Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

दग्धा (dagdhA)

 
Monier Williams Cologne English

दग्धा

(

),

feminine.

(

soil.

दिश्

)

the

quarter

where

the

sun

remains

overhead,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

(

scilicet.

तिथि

)

nalopākhyāna

of

certain

inauspicious

days

equal, equivalent to, the same as, explained by.

-रुहा,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

L R Vaidya English

dagDa

{%

a.

(

f.

ग्धा

)

%}

1.

Burnt,

consumed

by

fire

2.

tortured,

pained,

consumed

by

grief

3.

tasteless,

insipid

4.

inauspicious

5.

a

term

of

abuse

usually

prefixed

to

the

word

it

vilifies,

को

देहीति

वदेत्स्वदग्धजठरस्यार्थे

मनस्वी

जनः

Bhartr.iii.8.

Kridanta Forms Sanskrit

दह्

(

द॒हँ꣡

भस्मीकरणे

-

भ्वादिः

-

अनिट्

)

ल्युट् →

दहनम्

अनीयर् →

दहनीयः

-

दहनीया

ण्वुल् →

दाहकः

-

दाहिका

तुमुँन् →

दग्धुम्

तव्य →

दग्धव्यः

-

दग्धव्या

तृच् →

दग्धा

-

दग्ध्री

क्त्वा →

दग्ध्वा

ल्यप् →

प्रदह्य

क्तवतुँ →

दग्धवान्

-

दग्धवती

क्त →

दग्धः

-

दग्धा

शतृँ →

दहन्

-

दहन्ती

Kalpadruma Sanskrit

दग्धा,

स्त्रीलिङ्गम्

(

दह्यते

स्म

इव

या

दह

+

क्तः

।ततष्टाप्

)

स्थितार्का

दिक्

इति

मेदिनी

।रे,

वृक्षविशेषः

कुरुह

इति

ख्यातः

तत्पर्य्यायः

दग्धरुहा

दग्धिका

स्थले-रुहा

रोमशा

कर्कशदला

भस्मरोहा

७सुदग्धिका

अस्या

गुणाः

कटुत्वम्

।कषायत्वम्

उष्णत्वम्

कफवातनाशित्वम्

।पित्तप्रकोपनत्वम्

जठरानलदीपनत्वञ्च

इतिराजनिर्घण्टः

*

मासदग्धा

यथा,

--

सौरचैत्रपौषयोर्द्वितीया

एवंज्यैष्ठफाल्गुनयोश्चतुर्थी

वैशाखश्रावणयोः

षष्ठीआषाढाश्विनयोरष्टमी

भाद्राग्रहायणयोर्दशमीकार्त्तिकमाघयोर्द्वादशी

अस्याः

प्रमाणं

यथा,

“द्वितीया

मीनधनुषोश्चतुर्थी

वृषकुम्भयोः

।मेषकर्कटयोः

षष्ठी

कन्यामिथुनकेऽष्टमी

दशमी

बृश्चिके

सिंहे

द्वादशी

मकरे

तुले

।एभिर्यातो

जीवेत

यदि

शक्रसमो

भवेत्

”अस्याः

प्रतिप्रसवो

यथा,

वैशाखे

शुक्ला

षष्ठीज्यैष्ठे

कृष्णा

चतुर्थी

आषाढे

शुक्लाष्टमी

श्रावणेकृष्णा

षष्ठी

भाद्रे

शुक्ला

दशमी

आश्विने

कृष्णा-ष्टमी

कार्त्तिके

शुक्ला

द्वादशी

अग्रहायणे

कृष्णादशमी

पौषे

शुक्ला

द्वितीया

माघे

कृष्णा

द्वादशीफाल्गुने

शुक्ला

चतुर्थी

चैत्रे

कृष्णा

द्वितीया

।एतत्प्रमाणं

यथा,

--“मेषे

दिनेशे

नृयुगे

मृगेन्द्रेयूके

धनुःस्थे

कलसे

शुक्ला

।कुलीरकन्यालिमृगास्यमीन-वृषेषु

कृष्णास्तिथयः

प्रदग्धाः

*

दिनदग्धा

यथा,

--

रविवारे

द्बादशी

सोमे

एका-दशी

मङ्गले

दशमी

बुधे

तृतीया

बृहस्पतौ

षष्ठीशुक्रे

पञ्चदशी

शनौ

सप्तमी

एतत्प्रमाणं

यथा,

“मासा

रुद्रा

दिशो

रामाः

षट्पक्षमुनयस्तथा

।दह्यन्ते

तिथयः

सप्त

सूर्य्याद्यैः

सप्तसप्तभिः

”इति

ज्योतिःसारसंग्रहः