानं

स्वकुलजातैर्विनाश-मुपयाति

लाभगमन्ददशायां

लभते

विविधार्थसौख्य-सम्मानम्

सुतदारभृत्यसौख्यं

मनोविलासं

कृषेश्चलब्धधनम्

व्ययगतमन्ददशायां

भीतिं

चोराग्निभूपस-ङ्घैश्च

किविधापदं

दुःखं

विदेशयानं

खबन्धुनाशञ्च

।अर्कगमन्ददशायां

स्वजनद्वेषं

परस्त्रियं

लभते

भृत्या-पत्यविरोधं

महोद्योगं

दोषपरिभूतम्

नीचांशिमन्ददायेनीचाचारेण

जीवनं

लभते

सर्वेषां

प्रेष्यत्वं

धन-सुतदारैश्च

विग्रहं

दुःखम्

उच्चांशिमन्ददाये

विविध-सुखानन्दभोगभाग्यादीन्

कुरुते

विदेशयानं

ग्रामसभा-मण्डलाधिपत्यं

वा

आदौ

मन्ददशायामतिदुःखं

मातृ-नाशनं

कुरुते

मध्ये

विदेशयानं

परगृहवासं

परान्नभुकचान्ते

स्थानवीर्य्ययुतमन्ददशायां

दारपुत्रधनकीर्त्तिमु-पैति

चोरशत्रुनृपवह्निभयं

वा

बन्धुनाशमथवाक्षिगुदा-र्त्तिम्

मन्दस्य

दिग्वीर्य्ययुतस्य

दाये

दिगन्तरादाप्तखार्थकीर्तिम्

भूम्यर्थदारात्मजसोदराणां

विनाशनं

बन्धु-जनैर्विरोधम्

कालवीर्य्ययुतमन्ददशायां

कालकूटविष-भीतिमुपैति

दारपुत्रनृपचोरभयं

वा

धान्यभूमिकृषि-वाहनलाभम्

वक्रचारयुतो

मन्दः

करोति

विफलांक्रियाम्

उद्योगभङ्गदुःखञ्च

सोदराणाञ्च

नाशनम्

।क्रूरषष्ठांशसंयुक्तशनिदाये

महद्भयम्

नृपकोपंपदभ्रंशं

कारागृहनिवेशनम्

सौम्यषष्ठाशसंयुक्त-शनिदाये

महत्सुखम्

दारपुत्रार्थसंपत्तिं

लभते

बन्धु-विग्रहम्

वैषेषिकांशसंयुक्तः

शनिःसौख्यं

करोतिच

विशेषाद्राजसम्मानं

विचित्राम्बरभूषणम्

क्रूर-द्रेष्काणसंयुक्तशनिदाये

महद्भयम्

उद्बन्धनं

विषा-द्भीतिं

नृपचोराग्निजम्भयम्

नीचराशिगतो

मन्दःस्वोच्चांशकसमन्वितः

दशादौ

दुःखमापाद्य

दशान्तेकष्टदो

भवेत्

उच्चराशिगतो

मन्दो

नीचांशकसम-न्वितः

दशादौ

सुखमापाद्य

दशान्ते

कष्टदो

भवेत्

।”अथं

राहुदशा

“राहोर्वृषोऽत्र

केतीस्तुवृश्चिकस्तुङ्गसंज्ञितः

मूलत्रिकोणं

कुम्भश्च

क्रियोमित्रभमुच्यते

एतत्सप्तमराशिन्तु

केतोर्मूलत्रिकोण-भम्

षष्ठाष्टरिप्फगो

राहुस्तद्दाये

कष्टदो

भवेत्

।उच्चस्थः

सैहिकेयस्तु

तत्पाके

सुखदो

भवेत्

राज्यंकरोति

मित्राप्तिं

धनधान्याभिवर्धनम्

राहुर्नीच-स्थितोदाये

चोराग्निनृपभीतिदः

उद्बन्धनं

विषा-द्भीतिं

कुरुते

सिंहिकासुतः

राहोर्दशायाः

संप्राप्तौनृपचोराग्निपीडनम्

विदेशयानं

दुःखार्तिं

वनवासा-द्भयं

ध्रुवम्

लग्नगतराहुदाये

बुद्धिविहीनं

विषाग्नि-शस्त्राद्यैः

बन्धुविनाशं

लभते

दुःखार्तिञ्च

पराजयंसमरे

राहोर्दशायां

धनराशिगस्य

राज्यञ्च

चित्तंहरते

विशेषात्

कुभाजनं

कुत्सितराजसेवा

मनोविकारं

त्वनृतं

प्रकोपम्

तृतीयराशिस्थितराहुकालेपुत्रार्थदारात्मजसोदराणाम्

सुखं

कृषेर्बन्धनमाधिपत्यंविदेशयानं

नरपालपूजाम्

चतुर्थराशिस्थितराहुकालेमातुर्विनाशन्त्वथवा

तदीयम्

क्षेत्रार्थनाशं

नृपतेःप्रकोपं

भार्यादिपातित्यमनेकदुःखम्

चोराग्निबन्धार्तिमनोविकारं

दारात्मजानामपि

रोगपीडा

चतुर्थ-राशिस्थितराहुकाले

प्रभग्नसंसारकलत्रपुत्रम्

बुद्धि-भ्रमं

भोजनसौख्यनाशं

विद्याविवार्द

कलहञ्च

दुःखम्

।कोपं

नरेन्द्रस्य

सुतस्य

नाशं

राहोः

सुतस्थस्य

दशा-विपाके

दशाविपाके

त्यरिराशिगस्य

चोराग्निभूपै-र्भयमाप्तनाशम्

प्रमेहगुल्मक्षयपित्तरोगं

त्वगदोषरोगंत्वथवा

मृतिञ्च

कलत्रराशिस्थितराहुदाये

कलत्रनाशंसमुपैति

शीघ्रम्

विदेशयानं

कृषिभाग्यहानिं

सर्पा-द्भयं

मृत्युसुतार्थनाशम्

राहोर्दशायां

निधनस्थितस्ययमालयं

याति

सुतार्थनाशम्

चोराग्निभूपैः

स्वकुलो-द्भवैश्च

भयं

मृगैर्वा

वनवासदुःखम्

राहोर्दशायांनवमस्थितस्य

पित्रोर्विनाशं

लभते

मनुष्यः

विदेशयानंगुरुबन्धुनाशं

स्नानं

समुद्रस्य

सुतार्थनाशम्

मान-स्थितस्यापि

दशाविपाके

राहोः

प्रवृत्तिं

लभते

मनुष्यः

।पुराणधर्मश्रवणादिभिश्च

गाङ्गेयतोयैरपि

शुद्धदेहः

।सौम्यर्क्षगश्चेत्फलमेवमेव

पापक्षैगश्चेन्न

तथा

भवेद्धि

।प्रोक्तं

फलं

यत्सकलं

तदेव

सौम्यर्क्षगश्चेत्फलमन्यथान्यत्

।पापक्षेत्रगतो

राहुः

कर्मस्थः

पापसयुतः

आभशस्त-स्तदाकाले

पुत्रदाराग्निषीडनम्

आयराशिगतो

राहु-स्तत्पाके

नृपमाननम्

धनाप्तिः

दारलाभञ्च

गृह-क्षेत्रादिसम्पदः

व्ययगतराहुदशायां

देशभ्रशं

मनो-रुजं

कुरुते

विच्छिन्नदारपत्रं

कषिपशुधनं

धान्य-सम्पदां

नाशम्

कुलीरगोमेषयुतस्य

राहोर्दशोविपाकेधनलाभमेति

विद्याविनोदं

नृपमाननञ्च

कलत्रभृत्या-त्मसुखं

प्रयाति

पाथोजमीनाश्वयुतस्य

राहोर्दशाविपाकेसुतदारलाभम्

देशाधिपत्यं

नरवाहनञ्च

दशावसानेसकलं

विनाशम्

पापर्क्षसंयुक्तफणीन्द्रदाये

देहस्यकार्श्यं

स्वकुलस्य

नाशम्

भूपाद्भयं

वञ्चनतोऽरिभीतिःप्रमेहकासक्षयमूत्रकृच्छ्रम्

शुभदृष्टियुतो

राहुः

करोतिसफलक्रियाम्

राजमाननमर्थाप्तिं

बन्धूनां

मरणंध्रुवम्

पापदृष्टियुतो

राहुः

कर्मनाशं

करोति

।उद्योगभङ्गं

देहार्तिं

चोराग्निनृपपीडनम्

डच्चगेह-युतो

राहू

राज्यलाभं

करोति

स्त्रीपुत्रधनसम्पत्तिंवस्त्राभरणलेपनम्

नीचग्रहयुतो

राहुर्नीचवृत्त्यानु-जीवनम्

कुभोजनं

कुदारञ्च

कुपुत्रं

लभते

तदा

।दशादौ

दुःखमाप्नोति

दशामध्ये

सुखं

यशः

दशान्तेस्थाननाशञ्च

गुरुपुत्रादिनाशनम्

।”अथ

केतुदशाफलम्

“भार्यापुत्रविनाशनं

नरपते-र्भ्रान्तिर्महाकष्टतां

विद्याबन्धुधनाप्तिमित्ररहितं

रोगा-ग्निमित्रैर्भयम्

यानारोहणपातनं

विषजलैः

शस्त्रा-दिभिर्वा

भयं

देशाद्देशविवासनं

कलिरुचिं

वह्न्यादि-भिर्वा

भयम्

केतोर्दशायां

संप्राप्तौ

दारपुत्रविनाशनम्

।राजकोपं

मनस्तापं

चोराग्निकृषिनाशनम्

केन्द्रस्थस्यदशा

केतोः

करोति

विफलक्रियाम्

राजार्थसुत-दाराणां

नाशनं

विपदं

तथा

लग्नकेन्द्रगतस्यापिकेतोर्दाये

महद्भयम्

ज्वरातिसारमेहञ्च

स्थासकादिविषूचिकाः

धनराशिगतस्यापि

केतोर्दाये

धनक्षयम्

।वाक्पारुष्यं

मनोदुःखं

कुत्सितान्नं

मनोरुजम्

तृतीय-राशिगस्यापि

केतोर्दाये

महत्सुखम्

मनोवैकल्य-माथाति

भ्रातृभिर्द्वेषणं

परम्

चतुर्थराशिगस्यापिकेतोर्दाये

सुखक्षयम्

प्रभग्नदारपुत्रादिगृहे

धान्यप्रहर्षितः

पञ्चमस्थस्य

केतोस्तु

दशाकाले

सुतक्षयम्

।बुद्धिभ्रमं

विशेषेण

राजकोपं

धनक्षयम्

केतोस्त्वरि-गतस्यापि

दशाकाले

महद्भयम्

चोराग्निविषमीतिःस्याद्देशाप्तिं

समुपैति

कलत्रराशिसंयुक्तकेतोर्दायेमहद्भयम्

दारपुत्रार्थनाशञ्च

मूत्रकृच्छ्रं

मनोरुजम्

।केतोरष्टमयुक्तस्य

दशाकाले

महद्भयम्

पितृमृत्युश्वास-कासग्रहण्यादिक्षयान्वितः

नवमस्थस्य

केतोस्तु

दशा-पाके

पितुर्विपत्

गुरार्वा

विपदं

दुःखं

शुभकर्म्म-विनाशनम्

कर्म्मस्थ

केतोः

संप्राप्तौ

दशायां

सुखमेतिच

मानहानिं

मनोजाड्यमपकीर्तिं

मनोरुजम्

।लाभस्थकेतोः

संप्राप्तौ

दाये

सौख्यं

करोति

भ्रातृ-वर्गादिसौख्यञ्च

यज्ञदारादिवर्धनम्

रिःफस्थकेतोःसंप्राप्तौ

दाये

कष्टतरं

भवेत्

स्थानच्युतिं

प्रवासञ्चराजपीडाक्षिनाशनम्

दशादौ

सुखमाप्नोति

दशामध्येमहद्भयम्

दशान्ते

राजभीतिञ्च

देहजाड्यमथापिवा

शुभवीक्षणसंयुक्तः

केतुः

सौख्यं

करोति

।राज्यार्थं

गृहशान्तिञ्च

राजपूजां

महत्तराम्

पापे-क्षितयुतो

वापि

केतुर्दुःखं

करोति

ज्वरातिसारमे-हांश्च

त्वग्दोषं

राजपीडनम्

।”

