Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

त्रिविक्रमः (trivikramaH)

 
Apte Hindi Hindi

त्रिविक्रमः

पुंलिङ्गम्

त्रि-विक्रमः

-

वामनावतार

विष्णु

Wordnet Sanskrit

Synonyms

कृष्णः,

नारायणः,

दामोदरः,

हृषीकेशः,

केशवः,

माधवः,

अच्युतः,

गोविन्दः,

जनार्दनः,

गिरिधरः,

दैवकीनन्दनः,

माधवः,

शौरिः,

अहिजितः,

योगीश्वरः,

वंशीधरः,

वासुदेवः,

कंसारातिः,

वनमाली,

पुराणपुरुषः,

मुकुन्दः,

कंसारिः,

वासुः,

मुरलीधरः,

जगदीशः,

गदाधरः,

नन्दात्मजः,

गोपालः,

नन्दनन्दनः,

यादवः,

पूतनारिः,

मथुरेशः,

द्वारकेशः,

पाण्डवायनः,

देवकीसूनुः,

गोपेन्द्रः,

गोवर्धनधरः,

यदुनाथः,

चक्रपाणिः,

चतुर्भुजः,

त्रिविक्रमः,

पुण्डरीकाक्षः,

गरुडध्वजः,

पीताम्बरः,

विश्वम्भरः,

विश्वरुजः,

सनातनः,

विभुः,

कान्तः,

पुरुषः,

प्रभुः,

जितामित्रः,

सहस्रवदनः

(Noun)

यदुवंशीय

वसुदेवस्य

पुत्रः

यः

विष्णोः

अवतारः

इति

मन्यते।

"सूरदासः

कृष्णस्य

परमो

भक्तः।"

