Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

त्विषिः (tviSiH)

 
Apte English

त्विषिः

[

tviṣiḥ

],

1

A

ray

of

light.

Beauty,

lustre.

Vehemence,

impetuosity

त्विषिः

सा

ते

तित्विषाणस्य

नाधृषे

Rigveda (Max Müller's Edition).

5.8.5.

Apte 1890 English

त्विषिः

1

A

ray

of

light.

2

Beauty,

lustre.

Apte Hindi Hindi

त्विषिः

पुंलिङ्गम्

-

त्विष्

+

इन्

प्रकाश

की

किरण

Wordnet Sanskrit

Synonyms

रश्मिः,

मरीचिः,

करः,

अभीशुः,

अभीषुः,

मयूखः,

गभस्तिः,

दीधितिः,

अर्कत्विट्,

पादः,

उस्रः,

रुचिः,

त्विषिः,

विभा,

अर्चिस्,

भानुः,

शिपिः,

धृष्णिः,

पृष्टिः,

वीचिः,

घृणिः,

उपधृतिः,

पृश्निः,

स्योनः,

स्यूमः,

किरणः,

अंशुः,

किरणः

(Noun)

प्रकाशस्य

अतिसूक्ष्माः

रेखाः

याः

सूर्यचन्द्रादिभ्यः

ज्योतिष्मद्भ्यः

पदार्थेभ्यः

निष्कस्य

विकीर्यमाणाः

दृश्यन्ते।

"सूर्यस्य

रश्मिभिः

दिनस्य

प्रारम्भः

भवति।"

Kalpadruma Sanskrit

त्विषिः,

स्त्रीलिङ्गम्

(

त्विष

दीप्तौ

+

“इगुपधात्

कित्

।”उणां

११९

इति

इन्

कित्

)किरणम्

इति

हेमचन्द्रः

१४

(

यथा,

ऋग्वेदे

७१

।“उक्षेव

यूथा

परियन्नरावीदधित्विषीरधित

सूर्य्यस्य

)