इयं

हरगौरीदशेत्युच्यते

।अष्टोत्तरीयदशा

ज्वो०

त०

उक्ता

यथा

।“षट्

सूर्य्यस्य

दशा

ज्ञेया

शशिनोदश

पञ्च

।अष्टावङ्गारके

प्रोक्ता

बुधे

सप्तदश

स्मृताः

शनैश्चरे

दशप्रोक्ता

गुरोरेकोनविंशतिः

राहोर्द्वादश

वर्षाणि

भृगो-रप्येकविंशतिः

दिक्षु

त्रयं

त्रयं

ज्ञेयं

विदिक्षु

चचतुष्टयम्

कृत्तिकादि

प्रदातव्यं

दिगम्बरमता

दशा

।कृत्तिकादित्रये

सूर्य्यः

सोमो

रौद्रचतुष्टये

मघादित्रितयेभौमोबुधोहस्तचतुष्टये

अनुराधात्रये

सौरिर्गुरुःपूर्वाचतुष्टये

धनिष्ठात्रितये

राहुः

शेषे

शुक्रः

प्रकी-र्त्तितः

सूर्य्योपप्लवभौमार्किदशातिकष्टदा

नृणाम्

।गुरुज्ञचन्द्रशुक्राणां

यथेप्सितफलप्रदा”

वराहः“स्वशाकहीनशाकाव्दात्

प्रत्यव्दं

पञ्च

वासरान्

।तिथींश्च

चन्द्रशिखिनौ

क्ष्मागुणौ

कृताश्विनौ

दण्ड-पलविपलान्यनुपलानि

सावने

वर्द्धयित्वा

ऋक्षशेष-भोग्यात्तु

गणनक्रमात्”

अन्तर्दशाज्ञानमाह

“स्व-दशाभिर्दशां

हत्वा

नवभिर्भागमाहरेत्

लब्धा

मासास्तुतच्छेषं

पूरयित्वा

तु

त्रिंशता

अङ्कैर्हृत्वा

दिनंलभ्यं

तच्छेषे

षष्टिपूरिते

नवभिश्च

हृते

लब्धा

ज्ञेयादण्डास्तदन्तरे

रवेः

षड्वर्षमध्ये

तु

वेदा

मासारवेर्निजाः

चन्द्रस्य

दश

मासाश्च

दिक्दिनं

पञ्च

मासकाः

।कुजस्य,

ज्ञस्य

रुद्रास्तु

मासा

दिकदिवसाः

शनेः

ऋतु-मासाद्युविंशच्च

गुरोर्वर्षा

द्युविंशतिः

राहोर्मासाष्टकाज्ञेया

भृगोर्वर्षस्तु

मासकौ

एवं

ग्रहाणामन्येषामूह्या-श्चैवान्तरोदयाः

यद्ग्रहस्यान्तरे

यस्तु

यत्संख्यं

काल-माप्तवान्

तत्संख्यै

स्वान्तरे

तस्मै

दद्यादितिनिश्चयाः

स्वान्तरग्रहणे

स्वांशं

स्वांशेन

पूरयेत्

सदा”

।दशाफलन्तु

“उद्विग्नचित्तपरिखेदितवित्तनाशक्लेश-प्रवासगदपीडितपक्षघातैः

संक्षोभितस्वजनबन्धुवि-योगदुःखैर्भानोर्दशा

भवति

कष्टकरी

नराणाम्”

।“सौख्यं

विभर्त्ति

वरवाहनयानरत्नकीर्त्तिप्रतापवलवीर्य्य-शुभान्वितञ्च

मिष्टान्नपानशयनासनभाजनानि

चान्द्रीददाति

धनकाञ्चनभूमिशङ्खम्”

“शस्त्राभिघात-बधवन्धनरेन्द्रपीडाचिन्ताज्वरं

विकलताञ्च

गृहे

करोति

।चौराग्निदाहभयभङ्गविपत्तिरोगकीर्त्ति

प्रतापधनहा

चदशा

कुजस्य”

“दिव्याङ्गनावदनपङ्कजषट्पदत्वंलीलाविलासशयनासनभोजनञ्च

नानाप्रकारविभवा-गमकोषवृद्धिः

क्षिप्रं

भवेद्बुधदशासु

हितार्थसिद्धिः”

।बु

“मिथ्यापवादबधवन्धनकार्य्यहानिर्मात्सर्थ्ययुक्-प्रियसुखद्रविणैर्विहीनः

मित्रेषु

वैरमभिवाञ्छतिवैरयुक्तः

कष्टासु

पापददशासु

शनैश्चरस्य”

“रम्यंगृहं

विनयसञ्चयमानदृद्धिं

प्राप्नोति

सौख्यधनधान्यवि-भूतियोगम्

धर्मार्थकामसुखभोगवहूपयुक्तं

यावत्वृहस्पतिदशा

पुरुषोहि

तावत्”

वृ

“बुद्ध्या

वि-हीनमतिनाशवियोगदुःखं

नष्टार्थसिद्धिभयभङ्गविषार्त्ति-रोगस्

सन्तापशोकपरदेशगतिं

करोति

राहोर्दशाभवति

जीवनसंशयाय”

रा

मन्त्रप्रभावनिपुणः

प्रम-दाविलासः

श्वेतातपत्रनृपपूजितदेशलाभः

हस्त्यश्व-लाभधनपूर्णमनोरथः

स्यात्

शौक्रो

दशा

भवति

निश्चल-राजलक्ष्मीः”

शु

अन्तर्दशाफलं

तु

विस्तरभयान्नोक्तम्

।“सत्ये

लग्नदशा

प्रोक्ता

त्रेतायां

योगिनी

मताद्वापरे

हरगौरी

तु

कलौ

नाक्षत्रिकी

दशा”

अग्निपुराण-नाम्ना

पठित्वा

गौडा

अष्टोत्तरीयदशामेव

नाक्षत्रिकीदशेत्याहुः

वराहेण

तु

नाक्षत्रिकीं

दशामनादृत्यैव

वृह-ज्जातके

बलिष्ठलग्नकेन्द्रस्थादिदशा

प्रतिपादिता

यथा“उदयरविशशाङ्कप्राणिकेन्द्रादिसंस्थाः

प्रथमवयसिमध्येऽन्त्ये

दद्युः

फलानि

हि

फलविपाकःकेन्द्रसंस्थाद्यभावे

भवति

हि

फलपक्तिः

पूर्वमापोक्लिमे-ऽपि

आयुः

कृतं

येन

हि

यत्तदेव

कल्प्या

दशा

साप्रबलस्य

पूर्वम्

साम्ये

बहूनां

बहुवर्षदस्य

तेषां

चसाम्ये

प्रथमोदितस्य

एकर्क्षगोऽर्द्धमपहृत्य

ददाति

तुस्वन्त्र्यंशं

त्रिकोणगृहगः

स्मरगः

स्वरांशम्

पादं

फलस्यचतुरस्रगतः

होरास्त्वेवं

परस्परगताः

परिपाचयन्ति

।स्थानान्यथैतानि

सवर्णयित्वा

सर्वाण्यधश्चेह

विवर्जि-तानि

दशाव्दपिण्डे

गुणका

यथांशं

छेदस्तदैक्येनदशाप्रमेदः”

मू०

।“उदयो

लग्नं

रविरात्मा

शशाङ्कश्चन्द्रो

मनः

एषा-मुदयरविशशाङ्कानां

मध्याद्

यः

प्राणी

बलवान्

तद्बलवशात्तस्व

सम्बन्धिनी

प्रथमा

दशा

भवति

प्राणिनां

देहवताम्

।तथा

यवनेश्वरः

“निशाकरादित्यविलग्नभानां

तत्काल-योगादधिकं

बलं

यः

विभर्ति

तस्यादिदशेष्यते

सा

शेषा-स्ततः

शेषबलक्रमेणेति”

उदयश्च

रविश्च

शशाङ्कश्चोदयरविशशाङ्काः

उदयरविशशाङ्कानां

प्राणी

उदयरवि-शशाङ्कप्रणी

केन्द्रादिसंस्थाश्चोदयरविशशाङ्कप्राणि-केन्द्रादिसंस्थाः

एवमेषां

मध्याद्येन

प्रथमा

दशा

दत्तातस्यैव

केन्द्रादिसंस्थाः

केन्द्रपणफरापोक्लिमेषु

स्थिताग्रहाः

वीर्योपचयक्रमेण

दशां

दद्युः

एवं

लग्नार्कशशा-ङ्कानां

मध्यादेकस्य

बलवतो

दशा

आदौ

परिकल्प्याततस्तस्य

ये

केन्द्रस्थाः

तेषां

दशाः

परिकल्प्याः

तैः

केन्द्रस्थैःप्रथमे

वयसि

फलं

दत्तं

भवति

ततः

प्रथमदशापतेरेवये

पणफरस्थास्तेषां

दशाः

परिकल्प्याः

तैः

मध्ये

वयसिफलं

दत्तं

भवति

ततः

प्रथमदशापतेरेवापोक्लिमस्थानां

दशाः

परिकल्प्याः

तैरन्त्ये

वयसि

फलं

दत्तंमवति

यदुक्तम्

प्रथमवयसि

मध्येऽन्त्ये

दद्युःफलानि

तथा

यवनेश्वरः

“पूर्वं

तु

केन्द्रोपगताःफलन्ति

मध्ये

वयः

पाणफरे

निविष्टाः

आपोक्लिमस्थाःफलदावयोऽन्त्ये

यथाबलं

स्वं

समुपैति

पूर्वम्”

अथयदि

केन्द्रस्थाः

ग्रहाः

भवन्ति

तदा

कः

प्रथमे

वयसिफलं

प्रयच्छति

इत्याह

हि

फलविपाक

इत्यादिकेन्द्रस्थाद्यभावे

केन्द्रस्थानां

ग्रहाणामभावे

असम्भवेसति

प्रथमे

वयसि

यः

फलविपाकः

हि

यतोद्वौ

नञौ

प्रकृत्यर्थं

गमयतः

पणफरस्थानासप्यभावेमध्ये

वयसि

फलविपाको

हि

एतदुक्त

भवतियदा

केन्द्रस्था

ग्रहा

भवन्ति

तदा

पणफरस्थाः

पूर्वंफलं

प्रयच्छन्ति

ततः

आपोक्लिमस्थाः

अथ

केन्द्रस्थानभवन्ति

पणफरस्थाश्च

मवन्ति

तदा

सर्वस्मिन्नेववयसि

आपोक्लिमस्थाः

फलं

प्रयच्छन्ति

यत

उक्तंभवति

हि

फलपक्तिः

पूर्वमापोक्लिमेऽपि

इति

एवमापोक्लिमस्थानामभावे

प्रथमं

केन्द्रस्थाः

फलं

प्रयच्छन्ति

ततःपणफरस्थाः

आपोक्लिमस्था

भवन्ति

पणफरस्था-स्तदा

सर्वस्मिन्नेव

वयसि

केन्द्रस्थाः

फलं

प्रयच्छन्ति

।एतदुक्तं

भवति

लग्नार्कशशाङ्कातां

मध्ये

यो

बलवांस्तस्यप्रथमां

दशां

कल्पयित्वा

ततस्तत्केन्द्रगानां

सर्वेषांकल्पनीया

तेषां

परिकल्प्य

पणफरस्थानां

ततः

परिक-ल्पनीयास्ततः

परमापोक्लिमस्थानाम्

केन्द्रस्थानामभावे

प्रथमंदशापतेरनन्तरं

पणफरस्थानां

कल्पनीयास्ततः

आपो-क्लिमस्थानाम्

केन्द्रस्थानामभावे

पणफरस्थानामप्यभावेआपोक्लिमस्थानामेव

कल्पनीयाः

अथ

केन्द्रस्थाः

पण-करस्थाश्च

भवन्ति

आपोक्लिमस्था

भवन्ति

तदा

केन्द्र-स्थानां

परिकल्प्य

पणफरस्थानामेव

परिकल्पनीयाः

अथकेन्द्रस्था

भवन्ति

पणफरस्था

भवन्ति

आपोक्लिमस्थाश्चभवन्ति

तदा

केन्द्रस्थानां

कल्पयित्वा

आषोक्लिमगाना-मेव

कल्पनीयाः

अथ

केन्द्रगा

एव

केवलं

भवन्ति

तदातेषामेव

कल्पनीयाः

अथ

पणफरगा

एव

भवन्ति

तदाषणफरगानामेव

कल्पनीयाः

अथाऽपोक्लिमगा

एव

भवन्तितदा

तेषामेव

कल्पनीयाः

तथा

स्वल्पजातके

उक्तम्

।लग्नार्कशशाङ्कानां

यो

बलवांस्तद्दशा

भवेत्

प्रथमा

तत्-केन्द्रपणफरापोक्लिमोपगानां

बलाच्छेषाः”