Synonyms

विष्णुः,

नारायणः,

कृष्णः,

वैकुण्ठः,

विष्टरश्रवाः,

दामोदरः,

हृषीकेशः,

केशवः,

माधवः,

स्वभूः,

दैत्यारिः,

पुण्डरीकाक्षः,

गोविन्दः,

गरुडध्वजः,

पीताम्बरः,

अच्युतः,

शार्ङ्गी,

विष्वक्सेनः,

जनार्दनः,

उपेन्द्रः,

इन्द्रावरजः,

चक्रपाणिः,

चतुर्भुजः,

पद्मनाभः,

मधुरिपुः,

वासुदेवः,

त्रिविक्रमः,

दैवकीनन्दनः,

शौरिः,

श्रीपतिः,

पुरुषोत्तमः,

वनमाली,

बलिध्वंसी,

कंसारातिः,

अधोक्षजः,

विश्वम्भरः,

कैटभजित्,

विधुः,

श्रीवत्सलाञछनः,

पुराणपुरुषः,

वृष्णिः,

शतधामा,

गदाग्रजः,

एकशृङ्गः,

जगन्नाथः,

विश्वरूपः,

सनातनः,

मुकुन्दः,

राहुभेदी,

वामनः,

शिवकीर्तनः,

श्रीनिवासः,

अजः,

वासुः,

श्रीहरिः,

कंसारिः,

नृहरिः,

विभुः,

मधुजित्,

मधुसूदनः,

कान्तः,

पुरुषः,

श्रीगर्भः,

श्रीकरः,

श्रीमान्,

श्रीधरः,

श्रीनिकेतनः,

श्रीकान्तः,

श्रीशः,

प्रभुः,

जगदीशः,

गदाधरः,

अजितः,

जितामित्रः,

ऋतधामा,

शशबिन्दुः,

पुनर्वसुः,

आदिदेवः,

श्रीवराहः,

सहस्रवदनः,

त्रिपात्,

ऊर्ध्वदेवः,

गृध्नुः,

हरिः,

यादवः,

चाणूरसूदनः,

सदायोगी,

ध्रुवः,

हेमशङ्खः,

शतावर्त्ती,

कालनेमिरिपुः,

सोमसिन्धुः,

विरिञ्चिः,

धरणीधरः,

बहुमूर्द्धा,

वर्धमानः,

शतानन्दः,

वृषान्तकः,

रन्तिदेवः,

वृषाकपिः,

जिष्णुः,

दाशार्हः,

अब्धिशयनः,

इन्द्रानुजः,

जलशयः,

यज्ञपुरुषः,

तार्क्षध्वजः,

षड्बिन्दुः,

पद्मेशः,

मार्जः,

जिनः,

कुमोदकः,

जह्नुः,

वसुः,

शतावर्तः,

मुञ्जकेशी,

बभ्रुः,

वेधाः,

प्रस्निशृङ्गः,

आत्मभूः,

सुवर्णबिन्दुः,

श्रीवत्सः,

गदाभृत्,

शार्ङ्गभृत्,

चक्रभृत्,

श्रीवत्सभृत्,

शङ्खभृत्,

जलशायी,

मुरमर्दनः,

लक्ष्मीपतिः,

मुरारिः,

अमृतः,

अरिष्टनेमः,

कपिः,

केशः,

जगदीशः,

जनार्दनः,

जिनः,

जिष्णुः,

विक्रमः,

शर्वः

(Noun)

देवताविशेषः

हिन्दुधर्मानुसारं

जगतः

पालनकर्ता।

"एकादशस्तथा

त्वष्टा

द्वादशो

विष्णुरुच्यते

जघन्यजस्तु

सर्वेषामादित्यानां

गुणाधिकः।"

Tamil Tamil

த்ரிவிக்ரம:

:

விஷ்ணுவின்

ஒரு

அவதாரம்.

Kalpadruma Sanskrit

त्रिविक्रमः,

पुंलिङ्गम्

(

त्रीन्

लोकान्

विशेषेण

क्रामतिव्याप्नोतीति

वि

+

क्रमं

+

अच्

यद्बा,

त्रिषुलोकेषु

बलिवञ्चनार्थं

भूव्योमस्वर्गेषु

क्रमः

पाद-न्यासो

यस्य

)

विष्णुः

इत्यमरः

२०

(

यथा,

महाभारते

१३

१४९

६९

।“आनन्दो

नन्दनो

नन्दः

सत्यधर्म्मस्त्रिविक्रमः

”“त्रयो

विक्रमास्त्रिषु

लोकेषु

यस्य

त्रिविक्रमः

।‘त्रीणि

पदानि

विचक्रमे’

इति

श्रुतेः

।‘त्रिरित्येवं

त्रयो

लोकाः

कीर्त्तिता

मुनिसत्तमैः

।विक्रामंस्तु

ततः

सर्व्वांस्त्रिविक्रमोऽसि

जनार्द्दन

!

।’इति

हरिवंशे

इति

शाङ्करभाष्यम्

)

KridantaRupaMala Sanskrit

1

{@“क्रमु

पादविक्षेपे”@}

2

‘पदविक्षेपे’

