Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

दग्धव्य (dagdhavya)

 
Shabda Sagara English

दग्धव्य

Masculine, Feminine, Neuter

(

-व्यः-व्या-व्यं

)

To

be

burnt.

Etymology

दह्

to

burn,

तव्य

Affix.

Yates English

दग्धव्य

(

व्यः-व्या-व्यं

)

a.

That

should

be

burnt

or

destroyed.

Wilson English

दग्धव्य

Masculine, Feminine, Neuter

(

व्यः-व्या-व्यं

)

To

be

burnt.

Etymology

दह

to

burn,

तव्य

Affix.

Monier Williams Cologne English

दग्धव्य

Masculine, Feminine, Neuter

to

be

burnt,

manu-smṛti

yājñavalkya

mahābhārata

Monier Williams 1872 English

दग्धव्य,

अस्,

आ,

अम्,

to

be

burnt

or

consumed

by

fire,

inflammable.

Macdonell English

दग्धव्य

dag-dhavya,

fp.

to

be

burned.

Shabdartha Kaustubha Kannada

दग्धव्य

पदविभागः

विशेष्यनिघ्नम्

कन्नडार्थः

ಸುಡಲ್ಪಡುವ

निष्पत्तिः

दह

(

भस्मीकरणे

)

-

कर्म०

"तव्यः"

(

३-१-९६

)

दग्धव्य

पदविभागः

विशेष्यनिघ्नम्

कन्नडार्थः

ಸುಡಲು

ಯೋಗ್ಯವಾದ

दग्धव्य

पदविभागः

विशेष्यनिघ्नम्

कन्नडार्थः

ಸುಡಬೇಕಾದ

Kridanta Forms Sanskrit

दह्

(

द॒हँ꣡

भस्मीकरणे

-

भ्वादिः

-

अनिट्

)

ल्युट् →

दहनम्

अनीयर् →

दहनीयः

-

दहनीया

ण्वुल् →

दाहकः

-

दाहिका

तुमुँन् →

दग्धुम्

तव्य →

दग्धव्यः

-

दग्धव्या

तृच् →

दग्धा

-

दग्ध्री

क्त्वा →

दग्ध्वा

ल्यप् →

प्रदह्य

क्तवतुँ →

दग्धवान्

-

दग्धवती

क्त →

दग्धः

-

दग्धा

शतृँ →

दहन्

-

दहन्ती

Stchoupak French

दग्धव्य-

a.

v.

qui

doit

être

brûlé,

combustible.