।अथ

दशाकालप्रमाणं

केन्द्रगानामपि

दशाक्रमज्ञानमि-न्द्रवज्रयाह

“आयुः

कृतमिति

शोध्यक्षेपविशुद्धमायुर्याव-द्वर्षप्रमाणं

येन

ग्रहेण

दत्तं

तस्य

ग्रहस्य

सम्बन्धिनीदशा

कल्प्या

परिकल्पनीया

तत्र

“लग्नर्कशशाङ्कानायो

बलवान्

तद्दशा

भवेत्प्रथमेति

न्यायेन

तद्दशां

प्रथमकल्पयित्वा

ततस्तत्केन्द्रगानां

परिकल्पनीया

यत्रैषां

चकेन्द्रगानां

मध्यात्

सा

दशा

प्रवलस्यातिबलस्य

पूर्वंप्रथमं

कलप्या

अनन्तरं

तस्मादूनबलस्य

एवं

क्रमेण

यथायथा

ऊनबला

भवन्ति

तथा

तथा

पश्चात्तदीयदशाःकल्पनीयाः

एवं

केन्द्रगानां

दशाः

परिकल्प्य

ततःपणफरगानाम्

अनेनैव

क्रमेण

परिकल्प्याः

ततः

आपो-क्लिमगानाम्

अनेनैव

क्रमेणेति

साम्ये

वहूनामितिकेन्द्रगानां

बहूनां

ग्रहाणां

बलसाम्ये

सति

बहुवर्षदस्यबहूनि

वर्षाणि

येन

दत्तानि

तस्य

प्रथमं

दशा

परि-कल्प्या

नन्वत्र

कथं

ग्रहाणां

वलसाम्यं

मवति

यदिद्वावपि

स्वसुहृत्त्रिकोणोच्चगतौ

भवतस्तदा

नैसर्गिकेणवलेन

योऽधिकः

एव

वली

स्यात्

किन्तु

स्थानदिक्चेष्टाकालबलग्रहदर्शनादिबलानि

यावद्गणितविधिनैकीक्रियन्ते

तावद्वलसाम्यं

भवति

ग्रहाणां

यथा

सा-मान्येनोदाहरणम्

यदि

शनैश्चरो

बलत्रयेण

संयुक्तोभवति

भौमो

बलद्वयेन

तदा

तत्र

भौमस्य

निर्सर्गबल-बत्वाद्बलसाम्यं

भवत्येवं

सर्वेषामपि

ज्ञेयम्

तेषाञ्चसाम्ये

प्रथमोदितस्येति

तेषां

वर्षाणां

साम्येऽपि

वर्षतु-ल्यत्वेऽपि

प्रथमोदितस्य

दशा

परिकल्प्या

प्रथममादावर्कम-ण्डलाद्य

उदित

उद्गतस्तस्य

यदा

बलसाम्यं

भवतितदा

बहुवर्षदेऽपि

ग्रहे

स्थिते

तदा

प्रथमोदितेऽपि

स्थितेबलाधिकस्यैव

पूर्वं

परिकल्प्येति

तेषाञ्च

बलसाम्येप्रथमोदितस्येत्यत्न

द्विविध

उदयः

प्रत्यहं

चक्रभ्रम-वशादेकः,

आदित्यविप्रकर्षेणापरः

तत्रेहादित्यविप्रक-र्षेण

उदयो

गणितस्कन्धोक्तकालांशकवशाज्ज्ञेयः

अत्रच

भगवान्

गार्गः

“बली

लग्नेन्दुसूर्य्याणां

दशामाद्यांप्रयच्छति

तस्मात्ततः

प्रयच्छन्तिकेन्द्रादिस्थाः

क्रमेणतु

।तत्रापि

बलिनः

पूर्वं

तत्साम्ये

वहुदायकाः

तत्साम्ये-ऽपि

प्रयच्छन्ति

वे

पूर्वं

रविविच्युताः”

भट्टो०

।“एवं

दशाव्यवस्थायां

जातायामन्तर्दशायाञ्च

ग्रहज्ञानंवसन्ततिलकेनाह

एकर्क्षगोऽर्द्धमिति

दशापतिना

सहैक-र्क्षगोग्रहः

एकस्मिन्

राशौ

गतः

दशापतिदत्ता-न्तर्दशाकालस्य

यदर्द्धं

तदर्द्धमपहृत्य

स्वैरात्मीयैः

दशा-गुणैः

परिपाचयति

त्र्यंशं

त्रिकोणगृहगः

दशापतेस्त्रि-कोणगृहगो

नवपञ्चमे

स्थाने

स्थितो

दशापतिदत्तान्तर्दशा-कालातू

त्र्यंशं

तृतीयभागमपहृत्य

खैरात्मीयैः

दशागुणैःपरिपाचयति

स्मरगः

स्मरांशमिति

दशापतेः

स्मरगःसप्तमस्थानगः

दशापतिदत्तान्तर्दशाकालात्

स्वरांशं

सप्त-मभागमप्रहृत्य

स्वैः

दशागुणैः

परिपाचयति

पादं

फलस्यचतुरस्रगतः

दशापतेः

चतुरस्रगोऽष्टमचतुर्थस्थानस्थोदशापतिदत्तान्तर्दशाकालात्पादं

चतुर्थभागमपहृत्य

स्वै-र्दशागुणैः

परिपाचयति

सहोराः

होरा

लग्नं

तयात्सहिताः

परस्परमन्थोन्यमनेकप्रकारेण

व्यवस्थिताः

स्वैःस्वः

गुणैः

परिपाचयति

एतदुक्तं

भवति

यथा

दशापतेःसकाशादेकर्क्षादिगो

ग्रहो

यथास्वं

पठितमंशं

परिपाचयति-तथा

लग्नमपि

पाचयति

अथ

दशापतेः

प्रथममंशपरिक-ल्पनां

कृत्वा

पश्चादेकक्षो

दिगतानां

कर्त्तव्याः

यस्माद्दणापतेर्योभाग

आगच्छति

तदनुसारेणार्द्धादयो

भागाः

परिशेषाणांभवन्ति

अथैकस्मिन्

स्थाने

यदा

बहवो

ग्रहा

भवन्तितदा

तेषां

मध्याद्

यो

बलवान्

एवैकः

परिपाचयतिनान्ये

कथमेतद्गम्यते

उच्यते

एकवचननिर्देशात्

एकर्क्ष-गोऽर्द्धमपहृत्य

ददाति

तु

स्वमित्याद्येकवचनात्

केवलंमिहिराचार्येणैकवचननिर्देशः

कृतो

यावत्

स्वल्प-जातकेऽपि

तथा

चोक्तम्

“एकर्क्षेऽर्द्धं

त्र्यंशं

त्रिको-णयोः

सप्तमे

तु

सप्तांशं

चतुरस्रयोस्तु

पादं

पाचयतिगतो

ग्रहः

स्वगुणैरिति”

गर्गादीनामप्येकवचननिर्देशो-ऽस्ति

तथा

भगवान्

गर्गः

“एकर्क्षे

संगतश्चार्दत्रिभागन्तु

त्रिकोणगः

सप्तमस्थः

स्वरांशन्तु

पादन्तुचतुरस्रगः

लग्नेन

सहिताः

सर्वे

ह्यन्योन्यं

फल-दायकाः”

यवनेश्वरश्चाप्येवम्

“कालोऽर्द्धभागैकग्रहा-श्रितस्य

तदर्द्धभागं

लभते

चतुर्थे

त्रिभागभागी

त्रि-कोणसंस्थात्तदर्द्धभाक्

स्याच्च

पृथक्

त्रिकोणे

स्यात्

सप्तमेसप्तमभागभागी

स्थितो

ग्रहश्चारवशात्

ग्रहस्य”

एवं

सर्व-त्रैकवचननिर्देशः

तस्मादेवं

ज्ञायते

यथैक

एवांशहारोभवति

सर्व

इति

तथा

सत्यः

“अर्द्धं

तृतीयमर्द्धंतथार्द्धं

स्वोच्चसप्तमं

भागम्

एकर्क्षे

नवपञ्चमचतुर्थनिध-नास्तसंस्थानम्

दद्युर्ग्रहा

ग्रहाणां

स्वदशास्वन्तर्दशा-ख्यानाम्

फलकालान्मित्रविधिक्रमेण

भेदाश्च

तेऽप्ये-वम्

एकर्क्षगेषु

बलवान्

भागहारो

मित्रतो

रिपोर्वापिमित्रञ्च”

पुष्कलफलं

तस्मिन्

काले

रिपोर्नैवं

तथा

चमयः

“एकर्क्षोपगतानां

यो

भवति

बलाधिको

विशेषेण

।एकः

एव

हर्त्ता

नान्ये

तत्र

श्रिता

विहगाः”

इतिलग्नेऽपि

यत्रांशापहारित्वं

प्राप्तस्तत्र

लग्ने

यदाग्रहः

स्थितो

भवति

तदा

लग्नग्रहयोर्यो

बलवान्

सएवैकः

पठितमंशमपहरति

अन्ये

सर्वेषामेकादिराशिगा-नामन्तर्दशाभागमिच्छन्ति

अन्ये

पुनः

एकमेव

भागंगृहीत्वा

तं

भागमेकर्क्षगानां

भागीकृत्य

तद्भागांश-मिच्छन्ति”

भट्टो०

।“अथ

दशांशपरिकल्पनाज्ञानमिन्द्रवज्रयाह

स्थाना-नीति

अर्द्धादिका

भागाः

स्थानशब्देनोच्यन्ते

तेषां

चा-र्द्धादिकानां

भागानां

सवर्णना

कार्या

सवर्णना

सदृशच्छे-दता

ततः

सवर्णयित्वा

छेदसावृश्यमुत्पाद्य

ततस्तानिसर्वाणि

स्थानानि

अधः

स्वैः

छेदैः

विवर्जितानि

कार्याणिछेदा

अपास्या

इत्यर्थः

उपरिगताराशयो

यथांशंप्रत्यंशं

गुणना

कार्या

भवन्ति

छेदः

तदैक्येन

संक्षेपेणछेदो

भागहारो

भवति

कस्मिन्

गुणके

को

भागहारइत्याह

दशाव्दपिण्डे

दशावर्षसमूहे

तेनैतदुक्तं

भवतिदशाव्दान्

पृथक्

पृथक्

संगुणकारैः

संगुण्य

छेदेन

वि-भज्यावाप्तं

वर्षाद्यमन्तर्दशा

भवन्ति”

भट्टो०

।“सम्यगबलिनः

स्वतुङ्गभागे

संपूर्णा

बलवर्जितस्यरिक्ता

नीचांशगतस्य

शत्रुभागे

ज्ञेयानिष्टफला

दशाप्रसूतौ”