इति

कुत्रचित्

पाठः।

पादविक्षेपः

=

पादन्यासः।

3

4

क्रमकः-मिका,

5

क्रमकः-मिका,

6

उत्क्रामकः-सङ्क्रामकः,

7

चिक्रमिषकः-षिका,

चिक्रंसकः-सिका,

8

चङ्क्रमकः-मिका

9

क्रन्ता-प्रक्रन्ता,

10

क्रमिता-सङ्क्रमिता-त्री,

क्रमयिता-त्री,

चिक्रमिषिता-चिक्रंसिता-त्री,

चङ्क्रमिता-त्री

11

क्राम्यन्-क्रामन्-न्ती,

क्रमयन्-न्ती,

चिक्रमिषन्-न्ती

--

क्रमिष्यन्-न्ती-न्ती,

कमयिष्यन्-न्ती-ती,

चिक्रमिषिष्यन्-न्ती-ती

--

12

13

क्रममाणः

14

-15

क्रममाणः-16

क्रममाणा,

17

18

उपक्रममाणः-पराक्रममाणः,

19

20

21

आक्रममाणः,

22

23

24

विक्रममाणः,

25

प्रक्रममाणः

26

-उपक्रममाणः

27,

28

क्रममाणः,

29

क्रम्यमाणः,

क्रमयमाणः,

30

प्रचिक्रंसमानः-पराचिक्रंसमानः-उपचिक्रंसमानः,

चङ्क्रम्यमाणः

31

32

क्रंस्यमानः,

क्रमयिष्यमाणः,

प्रचिक्रंसिष्यमाणः,

चङ्क्रमिष्यमाणः

33

प्रक्रान्-प्रकामौ-प्रकामः,

34

दूरक्राः-दधिक्राः,

35

वनक्रान्

--

36

37

क्रान्तम्

38

-विक्रान्तः-क्रान्तवान्,

क्रमितः,

चिक्रमिषितः-चिक्रंसितः,

चङ्क्रमितः-तवान्

क्रमः,

39

नक्रः,

40

त्रिविक्रमः,

क्रमः,

चिक्रमिषुः-चिक्रंसुः,

चिक्रमयिषुः,

चङ्क्रमः-

41

चङ्क्रमणः

42

43

क्रमितव्यम्,

क्रमयितव्यम्,

चिक्रमिषितव्यम्-चिक्रंसितव्यम्,

चङ्क्रमि-

तव्यम्

क्रमणीयम्,

क्रमणीयम्,

चिक्रमिषणीयम्-चिक्रंसनीयम्,

चङ्क्रमणीयम्

44

क्रम्यम्,

क्रम्यम्,

चिक्रमिष्यम्-चिक्रंस्यम्,

चङ्क्रम्यम्

ईषत्क्रमः-दुष्क्रमः-सुक्रमः

--

--

क्रम्यमाणः,

क्रम्यमाणः,

प्रचिक्रंस्यमानः,

चङ्क्रम्यमाणः

क्रमः,

विक्रमः-पराक्रमः-उपक्रमः-सङ्क्रमः,

क्रमः,

चिक्रमिषः-चिक्रंसः,

चङ्क्रमः

क्रमितुम्,

45

सङ्क्रमितुम्

46,

चिक्रमिषितुम्-चिक्रंसितुम्,

चङ्क्रमितुम्

47

विक्रान्तिः-सङ्क्रान्तिः,

क्रमणा,

चिक्रमिषा-चिंक्रसा

48,

चिक्रमयिषा,

चङ्क्रमा

49

सङ्क्रमणम्,

क्रमणम्,

चिक्रमिषणम्-चिक्रंसनम्,

चङ्क्रमणम्

50

क्रमित्वा-क्रान्त्वा-क्रन्त्वा,

क्रमयित्वा,

चिक्रमिषित्वा-चिक्रंसित्वा,

चङ्क्रमित्वा

51

प्रकम्य-विक्रम्य,

52

सङ्क्रमय्य,

सञ्चिक्रमिष्य-प्रचिक्रंस्य,

सञ्चङ्क्रम्य

क्रामम्

२,

क्रमित्वा

२,

53

क्रान्त्वा

२,

क्रन्त्वा

२,

54

क्रामम्-क्रमम्

२,

क्रमयित्वा

२,

चिक्रमिषम्-चिक्रंसम्

२,

चिक्रमिषित्वा-चिक्रंसित्वा

२,

चङ्क्रमम्

२,

चङ्क्रमित्वा

55

क्रमुकः,

56

इतीन्

प्रत्ययः।

क्रामति,

क्रम्यते

वा

क्रिमिः

=

कीटविशेषः।

‘बाहुलकात्

कृमिः

इत्यपि’

इति

क्षीरस्वामी।

]

]

क्रिमिः-कृमिः।

प्रासङ्गिक्यः

01

(

२७३

)

