Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

दन्तफला (dantaphalA)

 
Monier Williams Cologne English

दन्त—फला

feminine.

long

pepper,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

nalopākhyāna

of

a

gourd,

Demetrius Galanos's Lexiko: sanskritikes, anglikes, hellenikes

Shabdartha Kaustubha Kannada

दन्तफला

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಹಿಪ್ಪಲಿ

Wordnet Sanskrit

Synonyms

पिप्पली,

कृष्णा,

उपकुल्या,

वैदेही,

मागधी,

चपला,

कणा,

उषणा,

शौण्डी,

कोला,

ऊषणा,

पिप्पलिः,

कृकला,

कटुबीजा,

कोरङ्गी,

तिक्ततण्डुला,

श्यामा,

दन्तफला,

मगधोद्भवा

(Noun)

एका

लता

यस्य

कलिका

तूतस्य

आकारवत्

भवति।

"पिप्पली

औषधस्य

रूपेण

उपयुज्यते।"

Kalpadruma Sanskrit

दन्तफला,

स्त्रीलिङ्गम्

(

दन्तवत्

शुभ्रं

फलं

यस्याः

।टाप्

)

पिप्पली

इति

राजनिर्घण्टः