मू०

।“एवं

दशान्तर्दशाविभागे

ज्ञाते

कस्य

सम्बन्धिनीदशान्तर्दशा

वा

शुभफला

भवति

कस्याशुभफलेत्येतन्नज्ञायते

तदर्थं

दशासु

फलानुरूपाः

संज्ञा

वैतालीयेनाहसम्यग्वलिम

इति

प्रसूतौ

पुरुषस्य

जन्मकाले

यो

ग्रहःसम्यग्बलवान्

भवति

पूर्वोक्तैः

बलैः

सर्वैः

युक्तो

भवतितत्सम्बन्धिनी

संपूर्णनाम्नी

दशा

भवति

केवलं

यावत्स्वतुङ्गभागेऽवस्थितस्य

परमोच्चभागगतस्यैव

संपूर्णा

नाम्नीभवति

सम्यग्वलिनैत्युक्त्वा

पुनः

स्वतुङ्गभाग

इत्यने-नैतज्ज्ञापयति

यदि

परमोच्चगतो

ग्रहोऽन्यैः

बलकारणैःयुक्तो

भवति

तथापि

तस्य

सम्बन्धिनी

संपूर्णैवसंपूर्णायां

दशायामन्तर्दशायाञ्च

काले

शरीरारोग्यधनवृ-द्धिभिः

पुरुषोऽभिवर्द्धते

अथ

समस्तबलैः

युक्तो

मवतिकिञ्चिदूनबलस्य

भागे

यो

ग्रहो

गतः

भवति

यश्चशत्रुभागे

शत्रुनवांशे

गतस्तस्य

दशानिष्ठकलाज्ञेया

ज्ञातव्या

अथानिष्टफलदशान्तर्दशाकाले

धन-हानिमनारोग्यञ्च

प्राप्नोति

अत्र

भगवान्

गार्गिः“सर्वैर्बलैरुपेतस्य

परमोच्चगतस्य

संपूर्णाख्या

दशाज्ञेया

धनारोग्यविवर्द्धिनी

गर्वैर्बलैर्विहीनस्य

नीच-राशिगतस्य

वा

रिक्ता

नाम

दशा

ज्ञेया

धनारोग्यवि-नाशिनी

स्वोच्चराशिगतस्याथ

किञ्चिद्बलगतस्य

।पर्णा

नाम

दशा

ज्ञेया

धनदृद्धिकरी

शुभा

यः

स्यात्परमनीचस्थस्तथाचारिनवांशके

तस्यानिष्टफला

नामव्याध्यनर्थविवर्द्धिनी”

भट्टो०

।“भ्रष्टस्य

तुङ्गादवरोहिसंज्ञा

मध्या

भवेत्

सा

सुहृदुच्च-भाग

आरोहिणी

निम्नपरिच्युतस्य

नीचारिभागेष्वध-मा

भवेत्

सा”

मू०

।“अथ

दशान्तर्दशासंज्ञाः

पुनरपीन्द्रवज्रयाह

भ्रष्टस्येतितुङ्गात्परमोच्चाद्भ्रष्टस्य

च्युतस्यावरोहिसंज्ञा

दशा

पर-मोच्चभागान्तादारभ्य

यावत्

परमनीचभागादि

तत्रान्तरेयद्राशिषट्कं

तत्रावस्थितेन

ग्रहेण

या

दत्ता

दशान्तर्दशा-वा

सावरोहिणीसंज्ञा

भवति

यस्मात्परमोच्चाद्भ्रष्टः

प्रत्य-हमधोऽवतरतीति

ग्रहः

कल्प्यते

यावत्परमनीचमितिअवरोहिसंज्ञा

दशाऽधमफला

भवति

यस्माद्वक्ष्यति“संज्ञानुरूपाणि

फलान्यथैषामिति”

मध्या

भवेत्

सासुहृदुच्चभाग

इति

सैवारोहिणी

यत्र

तत्र

राशौ

व्यव-स्थितेन

सुहृद्भागेन

मित्रांशकस्थेन

दत्ता

दशा

मध्या-नाम्न्येव

भवति

एवं

यत्र

तत्र

राशौ

अर्थादेव

स्वांशक-स्थेन

दशा

मध्यैव

एवं

यत्र

तत्र

राशौ

खोच्चनवांशक-स्थेन

दशा

मध्यैव

आरोहिणीति

निम्नान्नीचात्परिच्युतस्य

चलितस्य

ग्रहस्यारोहिणीनाम्नी

दशाभवति

परमनीचान्तभागादारभ्य

यावत्

परमोच्चभागादितत्रान्तरे

यद्राशिषट्कं

तत्रावस्थितेन

ग्रहेण

या

दत्तादशान्तर्द्दशा

वा

सारोहिणीनाम्नी

दशा

भवति

यस्मात्परमनीचादभ्रष्टः

प्रत्यहं

तावदारोहतीति

ग्रहः

परि-कल्प्यते

यावत्

परमोच्चमिति

आरोहिणी

श्रेष्ठ-फला

भवति

नीचारिभांश

इति

सैवारोहिणी

यत्र

तत्रराशौ

स्वनीचराश्यंशोपगतेन

दत्ताऽधमानाम्नी

दशाभवति

एवं

यत्र

तत्र

राशावरिभांशकस्थेन

शत्रुनवां-शकगेन

दत्ताऽधमैव

दशा

भवति

पूर्वं

शत्रुनवांश-कगेन

दत्तानिष्टफलेत्युक्तमधुना

सैवाधमेति

तत्

कि-मेतदित्यत्रोच्यते

अवरोहिणीशत्रुनवांशकस्थेन

दत्तापिअनिष्टफला

ज्ञेया

आरोहिण्यधमा

अनयोः

कः

फल-भेदः

अत्रोच्यते

अनिष्टफलाफलमशुभं

प्रयच्छति

अध-माशुभमेवाल्पमिति

एवमवरोहिणीसंज्ञा

यदाधमसंज्ञाभवति

तदा

सैवानिष्टफलसंज्ञां

लभते

आरोहिणी

यदामध्यसंज्ञा

भवति

तदा

सैव

पूर्णेति

संज्ञा

ज्ञेया

अत्राह,

भगवान्

गार्गिः

“उच्चनीचान्तरस्थस्य

दशा

स्यादवरो-हिणी

तस्यामल्पमवाप्नोति

फलं

क्लेशाच्छुभं

नरः

।मित्रोच्चस्वांशकस्थस्य

मध्या

मध्य

फला

तु

सा

नीचोच्च-मध्यगस्योक्ता

श्रेष्ठा

चारोहिणी

दशा

सैवाधमाख्याभवति

नीचराश्यंशगस्य

तु

अवरोहिणी

चेदधमाभवेत्

कष्टफला

तदा

आरोहिणी

मध्यफला

संपूर्णापरिकीर्त्तितेति”

भट्टो०

।“नीचारिभांशे

समवस्थितस्य

शस्ते

गृहे

मिश्रफलाप्रदिष्टा

संज्ञानुरूपाणि

फलान्यथैषां

दशासु

वक्ष्यामियथोपयोगम्”

मू०

।“अथ

दशान्तर्दशासंज्ञाः

पुनरप्युपजातिकयाह

नीचारीति

शस्तानि

गृहाणि

स्वोच्चमूलत्रिकोणात्मक्षेत्रमित्र-क्षेत्राणि

तेष्ववस्थितेन

नीचराश्यं

शकेऽरिभांशे

शत्रु-नवांशके

समवस्थितेन

वा

ग्रहेण

दत्ता

या

दशान्तर्दशा

वा-सा

मिश्रफलानाम्न्येव

मिश्रफला

शुभमशुभञ्च

फलं

प्रय-च्छति

व्याधिसमेतमर्थागममेवमादिशेत्

अर्थादेवाशस्त-राशिगतेन,

अशस्ताः

शत्रुनीचराशयः

तद्गेन

स्वोच्च-मित्रमूलत्रिकोणात्मवर्गोत्तमनवांशकगेनापि

दत्ता

मिश्र-फलैव

भवति

संज्ञारूपाणि

नामसदृशानि

फलानिदशास्वन्तर्दशासु

ज्ञेयानि

तद्यथा

संपूर्णाऽत्यन्त-श्रेष्ठफलप्रदा

पूर्णा

श्रेष्ठफला

अधमाऽशुभफलदाअल्पफलदा

रिक्ता

अर्थापहारिणी

अनिष्टफलदात्यन्त-मशुभफलकारी

मिश्रफला

शुभमशुभञ्च

फलं

प्रय-च्छति

अथैषां

दशास्विति

अथशब्दः

आनन्तर्य्येएषामादित्यपूर्वाणां

ग्रहाणां

दशासु

यथोपयोगम्उत्तरत्र

वक्ष्यामि

यथा

येन

प्रकारेणैव

युज्यते

तथातत्कथयिष्यामि

कस्यान्तर्दशायां

किं

फलमुपयुज्यत”

भट्टो०“उभयेऽधममध्यमपूजिता

द्रेष्काणैश्चरभेषु

चोत्-क्रमात्

अशुभेष्टसमाः

स्थिरे

क्रमाद्धोरायाः

परिकल्पितादशा”

मू०

।“अथ

लग्नदशायां

शुभाशुभज्ञानं

वैतालीयेनाह

उभयेइति

उभये

द्विस्वभावे

राशौ

लग्नगते

द्रेष्काणक्रमे-णाधममध्यमपूजिता

दशा

ज्ञेयाः

प्रथमद्रेष्काणे

जात-स्याधमाऽशोभनाऽनिष्टफला

द्वितीये

द्रेष्काणे

मध्यमा-मिश्रफला

तृतीये

द्रेष्काणे

पूजिता

श्रेष्ठफला

चरभेषुचरराशिषु

उत्क्रमेण

वैपरीत्येन

तेन

प्रथमद्रेष्काणेजातस्य

पूजिता

द्वितीये

मध्यमा

तृतीयेऽधमानिष्टफलाअशुभेष्टसमाः

स्थिरे

क्रमादिति

स्थिरे

स्थिरराशौ

प्रथम-द्रेष्काणेऽशुभा

द्वितीये

द्रेष्काणे

इष्टा

श्रेष्ठा

तृतीयेद्रेष्काणे

समा

मध्यफला

एवं

होरायाः

लग्नस्य

दशाःपरिकल्पिता

उक्ता

इति”

भट्टो०

।“एकं

द्वौ

नवविंशतिर्घृतिकृती

पञ्चाशदेषां

क्रमाच्च-न्द्रारेन्दुजशुक्रजीवदिनकृद्दैवाकरणीणां

समाः

स्वैःस्वैः

पुष्टफला

निसर्गजनितैः

पक्तिर्दशायाः

क्रमादन्तेलग्नदशा

शुभेति

यवनानेच्छन्ति

केचित्तथा”

मू०

।“अथ

नैसर्गिकदशाकालं

ग्रहाणां

शार्दूलविक्री-डितेनाह

एकमिति

एकाद्याः

समाः

एकादीनिवर्षाणि

चन्द्रादीनां

यथाभिहितानि

नैसर्गिकाणि

तद्यथाजन्मसमयादारभ्यैकं

संवत्सरः

एकश्चन्द्रस्य

ततःपरं

द्वावारस्याङ्गारकस्य

एवं

त्रयः

ततः

परं

नवेन्दुजस्यबुधस्य

एवं

द्वादश

ततः

परं

विंशतिः

शुक्रस्य

एवं

द्वा-त्रि

शत्

ततः

परं

धृतयः

अष्टादश

जीवस्य

गुरोः

एवंपञ्चाशत्

ततः

परं

कृतिसंख्या

विंशतिः

दिनकृतः

सूर्य्यस्यएवं

सप्ततिः

ततः

पर

पञ्चाशत्

दैवाकरेः

सौरेः,

एवंविंशत्यधिकं

वर्षशतम्

१२०

एतेषु

निसर्गदशाधिपेषु

ग्रहेषुबलवत्सूपचयशब्दितेषु

तद्दशासु

शोभनानि

दशा-फलानि

भवन्ति

हीनबलेष्वनुपचयस्थेष्वशोभनानि

एतच्चसर्वथा

चिन्त्यम्

यतो

निसर्गदशास्वविसंवाद

इति

तथांच

यवनेश्वरः

“स्तनोपभोगः

शशिनो

वयः

खम्

भौमस्यविद्याद्दर्शनानुजन्म

बौधन्तु

शिक्षापदकालमाहुरमैथुनेच्छा-ललितप्रवृत्तिम्

शौक्रं

युवत्वं

विधुपूर्वदृष्टमामध्यमाद्देव-गुरोर्वदन्ति

रवेर्वयोऽर्द्धात्परमन्यमस्मात्

सौरेर्जरा

दुर्भग-कालमाहुरिति”