02

(

१-भ्वादिः-४७३।

सक।

सेट्।

पर।

)

03

[

पृष्ठम्०२८०+

२६

]

04

[

[

१।

‘नोदात्तोपदेशस्य

मान्तस्यानाचमेः’

(

७-३-३४

)

इति

वृद्धिनिषेधः।

एवं

घञ्यपि

ज्ञेयम्।

]

]

05

[

[

२।

‘जनीजॄष्क्नसुरञ्जोऽमन्ताश्च’

(

गणसूत्रं

भ्वादौ

)

इति

मित्त्वम्।

‘मितां

ह्रस्वः’

(

६-४-९२

)

इति

णौ

ह्रस्वः।

एवं

सर्वत्र

ण्यन्ते

बोध्यम्।

]

]

06

[

[

३।

‘मितां

ह्रस्वः’

(

६-४-९२

)

इत्यत्र,

‘वा

चित्तविरागे’

(

६-४-९१

)

इत्यतः

‘वा

इत्यनुवर्त्य

व्यवस्थितविभाषाश्रयणात्

‘उत्क्रामयति,

सङ्क्रामयति’

इत्यादि-

सिद्धिं

वदन्ति।’

इति

काशिका

(

६-४-९२

)।

तेन

ण्यन्तेऽत्र

धातौ

दीर्घविकल्प

इति

ज्ञायते।

‘अविगीतस्तु--

‘सङ्क्रमयति’

इत्येव।’

इति

माधव-

धातुवृत्तौ।

]

]

07

[

[

४।

‘अनुपसर्गाद्वा’

(

१-३-४३

)

इति

क्रमेः

आत्मनेपदविकल्पः।

तेन

‘पूर्ववत्

सनः’

(

१-३-६२

)

इति

सन्नन्तात्,

परस्मैपदम्--आत्मनेपदम्--इत्युभयमापि

भवति।

यदा

परस्मैपदम्

=

तदानी

सन

इट्

भवति।

यदा

त्वात्मनेपदं

तदानीं,

‘स्नुक्रमो-

रनात्मनेपदनिमित्ते’

(

७-२-३६

)

इति

नियमादिण्णिषेधः।

एवं

सन्नन्ते

सर्वत्र

ज्ञेयम्।

]

]

08

[

[

५।

‘नित्यं

कौटिल्ये

गतौ’

(

३-१-२३

)

इति

यङ्।

‘नुगतोऽनुनासिकान्तस्य’

(

७-४-८५

)

इति

अभ्यासस्य

नुगागमः।

]

]

09

[

[

६।

‘क्रमेः

कर्तर्यात्मनेपदविषयात्

कृत

इण्णिषेधो

वाच्यः’

(

वा।

७-२-३६

)

इति

इण्णिषेधः।

]

]

10

[

[

७।

‘क्रमेः

कर्तरि--’

(

वा।

७-२-३६

)

इतीण्णिषेधवार्तिके

‘आत्मनेपदविषयात्’

इत्युक्तेः

परस्मैपदविषये

तु

इड्

भवत्येव।

]

]

11

[

[

८।

‘वा

भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः’

(

३-१-७०

)

इति

श्यन्विकल्पः।

‘क्रमः

परस्मैपदेषु’

(

७-३-७६

)

इति

शिति

प्रत्यये

परे

दीर्घः।

]

]

12

[

[

९।

‘वृत्तिसर्गतायनेषु

क्रमः’

(

१-३-३८

)

इत्यात्मनेपदं

शानच्।

वृत्तिः

=

अप्रति-

बन्धः।

सर्गः

=

उत्साहः।

तायनम्

=

स्फीतता।

वृत्त्याद्यर्थप्रतीतिः

उदाहरणेषु

यथाक्रममत्र

बोध्या।

]

]

13

[

ऋचि

]

