Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

दग्धवत् (dagdhavat)

 
Shabdartha Kaustubha Kannada

दग्धवत्

पदविभागः

विशेष्यनिघ्नम्

कन्नडार्थः

ದಹಿಸಿದವನು

/ಸುಟ್ಟವನು

निष्पत्तिः

दह

(

भस्मीकरणे

)

-

"क्तवतुः"

(

३-२-१०२

)

Kridanta Forms Sanskrit

दह्

(

द॒हँ꣡

भस्मीकरणे

-

भ्वादिः

-

अनिट्

)

ल्युट् →

दहनम्

अनीयर् →

दहनीयः

-

दहनीया

ण्वुल् →

दाहकः

-

दाहिका

तुमुँन् →

दग्धुम्

तव्य →

दग्धव्यः

-

दग्धव्या

तृच् →

दग्धा

-

दग्ध्री

क्त्वा →

दग्ध्वा

ल्यप् →

प्रदह्य

क्तवतुँ →

दग्धवान्

-

दग्धवती

क्त →

दग्धः

-

दग्धा

शतृँ →

दहन्

-

दहन्ती