नैसर्गिकस्थदशाकालस्य

प्रयोजनमाहस्वैः

स्वैरिति

तत्र

यस्य

ग्रहस्य

सम्बन्धिनी

पूर्वविधिनाकृता

दशान्तर्द्दशा

वा

सा

यदि

नैसर्गिकसमाभिः

निसर्ग-कथितवर्षैः

स्वैः

स्वैः

आत्मीयैः

युज्यते

स्वदशा-कालेन

समकालं

भवति

तदा

यावत्कालं

तस्य

दशाद्वय-स्यैक्यं

भवति

तावत्कालं

तस्य

दशान्तर्दशा

वा

यदिभवति

तस्थाः

पुष्टा

परिपूर्णा

फलपक्तिः

पाको

भवतिक्रमात्

प्रतिपद्य

यावद्वर्त्तते

तावच्छुभफलेत्यर्थः

अत्रकेचिद्वदन्ति

“यथा

पूर्वविधिना

ज्ञाता

शुभा

तदा

शुभ-फलमत्यर्थं

प्रयच्छत्यथाशुभा

तदाऽशुभमत्यर्थमिति”

एत-च्चायुक्तम्

यस्माद्यबनेश्वरः

“स्वेष्टा

दशा

स्वे

वयसिग्रहस्येति”

तथा

सत्यः

“एकाव्दिकः

शशी

त्र्यव्दिकःकुजो

द्वादशावदिकः

सौम्यः

द्वात्रिंशद्भृगुपुत्रो

गुरुस्तुकथितः

शतस्यार्द्धं

५०

सप्तत्यव्दः

सूर्य्यो

विंशत्यधिकःशनैश्चरोऽवदशतः

वयसोऽन्तराणि

चैषां

स्वदशा

नैसर्गिकःकालः

स्वं

वयसः

सदृशं

ग्रहाः

समासाद्य

देहिनां

कालम्

।भक्षणपोषणचेष्टास्वभावदाः

स्युर्यथासंख्यम्”

अथ

लग्न-दशानैसर्गिककालं

पुराणयवनमतेनाह

अन्ते

लग्नदशा

इतिविंशत्यधिकाद्वर्षशतादूर्ध्वं

यदि

कस्यचिदायुषः

कालोभवति

तदा

कालः

सर्व

एव

लग्नस्य

नैसर्गिकी

दशा

।कालो

भवति

तस्मिन्

काले

पुराणयवनानां

मतेनलग्नदशा

शोभना

भवति

विंशत्यधिकाद्वर्षशतादूर्ध्व-मित्येतत्

कुतोऽवगम्यते

उच्यते

तदर्वाक्कालस्यान्यग्रहपरि-गृहीतत्वात्

लग्नस्थानावकाशादेव

अथ

वान्यः

कश्चिदाहयथा

ननु

विंशत्यधिकात्

शतादधिकं

यस्यायुर्नास्तिकिं

तस्य

लग्ननैसर्गिको

दशाकालो

नास्ति

उच्यतेनास्त्येव

केवलं

यावद्वर्षसप्ततेरभ्यधिकं

नास्ति

यस्यायुर्नास्ति

तस्य

शनैश्चरसम्बन्ध

नैसर्गिको

दशाकालोनास्ति

यस्य

पञ्चाशतोऽधिकं

नास्ति

तस्यादित्यस्यापि

नास्तिएवमन्येषामपि

योज्यम्

ननु

विंशत्यधिक

वर्षशतं

पर-मायुरत

ऊर्ध्वं

जीविताभावात्को

लग्नस्य

नैसर्गिकोदशाकालः

उच्यते

पूर्वमेव

व्याख्यातं

यथा

विंशत्यधिकंवर्षशतं

परमायुः

त्रैराशिकार्थमश्वादीनामायुर्ज्ञानार्थंप्रदर्शितं

यतः

तावत्प्रमाणादायुषः

परं

सम्भवतीतितथा

यदा

मीनलग्ने

बलवति

मीनांशकान्ते

चकश्चिज्जातो

भवति

सर्वेच

ग्रहाः

यत्र

तत्र

राशौमिनांशकावस्थिता

भवन्ति

केचिदुच्चगताः

केचिच्च

वक्रि-ताग्तदा

मीनलग्नो

द्वादशवर्षाणि

ददाति

एव

बलयुत-स्तदान्यानि

द्वादशवर्षाणि

ग्रहश्चैको

मीनांशकान्तं

गत्वा-द्वादशवर्षाणि

ददाति

तानि

वक्रोच्चगत्वात्

त्रिगुणानिषट्त्रिंशद्भवन्ति

आदित्यवर्जम्

आदित्यस्य

मेषे

धन्वंशकेगतस्य

सप्तविंशतिवर्षाणि

भवन्ति

एवं

चन्द्रादीनांषण्णां

शतद्वयं

षोडशाधिकं

भवति

आदित्यस्य

सप्त-विंशतिः

लग्नस्य

चतुर्विंशतिः

एवमेकीकृतं

शतद्वयंसप्तषष्ट्यधिकं

भवति

नन्वेतावत्,

प्रमाणं

कालं

कश्चि-ज्जीवमानो

दृश्यते

योगस्यातिदुर्लभत्वात्

उच्यते

कश्चित्दृश्यत

एव

जन्त्वादिकः

नेच्छन्ति

केचित्तथा

तां

लग्न-दशामन्ते

केचिदाचार्याः

श्रुतिकीर्त्तिप्रभृतयः

तथा

तेनैवप्रकारेण

शुभेति

नेच्छन्ति

नो

वाञ्छन्तीत्यर्थः

यस्माद-बलत्वे

लग्नस्य

वयोऽन्ते

तद्दशा

भवति

सा

शुभा

।आचार्य्येण

लग्नदशायां

शुभाशुभत्वं

बलवशान्नोक्तं

द्रे-ष्काणवशादुक्तम्

उभयेऽधममध्यपूजिता

इति

यस्माद्-वलहीनस्यापि

लग्नस्य

वयोऽन्ते

दशाद्रेष्काणवशाच्छुभाभवति

तस्माद्ये

आचार्या

अन्ते

लग्नदशां

नेच्छन्ति

ते

नि-ष्कारणमेव

नेच्छन्ति

ननु

किमागमग्रन्थानां

कारणेनउच्यते

एवाचार्य्याः

अन्ते

लग्नदशां

नेच्छन्ति

एवा-गमान्

त्यक्त्वा

यथादर्शितकारणम्

उपन्यस्य

नेच्छन्ति

तेनकारणेन

दोष

उक्तः

तथा

श्रुतिकीर्त्तिः

“अन्ते

लग्न-दशा

शुभेति”

यवनानैतद्वहूनां

मतं

तस्मिन्

हीनवलेयतोऽन्त्यसमये

साम्यादतो

नेष्यते

एतच्छ्रुतकीर्त्तिनाकारणमुपन्यस्तं

तच्च

दुष्टमतो

नैसर्गिके

लग्नदशाकाले-ऽलर्दशा

शुभेत्यवगन्तव्यम्”

भट्टो०

।“पाकस्वामिनि

लग्नगे

सुहृदि

वा

वर्गस्थसौम्येऽपिवा

प्रारब्धा

शुभदा

दशा

त्रिदशषड्लाभेषु

वा

पाकके

।मित्रोच्चोपचयत्रिकोणमदने

पाकेश्वरस्य

स्थितश्चन्द्रः

सत्-फलबोधनानि

कुरुते

पापानि

चातोऽन्यथा”

१०

मू०

।“अथ

दशान्तर्दशाशुभाशुभज्ञानं

शार्दूलविक्रीडिते-नाह

पाकस्वामिनीति

सौरसावनचान्द्रनाक्षत्राणि

च-त्वारि

मानानि

तत्र

सौस्मानं

रविभगणभोगः

यावताकालेनार्कोभमेकं

भुङ्क्ते

सौरी

मासदिनं

यावता

का-लेन

राशिद्वादशकं

भुङ्क्ते

तत्सौरंवर्षं

तच्च

पञ्चषष्ट्य-धिकैस्त्रिभिः

शतैः

दिनानां

घटिकापञ्चदशकेन

सार्द्धेनभवति

सावनमुदयादुदयः

अर्कोदयात्

पुनरेवार्कोदयःसावनमहोरात्रं

तच्च

षष्टिघटिकमहोरात्रं

अहोरात्रत्रिंशन्मासः

मासा

द्वादश

वर्षम्

एवं

षष्ट्यधिकैस्त्रिभिः

शतैःदिनानां

सावनं

वर्षम्

चान्द्रं

तिथिभोगः

तच्च

स्वमानेनषष्ट्यधिकं

शतत्रयं

भवति

सावनेनेदं

मानं

शतत्र

यं

चतुः-पञ्चाशदधिकं

दिनानां

तच्चान्द्रं

वर्षं

भवति

एवं

सौर-सावनचान्द्राणि

त्रीणि

मानानि

प्रत्येकं

स्वस्वमानेन

षष्ट्य-धिकं

शतत्रयं

भवति

नाक्षत्रं

चन्द्रनक्षत्रभोगः

तच्चदिनानां

सप्तविंशत्या

मासो

भवति

तत्र

शतत्रयेणचतुर्विंशत्यधिकेन

दिनानां

वर्षमुक्तञ्च

“रव्यंशगोऽहोरात्रः

सौरश्चान्द्रमसस्तिथिः

चन्द्रनक्षत्रभोगस्तु

नाक्षत्रःपरिकीर्त्तितः

सावनो

ग्रहर्क्षाणामुदयादुदयावधि

ना-क्षत्रमाने

मासः

स्यात्

सप्तविंशतिवासरः

शेषमाषु

नि-र्दिष्टो

मासस्त्रिंशद्दिनात्मकः”

इति

तस्मात्

सावनमानेना-युर्दायगणना

कार्य्या

यस्माच्छोष्यक्षेपविशुद्धमायुः

कर्तव्यतच्च

सावनमानं

सौरमानेन

संक्रान्त्यवधिको

मासः

सा-वनस्त्रिंद्रात्रः

चान्द्रोऽमास्यान्तिकः,

नाक्षत्रो

रेवत्य-न्तिकः

सौरमधिमासकयुतं

चान्द्रं

भवति

चान्द्रमवम-रात्रोनं

सावनं

भवति

चान्द्रं

साव्दनाक्षत्रम्

उक्तञ्च

“युग-वर्षमासपिण्डं

रविमानं

साधिमासकं

चान्द्रम्

अवम-विहीनं

सावनमैन्दवमव्दान्वितं

वर्षमिति

एवं

शोध्यक्षे-पविशुद्धं

सावनमानेनायुर्दाविधिः

तथा

मयूरचित्रकगगवान्

गार्गिः

“आयुर्दायविभागश्च

प्रायश्चित्तक्रिया-स्तथा

सावनेनैव

कर्त्तव्या

सत्राणामप्युपासनम्”

।नन्वर्कोदयादारभ्यार्कोदयावधिं

यावदहोरात्रं

तत्

पुलि-शतन्त्रे

सौरमहोरात्रं

पठ्यते

“अष्टाक्षिवसुसप्तमरूप-नवमुनिनगतिथयः

शतगुणाश्च

सौरेणेति”

एतच्च

पुलिशएव

जानाति

यस्मात्

पुलिशतन्त्रं

वर्ज्जयित्वा

सर्व-सिद्धान्तेषु

तन्त्रेषु

सौरमानेन

रविभगणभोगः

सौर-मानमधिमासयुक्त

चान्द्रमवमरात्रोनं

सावनं

भवति

एवंशोध्यक्षेपविशुद्धं

चान्द्रं

भवति

सावनमानं

सावसंहितासुचार्कोदयादारभ्यार्कोदयं

यावद्यदहोरात्रं

तत्सावनमहो-रात्रमिति

संज्ञा

तथा

भगवान्

पराशरः

गार्गिश्च“सावनेन

स्मृतो

मासस्त्रिंशदुष्णकरोदयः”