14

[

[

आ।

‘विमेष्ये

क्रोधमथवा

क्रममाणोऽरिसंसदि।’

भ।

का।

८-२२।

]

]

15

[

व्याकरणाध्ययनाय

]

16

[

प्राज्ञे

बुद्धिः

]

17

[

पृष्ठम्०२८१+

२९

]

18

[

[

१।

‘उपपराभ्याम्’

(

१-३-३९

)

इत्यात्मनेपदं

शानच्।

अत्रापि

पूर्वोक्तवृत्त्याद्यर्थेष्वेवा-

त्मनेपदम्।

तेन,

‘सङ्क्रामन्’

इत्यत्र

परस्मैपदमेव।

]

]

19

[

[

२।

‘आङ

उद्गमने’

(

१-३-४०

)

इत्यात्मनेपदम्।

‘ज्योतिरुद्गमन

इति

वक्तव्यम्’

(

वा।

१-३-४०

)

इति

वचनात्,

‘आक्रामन्

धूमो

हर्म्यतलात्

इत्यत्र

परस्मै-

पदमेव।

‘नभः

समाक्रामति

चन्द्रमाः’

इत्यत्र

नोद्गमनं

विवक्षितम्।

किं

तर्हि?

व्याप्तिः,

इति

परस्मैपदम्--’

इति

माधवधातुवृत्तौ।

]

]

20

[

सूर्यः

]

21

[

[

आ।

‘परीक्षितुमुपाक्रंस्त

राक्षसी

तस्य

विक्रमम्।

दिवमाक्रममाणेव

केतुतारा

भयप्रदा।।’

भ।

का।

८-२३।

]

]

22

[

[

३।

‘वेः

पादविहरणे’

(

१-३-४१

)

इत्यात्मनेपदम्।

पादविहरणम्

=

अश्वस्य

गति-

विशेषः।

पादविहरणादन्यत्र

‘विक्रामन्

सन्धिः’

इत्येव।

त्रुट्यन्

इत्यर्थः।

पादविक्षेपे

इत्यर्थ

एव

धातोः

पठितत्वात्

अत्र

सूत्रे

(

१-३-४१

)

‘पादविहरणे’

इत्युक्तिः--धातूनामनेकार्थत्वे

लिङ्गं

भवति

इति

केचित्।

]

]

23

[

वाजी

साधु

]

24

[

[

B।

‘जले

विक्रममाणाया

हनूमान्

शतयोजनम्।’

भ।

का।

८-२४।

]

]

25

[

[

४।

‘प्रोपाभ्यां

समर्थाभ्याम्’

(

१-३-४२

)

इत्यात्मनेपदम्।

समर्थः

=

तुल्यार्थः।

तच्च

तुल्यार्थत्वं

प्रारम्भे।

तेन

‘प्रकामन्’

इत्यत्र

परस्मैपदमेव।

]

]

26

[

[

C।

‘द्रष्टुं

प्रक्रममाणोऽसौ

सीतामम्भोनिधेस्तटम्।

उपाक्रंस्ताकुलं

घोरैः

क्रममाणैर्निशाचरैः।।’

भ।

का।

८-२५।

]

]

27

[

वा

भोक्तुम्

]

28

[

[

५।

‘अनुपसर्गाद्वा’

(

१-३-४३

)

इत्यात्मनेपदविकल्पः।

तेन

शानच्।

]

]

29

[

[

६।

‘वा

भ्राश--’

(

३-१-७०

)

इति

श्यन्पक्षे

रूपम्।

]

]

30

[

[

७।

उक्तेष्वात्मनेपदनिमित्तेषु

कस्यचिद्विवक्षायाम्,

‘पूर्ववत्

सनः’

(

१-३-६२

)

इत्यात्मने-

पदम्।

‘स्नुक्रमोरनात्मनेपदनिमित्ते’

(

७-२-३६

)

इति

नियमादिण्णिषेधः।

]

]