तथाश्रीभट्टब्रह्मगुप्तः

“सावनमुदयादुदयमिति”

एवं

पुरुषस्यजन्मसमये

सावनमहर्गणं

कृत्वा

तस्मात्तिथिनक्षत्रपरि-च्छेदस्तात्कालिकाग्रहाः

सलग्ना

यथा

कृतास्तथादशान्तर्द्दशावसाने

कर्त्तव्याः

तत

आगामिदशाफलं

वक्त-व्यम्

कथमुच्यते

प्रथमं

जन्मनि

अहोरात्रात्

तात्का-लिकं

कृत्वा

ततस्तत्रान्तर्दशाकालं

वर्षादिकं

दिनीकृत्ययोजयेद्वर्षाणि

द्वादशभिः

संगुण्य

तेषु

मासान्

संयोज्यत्रिंशता

पुनः

संगुण्य

तेषु

दिनानि

क्षिपेत्

एवं

कृतेदशाकाली

दिनरूपो

भवति

तच्च

तात्कालिके

जन्मा-हर्गणे

सविकले

सविकलं

संयोज्याहर्गणो

भवति

तत्राद्योयद्घटिकादिः

कालो

भवति

तस्यातीतार्द्धरात्रात्परतोगणना

कार्य्या

तस्मादिष्टदिनमानमानयेदनेनाचार्य्यसूर्य्येणद्युगणोऽधोभवगुणितो

द्विनवरसाप्तावधिकश्चान्द्रः

चा-न्द्रोऽधरर्तुवेदानागाप्तः

अधिमासदिनैर्हीनः

इति

अथवसुगुणत्रिरात्

मुनिगुणितः

द्विनवखरसाप्तः

पृथग्रसख-दिग्मिः

लब्धं

खरामगुणितं

शुद्धाप्तात्

सैककोरविद्युगणःएतत्

खण्डनाद्यकरणेनैव

भवति

कोऽसौ

रविद्युगणइत्याह

शाकोऽगवसुशरीनोऽर्कगुणः

चैत्रादिमासमुक्तःत्रिंशद्गुणस्तिथियुत

इति

अथ

षष्ट्यधिकेन

शतत्रयेणभागमपहृत्यावाप्तं

करणाव्दाः

शेषास्त्रिंशद्भक्ताश्चैत्रसि-ताद्या

मासाः

शेषा

वर्त्तमानमासे

सिताद्यास्तिथयः

कर-णाव्देष्वगवसुशरान्

संयोज्यातीतशककालो

भवति

तस्मिन्शाके

तस्मिन्मासे

तस्मिन्

दिने

सोऽहर्गण

इति

तत्रैवदशाप्रवेशः

पुनरप्यन्यमन्तर्दशाकालं

दिनीकृत्य

तस्मिन्योजयेत्

एवं

यावत्योऽन्तर्दशा

भवन्ति

तावत्योऽनेनैवप्रकारेण

योजनीयाः

एवं

ततो

ग्रहान्

लग्नञ्च

गणयेत्अथ

वानेन

प्रकारेण

कालानयनम्

“आदित्ये

क्रियमाणेयावन्तो

गतभगणा

भवन्ति

तावन्तः

करणप्रारम्भादारभ्यगताव्दाः

तेषु

करणप्रणीतं

शककालं

संयोज्येष्टशक-कालो

भवति

वर्त्तमाने

वर्षे

यावन्तो

राशयः

स्फुटार्काभवन्ति

तावन्तो

मासाः

सूर्य्यभगणानीतात्

शुक्ल-पक्षं

कृष्णपक्षं

वा

तिथिनक्षत्रं

चन्द्रार्काभ्यां

ज्ञायतेएव

पाकस्वामिनीत्यादि

यस्य

ग्रहस्यान्तर्द्दशाप्रवेशःस

पाकस्वामी

तावच्चासौ

पाकस्वामी

यावत्

तस्यान्त-र्दशामेव

पाकस्वाम्यन्तर्दशाप्रवेशे

लग्नगो

यदिभवति

तदा

तस्य

सम्बन्धिन्यन्तर्दशा

प्रारब्धा

शुभदशोभनफलदा

भवति

अथ

वा

तात्कालिकं

पाकस्वा-मिनो

यत्

सुहृन्मित्रं

तस्मिन्नपि

दशा

प्रवेशकाले

लग्नगेशोभना

दशा

वक्तव्या

अथ

वास्य

दशापतेः

पूर्वव्याख्यातोयो

वर्गः

तस्मिन्नपि

लग्नगे

शोभना

अथवान्यस्मिन्सौम्ये

शुभग्रहे

तत्काललग्नगे

दशा

प्रारब्धा

शोभनैव

।अथवा

पाकपे

दशाधिपतौ

ग्रहे

तात्कालिकलग्नात्त्रिदश-षड्लाभेषु

तृतीयषट्दशमैकादशस्थानानामन्यतमस्थे

शो-भनैव

दशा

वक्तव्या

यद्यप्यत्र

सामान्येनोक्तं

प्रारब्धाशुभदा

दशा

तथापि

“अधिशत्रुदशां

शत्रोः

प्राप्तोऽनिष्टफलप्रदः

अधिमित्रोऽपि

मित्रस्य

दशां

प्राप्तो-ऽतिशोभनः

समः

समदशामेत्य

यथोक्तफलदो

हि

सः”

।एतदपि

चिन्तनीयम्

अनेन

प्रकारेण

यदि

शुभफला-न्तर्दशा

भवति

तदा

शुभैव

अन्यथाऽशुभैव

अथ

शुभ-फलायामन्तर्दशायां

किमप्यनवरतमेव

सर्वकालं

शुभ-फलवाप्तिर्भवति

किं

वा

कस्मिंश्चिद्दिवसे

एवमशुभाया-मन्तर्दशायामशुभफलावाप्तिरित्युभयत्र

सन्देहव्युदासार्थ-माह

भित्रोच्चोपचयेत्यादि

पाकेश्वरस्य

दशापतेः

पति-राशौ

सञ्चरतः

तत्काले

यो

ग्रहो

मित्रं

तत्क्षेत्रस्थित-श्चन्द्रमा

यदा

भवति

तदा

सत्फलबोधनानि

कुरुते

नकेवलं

यावत्

पाकपतेरुपचयस्थानगतोऽपि

त्रिषडेका-दशदशमस्थानानामन्यतमस्थानस्थस्त्रिकोणगोऽपि

नवपञ्च-मस्थानगतोऽपि

तथा

मदनस्थः

सप्तमे

स्थितः

एतेषुनिर्दिष्टस्थानेष्वन्यतमस्थानगश्चन्द्रभाः

शुभफलायां

दशायांसत्फलबोधनानि

कुरुते

ज्ञायते

तेषां

फलानामित्य-त्रोच्चोपचयत्रिकोणमदने

यस्मिन्

स्थाने

पाकेश्वरस्यचन्द्रमाः

स्थितः

राशिः

जन्मनि

योभाव

आसीत्तदु-द्भूतं

सत्फलं

बोधयति

विशेषेण

तथा

दशा

पठित-मिति

अतोऽस्मादुक्तप्रकारादन्यथा

पाकपतेस्तत्कालं

शत्रुगृहे

नीचराशौ

वा

दशापतिना

सहैकराशौ

द्वितीय-चतुर्थाष्टमद्वादशस्थानानाभन्यतमस्थानस्थो

भवति

तदाशुभफलायां

दशायां

पापानि

फलानि

प्रकटीकरोतिस

राशिर्यो

भाव

आसीत्तदुद्भूतं

फलं

बोधयति

विशे-षेण

दशापठितमपि

अनिष्टमप्यष्टकवर्गोद्भूतं

मि-श्रदशायां

मित्रोच्चोपचयादिषु

सत्फलबोधनानि

कुरुतेशत्रुनीचादिषु

अशुभफलानामिति

तथा

भगवान्गार्गिः

“यद्राशिसंस्थः

शीतांशुः

शुभकृत्

परिकीर्त्तितः

।सराशिर्जन्मकाले

तु

यो

भावस्तत्

कृतञ्च

तत्”

शरीरादि-कृतं

सौख्यं

वक्तव्यं

बलयोगतः

अनिष्टराशिसंस्थं

तुतद्भावानामशोभन

इति”

१०

भट्टो०

।“दशासु

शस्तासु

शुभानि

कुर्वन्त्यनिष्टसज्ञास्वशुभानिचैवम्

मिश्रासु

मिश्राणि

दशाफलानि

होराफलं

लग्न-पतेः

समानम्”

१९

मू०

।“अथैकस्मिन्

वृत्ते

दशासु

शुभान्यशुभानि

फला-न्युक्तानि

तेषां

विषयविभागं

लग्नदशाफलं

चोपजाति-कयाह

दशासु

इति

शुभाशुभं

व्यामिश्रत्वं

दशासु

पूर्व-मेवोक्तं

तथा

जन्मकाले

उपचयराशिस्थानिर्मलमूर्त्तयःस्पष्टगतयश्च

ये

ग्रहास्तेषामपि

दशाः

शुभाः

ये

चोपचयस्था

हता

रूक्षाः

स्वल्पमूर्त्तयस्तेषामपि

दशा

अ-शुभाः

तथा

यवनेश्वरः

“निशाकरादित्यविलग्नभानांतत्कालयोगादधिकं

वलं

यः

बिभर्त्ति

तस्यादिदशेष्यतेसा

शेषास्त्वतः

शेषबलक्रमेण

वयोऽधिको

यः

प्रथमा-द्गतो

वा

ग्रहः

पूर्वं

पठितो

दशेशः

बलाधिक-श्चेद्यदि

केन्द्रसंस्थः

पूर्वं

शेषासु

यथा

प्रदिष्टः

।श्रेष्ठा

दशा

स्वे

वयसि

ग्रहस्य

स्वोच्चश्रितात्कालबला-श्रिताच्चेत्

मूलत्रिकोणात्

स्वगृहाच्च

मध्या

मित्रा-श्रिताज्जन्मगृहाश्रिताद्वा

नीचारिभांशोपगताज्जिता-द्वा

गृहात्

परिध्वस्तविवर्णरूक्षा

जन्मेशशत्रोर्नि-धनारिभेशाद्

या

वाप्यते

सा

बहुदोषदा

स्यात्”

एवंशस्तासु

शोभनासु

दशासु

ग्रहाः

शुभान्येव

फलानिकुर्वन्ति

दशाफलवृत्ते

यानि

शुभान्यभिहितानि

तान्येवभवन्ति

नेतराणि,

अनिष्टसंज्ञास्वशुभदशासु

अशुभान्यनिष्टानि

एव

भवन्ति

मिश्रासु

दशासु

मिश्राण्येवदशाफलानि

भवन्ति

एतच्च

प्रतिसूत्रमस्माभिश्च

व्या-ख्यातं

तथा

सत्यः

“जन्मन्युपचयभवनेषु

संस्थिताःसव्यगाः

सुमूर्त्तिधराः,

श्रेष्ठं

फलं

विदध्युर्ग्रहाःक्रमात्

स्वां

दर्शां

प्राप्य

अन्यैर्निहता

रूक्षाल्पमूर्त्तयोह्युपचयर्क्षसंस्थाश्च

स्वदशाभिहतं

नेष्टं

ग्रहाः

प्रय-च्छन्ति

लोकेषु

होराफलं

लग्नपतेः

समानमिति”होरायाः

लग्नस्यान्तर्दशाफलं

लग्नपतेः

लग्नाधिपस्यसमानं

तुल्यम्

वक्तव्यं

यथा

मेषलग्नजातस्य

भौमदशा-फलं

वृषलग्नजातस्य

शुक्रदशाफलं

एवमन्येष्वपि

वक्तव्यंकिन्तु

द्रेष्काणवशाच्छुभायां

लग्नदशायां

शुभफलमशुभा-यामशुमम्

मिश्रायामुभयमपि

अथ

ये

पूर्वं

दशारिष्टाउक्तास्तेषामिमे

भङ्गाः

प्रोक्ताः

तथा

सारावल्याम्“प्रवेशे

बलवान्

खेटः

शुभैर्वा

संनिरीक्षितः

सौम्याधि-मित्रवर्गस्थो

मृत्युकृत्

भवेत्

तदा

अन्तर्दशाधि-नाथस्य

विबलस्य

दशा

यदा

वलिनः

स्यात्

तदा

भङ्गोन

बाध्या

तस्य

ध्रुवम्

युद्धे

विजयी

तस्मिन्ग्रहयोगे

शुभो

यदि

दशायां

भवेत्

कष्टं

स्वो-च्चादिषु

संश्रिते

इति”

१९

भट्टो०

।“संज्ञाध्याये

यस्य

यद्द्रव्यमुक्तं

कर्माजीवो

यश्च

यस्यो-पदिष्टः

भावस्थानालोकयोगोद्भवञ्च

तत्तत्सर्वं

तस्ययोज्यं

दशायाम्”

२०

मू०

।“अथान्येपामपि

फलानां

दशास्वतिदेशं

मालिन्याहसंज्ञाध्याये

इति

यस्य

ग्रहस्यं

संज्ञाध्याये

यद्द्रव्यम्

“ताम्रंस्यान्मणिहेमेत्यादिना,

ग्रन्थेनोक्तं

कथितं

तस्य

तद्द्रव्यस्यशुभदशायां

प्राप्तिः

योज्या

अशुभदशायां

हानिः

यश्चकर्माजीवो

यस्य

ग्रहोपदिष्टो

जातकेऽभिहितः

“अर्थाप्तिःपितृपत्नीत्यादि

तस्य

ग्रहदत्तस्य

कर्माजीवस्य

तदन्त-र्दशायामेवाप्तिर्भविष्यति

भावफलं

वक्ष्यति

“शूरस्तब्ध”इत्यादि

स्थानफलं

राशिफलं

“प्रथितश्चतुरोऽटन”

इत्यादितथा

“मेषे

सस्वस्तिमिरनयन”

इत्यादि

आलोकनफलंदृष्टिफलम्

“चन्द्रे

भूपबुधौ”

इत्यादि

योगोद्भवं

नाभस-योगानुक्त्वा

“सर्वयोगेषु

योगकर्तृभ्यो

ग्रहेभ्यो

मध्याद्

योबलीयान्

स्वदशायामेव

फलं

ददाति”

नाभसयोगाःसकलदशास्वपि

फलप्रदाः

वक्ष्यति

“इति

निगदितायोगाः

सार्द्धं

फलैरिह

नाभसाः

नियतफलदाश्चिन्त्याह्येते

समस्तदशास्वपीति”

एवमादि

यद्

यदुक्तं

तत्सर्वंनिरवशेषं

तस्य

ग्रहस्य

दशायां

योज्यमिति”

२०

भट्टो०

।“छायां

महाभूतकृताञ्च

सर्वेऽभिव्यञ्जयन्ति

स्वदशा-मवाप्य

क्वम्ब्वग्निवाय्वम्बरजान्

गुणांश्च

नासास्यदृक्त्वक्श्रवणानुमेयान्”

२१

मू०

।“अथ

यस्य

जातकमपि

गणितं

तस्य

शरीरच्छायांदृष्ट्वा

ग्रहदशाज्ञानमिन्द्रवज्रयाह

छायां

महाभूतकृता-मिति

पूर्वमुक्तम्

“शिखिभूखपयोमरुद्गणानां

वशिनोभूमिसुतादयः

क्रमेणेति”

तत्रादित्यचन्द्रौ

वह्न्यम्बु-प्रसिद्धावेव

यः

कश्चिद्गहः

स्वदशामात्मीयदशामवाप्यमहाभूतकृतां

छायां

अभिव्यञ्जयति

प्रकटीकरोति

छाया-शब्देन

शरीरशोभाभिधीयते

शरीरकान्तिरित्यर्थः

तथाच

सच्छायोऽयं

विच्छायोऽयं

वर्त्तत

इत्यभिधीयते

एवमा-त्मीयदशायां

पृथिव्यादिमहाभूतकृतां

शरीरच्छायां

व्य-ञ्जयति

प्रकटीकरोति

सा

क्वम्बुग्निवाय्वम्बरजान्गुणान्

कुः

पृथिवी

अम्बुर्वरुणः

अग्निः

हुताशनःवायुः

अनिलः

अम्बरम्

आकाशम्

एभ्यो

जातोत्पन्ना

साछाया

तद्गुणान्

करोति

तांश्च

यथासंख्यं

नासास्यदृक्त्वक्श्रवणानुमेयान्

पार्थिवी

पार्थिवं

गुणं

गन्धमभि-व्यञ्जयति

नासानुमेयं

घ्राणेनोपलभ्यते

आप्या

आप्यं

गुणंरसमभिव्यञ्जयति

तच्चास्यानुमेयम्

आस्यंशब्देनेह

जिह्वाज्ञेया

तया

रसस्योपलब्धेः

आस्यग्रहणं

चात्र

वृत्तानु-रोधात्

कृतम्,

आग्नेयी

आग्नेयं

गुणं

रूपमभिव्यञ्जयतिदृष्ठ्यनुमेयं,

वायवी

वायव्यं

स्पर्शं

गुणमभिव्यञ्जयति

त्व-गनुमेयं

स्पर्शेनोपलभ्यते

नाभसी

नाभसं

गुणं

शब्दभभि-व्यञ्जयति

श्रवणानुमेयं

कर्णोपलभ्यम्

एतदुक्तं

भवतियदा

शुभगन्धः

पुरुषो

भवति

तदास्य

बुधकृता

पार्थवी-च्छायाज्ञेया

यदा

मिष्टरसभोजी

भवति

तदास्य

चन्द्रशु-क्रकृताप्या

छाया

ज्ञेया

यदातीवरूपवान्

सुकान्तः

पुरुषोभवति

तदा

सूर्यभौमकृता

आग्नेयी

छाया

ज्ञेया

यदास्पर्शेन

मृदुर्भवति

तदा

शनैश्चरकृता

वायवी

छाया

ज्ञेया

।यदास्य

वचनं

कर्णयोः

सुखकरं

भवति

तदा

जीवकृतानाभसी

छाया

ज्ञेया

छायाविशेषलक्षणमाचार्य्येण

सं-हितायामभिहितम्

तथा

“छाया

शुभाशुभफलानिनिवेदयन्ती

लक्ष्या

मनुष्यपशुपक्षिषु

लक्षणज्ञैः

तेजोगुणान्

बहिरपि

प्रविकाशयन्ती

दीपप्रभा

स्फटिकरत्नघट-स्थितेव

स्निग्धद्विजत्वङ्नखरोमकेशा

छाया

सुगग्धा

चमहीसमुत्था

तुष्ट्यर्थलाभाव्युदयान्

करोति

धर्मस्यचाहन्यहनि

प्रवृत्तिम्

स्निग्धा

सिता

हरिता

नय-नाभिरामा

सौभाग्यमार्दवसुखाभ्युदयान्

करोति

सर्वा-र्थसिद्धिजननी

जननीव

चाप्या

छायाफलं

तनुभृतां

शुभ-माददाति

चण्डा

धृष्या

पद्महेमाग्निवर्णा

युक्तं

तेजोविक्रमैः

सप्रतापैः

आग्नेयीति

प्राणिनां

स्याज्जया-य

क्षिप्रं

सिद्धिं

वाञ्छितार्थस्य

धत्ते

मलिनपरुषकृष्णापापगन्धानिलोत्था

जनयति

बधबन्धं

व्याध्यनर्थार्थनाशम्

।स्फटिकसदृशरूपा

भाग्ययुक्तात्युदारा

निधिरिव

गगनोत्थाश्रेयसां

स्वच्छवर्णा”

२१

भट्टो०

।“शुभफलददशायां

तादृगेवान्तरात्मा(

ख्या

)

बहु

जनयतिपुंसां

सौख्यमर्थागमं

कथितफलविपाकैस्तर्कयेद्वर्त्त-मानां

परिणमति

फलाप्तिः

स्वप्नचिन्तास्ववीर्य्यैः”

२२

मू०“अत्र

वायवीं

छायां

वर्जयित्वा

सर्वास्वेवछायासु

अशुभं

शुभं

फलं

तत्कथम्

शुभफलेयमशुभ-फलेयमिति

तद्दशा

ज्ञायते

तत्संज्ञानमन्तरात्मनः

स्व-रूप

मालिन्याह

शुभफलदेति

शुभं

फलं

ददाति

यःस

शुभफलदः

शुभफलदस्य

ग्रहस्य

या

दशा

तस्याम्अन्तरात्मा

स्वदेहस्थः

परमात्मा

चित्स्वरूपः

तादृगेवशुभो

भवति

तस्य

पुरुषस्य

छायादर्शितग्रहदशाकालेबहुविधमनेकप्रकारं

सौख्यं

सुखभावमर्थागमं

धनलाभंच

जनयत्युत्पादयति

अर्थादेवाशुभदशायां

पुरुषस्यान्तरा-त्माप्यशुभो

भवति

तत्र

दर्शितग्रहछाया

सूचितातादृगेव

फलदा

सा

चासौख्यमनर्थागमञ्च

बहुप्रकारं

जन-यति

मिश्रायां

मिश्रा

यात्राथाञ्च

वक्ष्यति

“निमि-त्तानुचरं

सूक्ष्मं

देहेन्द्रियमहत्तरम्

तेजो

ह्येतच्छरीरस्थंत्रिकालफलवन्नॄणाम्

प्रीतये

मनो

नार्थेनासिद्धा-वभिनन्दति

तस्मात्

सर्वात्मना

यातुरनुमेयं

यथा

मनः

।शुभाशुभानि

सर्वाणि

निमित्तानि

स्युरेकतः

एकतश्चमनःशुद्धिस्तद्विशुद्धिर्जयावहा”

इति

कथितफलविपाकै-रिति

ग्रहाणां

दशासु

यानि

फलानि

शुभान्यशुभानिकथितान्युक्तानि

तानि

यः

पुरुषो

भुङ्क्ते

तस्य

पुरुरुषस्यतद्ग्रहदशा

वर्त्तते

इति

ज्ञेयम्

एतदुक्तं

भवति

यादृशंफलं

शुभमशुभं

वा

पुरुषस्योपलभ्यते

तच्च

यस्य

ग्रहस्यदशायां

पठितं

सा

तस्य

दशा

नरस्य

वर्त्तत

इति

ज्ञेयम्

।एवं

वर्त्तमानां

दशान्तर्कयेल्लक्षयेदित्यर्थः

एवं

छायाव-शेनान्तरात्मवशेन

फलपक्तिवशेन

वा

गणितस्य

जात-कस्य

वर्त्तमानां

दशां

वदेत्

यथा

सौरदशायामशुभायांव्यङ्गत्वमुक्तं

शुभायामथ

नैकध्यं

व्यङ्गत्वं

दृष्टम्

।शुक्रदशायां

शुभायां

निधिप्राप्तिरुक्ता

सापि

दृष्टा

।तदर्थमाह

परिणमति

फलाप्तिरिति

अवीर्य्यैः

बलहीनैःग्रहैः

फलानि

यानि

शुभान्थशुभानि

वा

दत्तानि

तत्-फलाप्तिः

फलप्राप्तिः

स्वप्ने

स्वप्नावस्थायां

परिणमत्यनु-भूयते

चिन्तायां

मनोरथेन

वेति

केचित्तु

“शुभफल-ददशायां

तादृगेवान्तराख्येति

पठित्वैवं

व्याचक्षतेयथा

शुभायां

दशायामन्तराख्यान्तर्दशा

शुभापिभवति

तदा

पुंसां

बहु

जनयति

सौख्यमर्थागममितिअर्थादेवाशुभायां

दशायामशुभान्तर्दशा

असौख्यमनर्थाग-मञ्च

बहु

जनयतीति”

अनेन

व्याख्यानेन

शुभायामशुभायाञ्चशुभाशुभानि

भवन्ति

मिश्रफलं

प्रयच्छन्ति

चैतदि-ष्यते

यस्मादुक्तम्

“एकर्क्षगोऽर्द्धमपहृत्य

ददाति

तु

स्वमिति”अत्र

दशापतेः

फलमपहृत्यान्तर्दशापतिरेव

स्वं

फलंददातीति

ज्ञेयम्

अन्यथापहृत्येति

निरर्थकं

स्यादितितस्मात्

पूर्वपाठः

श्रेयान्

द्वितीयः

प्रमादपाठः

पनाहृ-पाठेन

विना

छायां

दृष्टाया

दशायाः

शुभाशुभत्वमानेतुंन

शक्यत

इति”

२२

भट्टोत्पलकृतं

तद्व्याख्यानम्

।“एकग्रहस्य

सदृशे

फलयोर्विरोधे

नाशं

वदेद्

यदधिकंपरिपच्यते

तत्

नान्यो

ग्रहः

सदृशमन्यफलं

हिनस्तिस्वां

स्वा

दशामुपगताः

स्वफलप्रदाः

स्युः”

२३

मू०

।“अथैकग्रहदत्तयोः

फलयोः

सदृशयोर्नाशो

भवतिभिन्नदत्तानां

बहूनामपि

पक्तिरेव

भवतीत्येतद्वसन्तति-लकेनाह

एकग्रहस्येति

सर्वाण्येव

फलानि

नाभसवर्जंस्वदशायां

ग्रहः

प्रयच्छतीत्युक्तम्

तत्रैकेन

ग्रहेण

यदासदृशं

विरुद्धं

फलद्वयं

दत्तं

भवति

तस्मिन्

सदृशे

तुल्येद्वयोः

फलयोर्विरोधे

सति

नाशो

भवतीति

तस्य

फलद्वयस्यवदेद्व्रूयात्

कीदृशं

तद्विरुद्धमित्यत्रोच्यते

यथा

कश्चिद्-ग्रहः

कयापि

युक्त्या

दशाफलादिना

सुवर्णदो

भवतिस

एवान्यया

युक्त्या

अष्टवर्गफलयोगफलदृष्टिफलभाव-फलानामन्यतमेन

सुवर्णापहारी

भवति

तदा

फलद्वयेऽपिसुवर्णसम्बन्धोऽस्ति

इति

सादृश्यं

स्वर्णदानापहारेणे-ति

विरोधः

एवमेकस्य

ग्रहस्य

सदृशे

फलयोः

विरो-धे

नाशं

वदेत्

सुवर्णलाभो

चापहानिरिति

यद-धिकं

परिपच्यते

तत

एकेनापि

ग्रहेण

फलद्वयं

दत्तमन्य-रूपं

तयोः

मध्याद्यदधिकं

तत्परिपच्यते

यथा

क-श्चिद्ग्रहो

निर्दिष्टप्रकारद्वयेन

सुवर्णदः

एव

प्रकारेणैकेनसुवर्णापहारी

तदा

द्वयोरधिकत्वात्तद्दानस्य

सुवर्णं

ददा-त्येव

नापहरति

अथ

वा

प्रकारद्वयेन

सुवर्णापहारी-प्रकारेणैकेन

सुवर्णदस्तदापहरणस्याधिकत्वादपहरत्येव

।अथवा

सुवर्णापहारी

रूप्यदश्च

तथापि

द्वे

असदृशे

अस-दृशत्वादधिकं

परिपच्यते

सुवर्णापहारी

रूप्यदश्च

भवतिइति

कश्चित्

नान्यो

ग्रह

इति

अन्येन

ग्रहेण

दत्तं

स-दृशं

विरोध्यपि

फलं

नान्यो

ग्रहोऽपि

हिनस्त्यपहरतियथा

कश्चिद्ग्रहः

सुवर्णदो

भवत्यन्यश्च

सुवर्णापहारीतदा

तत्र

सुवर्णदः

स्वदशायां

सुवर्णं

ददाति

स्वदशायांसुवर्णापहारी

चापहरति

अनेनैतदुक्तं

भवति

यथैक-ग्रहस्य

सदृशफलयोः

विरोवे

समग्रजन्मान्तरेऽपि

फल-नाशं

वदेत्

अन्यत्र

विरुद्धयोरपि

फलयोः

नाशं

वदेत्यतः

सुवर्णदो

ग्रहः

स्वामात्मीयां

दशामुपगतः

प्राप्तःसुवर्णलाभं

करोति

सुवर्णापहारी

स्वदशामुपगतः

प्राप्तःसुवर्णमपहरति

एतदष्टकवर्गफलं

विनाशयतस्तत्रैकस्यग्रहस्य

फलसदृशयोरपि

तुल्यसंख्ययोः

फलयोर्नाशीभविष्यति

यथा

भविष्यति

तथा

तत्रैव

प्रतिपादपिष्यामः

इति”

२३

भट्टो०ताजकीक्तवर्षदशा

हीनांशदशाख्या

तु

नील०

उक्ता

यथाअथ

दशाक्रमः

“स्पष्टान्

सलग्नान्

खचरान्

वि-धाय

राशीन्

विनाऽत्यल्पलवं

तु

पूर्वम्

निवेश्य

तस्मा-दधिकाधिकांशं

क्रमादयं

स्यात्

तु

दशाक्रभोऽव्दे

ऊनंविशोध्याधिकतः

क्रमेणांशाद्यं

विशुद्धांशकशेषकैक्यम्

।सर्वाधिकांशोन्मितमेव

तत्

स्यादनेन

वर्षस्य

मितिस्तुभाज्या

शुद्धांशकांस्तान्

गुणयेदनेन

लब्धं

ध्रुवाङ्केनभवेद्दशायाः

मानं

दिनाद्यं

खलु

तद्ग्रहस्य

फलान्यथैषां

निगदेत्तु

शास्त्रात्

शुद्धांशसाम्ये

बलिनो

दशाद्याबलस्य

साम्येऽल्पगतेऽस्तु

पूर्वा

साग्ये

विलग्नस्य

बलेनचिन्त्यं

बलादिकं

लग्नपतेर्विचिन्त्यम्”

।तत्फलादिकं

“दशा

रवेः

पूर्णबलस्य

दत्ते”

इत्यादिनातत्रोक्तं

दृश्यम्

पाश्चात्त्यैः

वर्षकाले

मुद्दादशा

व्यवह्रियते

सा

तु

“वर्षोन्मितिर्जन्मभसंयुताङ्कहृताक्रमेण

रवितो

दिनानि

विंशोत्तरीयानुसृतेस्तु

वर्षाःवर्षप्रवेशात्

त्रिगुणा

दशाः

स्युः”

यथा

रवेः

षड्वर्षाःत्रिगुणिताः

१८

दिनानि

एवं

विषोः

१०

वर्षा

वर्षे

३०दिनानि

कुजस्य

वर्षा

वर्षे

२१

दिनानि

राहोः

१८वर्षा

वर्षे

५४

दिनानि

गुरोः

१६

वर्षा

वर्षे

४८

दि-नानि

शनेः

१९

वर्षा

वर्षे

५७

दिनानि

बुधस्य

१७

षर्षावर्षे

५१

दिनानि

केतोः

वर्षा

वर्षे

२१

दिनानि

।शुक्रस्य

२०

वर्षा

वर्षे

६०

दिनानि

एवं

३६०दिनानीति

बोध्यम्

जातकरत्ने

तु

दशविधा

दशाउक्ता

योगिनी

वार्षिकी

नाक्षत्रिकी

साग्निकी५

मुद्दा

विंशोत्तरा

त्रिंशोत्तरा

पताकी

हंरगौरी१०

दैनिकीति

तत्रैव

तद्विशेषो

बोध्यो

विस्तरभयादिहतदानयनादिकं

नोक्तम्

।“सत्ये

लग्नदशा

चैव

त्रेतायां

हरगौरिका

द्वापरेयोगिनी

चैव

कलौ

नाक्षत्रिकी

दशा”

इति

समयामृतम्वराहस्तु

वृहज्जातके

एतदनादुत्यैव

कलौ

लाग्निकी

दशादर्शितेति

बोध्यम्

अन्तर्दशाशब्दे

विंशोत्तरीयदशान्तर्दशानयने

“स्वदशाभिर्दशां

हत्वा

दशभिर्भागमाहरेदित्येवपाठः

तत्र

बसुभिरित्यप

पाठो

बोध्यः

।विंशोत्तरीयान्तर्दशाचक्रम्

।महादशावर्षाः

१०स्व०

३१८

स्व०

१०

स्व०

२७च०

म०

रा

१८म०

रा

जी०

११

६रा०

१०

२४

जी

९जी०

१८

बु०

११

२७श०

११

१२

बु

के

२७बु०

१०

के०

शु

२के०

शु

र०

६शु१

र०

६०

च०

।समष्टिवर्षाः

१०

७महादशावर्षाः

रा

१८

जी

१६

१९स्व

१२

स्व

१८

स्व

३०

३जी

२४

१२

बु

९श

१०

बु

के

९बु२

१८

के०

११

शु

०के१

०१८

शु

र०

११

१२शु

र०

१८

०र०

१०

९च

म०

११

रा

१०

६व१

१८

रा

२४

जी

१२समष्टिवर्षाः

१८

१६

१९महादशावर्षाः

बु

१७

के

शु

२०स्व०

२७

स्व०

२७

स्व३

।के०११

२७

शु

०शु

१०

र०

।र०

१०६

।च१

म०

२७

रा

०म०

११

२७

रा

१८

जी

०रा२

१८

जी०

११

।जी

१९

बु

१०

०श

बु

११

२७

के

२समष्टिवर्षाः

१७

२०अष्टोत्तरीयान्तर्दशामानं

ज्योतिस्तत्त्वेऽस्तीति

नात्र

प्रदर्शितम्

।पूर्वमनुक्तत्वात्

योगिन्यामन्तर्दशाचक्रमत्र

प्रदर्श्यतेयोगिन्यन्तर्दशाचक्रम्

।महादशावर्षाः

पि

भ्रा

सि

।अन्तर्दशामानम्

१०

पि

१०

भ्रा

१०

१०

सि

१०

१०पि

२०

भ्रा

२०

१०

सि

२०

२०ध

भ्रा

२०

सि

११

२०

म०

१०

पि

१०भ्रा

१०

१०

सि

१०

१०

पि०

२०

०म

२०

सि

१०

२०

२०

पि

भ्रा

१०

२०उ

सि

२०

१०

पि

१०

भ्रा

१०

१०सि

१०

१०

पि

२०

भ्रा

११

२०

४०स

२०

२०

पि

भ्रा

१०

७१

सि

२०समष्टिवर्षाः

Capeller German

दशा

Feminine.

Fransen,

Lampendocht

Lebenslage,

Lebensalter,

Zustand.

Burnouf French

दशा

दशा

feminine

(

दश्

)

période

ou

âge

de

la

vie

humaine

[

la

jeunesse,

la

vieillesse,

etc.

].

Bord

ou

frange

d'un

vêtement

mèche

de

lampe.

Intelligence.

दशाकर्ष

et

दशाकर्षिन्

masculine

(

कृष्

)

lampe.

Stchoupak French

दशा-

Feminine.

frange,

pan,

bordure,

lisière

d'une

étoffe,

d'un

vêtement,

ourlet

mèche

(

de

lampe

).

दशान्त-

(

extrémité

de

la

mèche

)

Masculine.

extinction,

mort.

दशा-

Feminine.

condition,

époque

de

la

vie,

état,

état

d'esprit,

circonstance,

destin.

°परिणाम-

°विपाक-

Masculine.

accomplissement

de

la

destinée.

°परिपाक-

Masculine.

revers

de

fortune,

changement

de

sort.

°विपर्यास-

Masculine.

bouleversement

de

la

destinée,

malheur,

catastrophe.

°विशेष-

Masculine.

état

particulier.