31

[

[

८।

‘वृत्तिसर्गतायनेषु

क्रमः’

(

१-३-३८

)

इति

आत्मनेपदम्।

एवं

उपपरापूर्वकाभ्या-

मपि

उदाहरणं

ज्ञेयम्।

]

]

32

[

ऋचि

]

33

[

[

९।

क्विपि,

‘अनुनासिकस्य

क्विझलोः

क्ङिति’

(

६-४-१५

)

इति

दीर्घे,

‘मो

नो

धातोः’

(

८-२-६४

)

इति

पदान्ते

नकारः।

]

]

34

[

[

१०।

‘जनसनखनक्रमगमो

विट्’

(

३-२-६७

)

इति

विट्।

‘विड्वनोरनुनासिकस्यात्’

(

६-४-४१

)

इति

मकारस्यात्वम्।

सवर्णदीर्घः।

]

]

35

[

[

११।

‘क्विप्

च’

(

३-२-७६

)

इति

कर्मण्युपपदे

क्विप्।

दीर्घः।

नत्वम्।

]

]

36

[

पृष्ठम्०२८२+

२८

]

37

[

[

१।

उदित्त्वेन

क्त्वायामिड्विकल्पात्,

‘यस्य

विभाषा’

(

७-२-१५

)

इति

निष्ठाया

इण्णिषेधः।

दीर्घः।

]

]

38

[

[

आ।

‘क्षणेन

क्षीणविक्रान्ताः

कपिनाऽनेषत

क्षयम्।।’

भ।

का।

९-२२।

]

]

39

[

[

२।

क्रामतीति

नक्रः

=

ग्राहः।

‘अन्येष्वपि

दृश्यते’

(

३-२-१०१

)

इत्यत्र

‘अपि’

ग्रहणं

सर्वोपाधिव्यभिचारार्थम्।

तेन,

धात्वन्तरादपि

डप्रत्ययो

भवति--इति

व्याख्यानात्

डप्रत्ययः।

नञ्समासः।

‘नभ्राण्णपान्नवेदानासत्यानमुचिनकुल-

नखनपुंसकनक्षत्रनक्रनाकेषु

प्रकृत्या’

(

६-३-७५

)

इति

निषातनान्तञो

लोपो

न।

]

]

40

[

[

३।

त्रीणि--जगन्ति

क्राम्यतीति

त्रिविक्रमः।

पचाद्यच्

(

३-१-१३४

)।

परमात्मा

विष्णुरुच्यते।

त्रयो

विक्रमाः

यस्येति

वा

त्रिविक्रमः।

‘आनन्दो

नन्दनो

नन्दः

सत्यधर्मा

त्रिविक्रमः।’

इति

भगवन्नामसहस्रे।

]

]

41

[

[

४।

‘जुचङ्क्रम्यदन्द्रम्य--’

(

३-२-१५०

)

इत्यादिना

ताच्छीलिको

युच्।

पौनः-

पुन्येन

गमनकर्ता

चङ्क्रमणः।

]

]

42

[

[

B।

‘कपिश्चङ्क्रमणोऽद्यापि

नासौ

भवति

गर्धनः।’

भ।

का।

७-१६।

]

]

43

[

[

५।

‘क्रमेः

कर्तरि--’

(

वा।

७-२-३६

)

इतीण्णिषेधवार्तिके

‘कर्तरि’

इत्युक्तत्वात्

भावकर्मणोर्विषये

इड्

भवत्येव,

तव्यदादीनां

कर्त्रर्थकत्वाभावात्।

]

]

44

[

[

६।

‘पोरदुपधात्’

(

३-१-९८

)

इति

यत्।

]

]

45

[

[

C।

‘अपि

प्रसन्नेन

महर्षिणा

त्वं

सम्यग्

विनीयानुमतो

गृहाय।

कालो

ह्ययं

सङ्क्रमितुं

द्वितीयं

सर्वोपकारक्षममाश्रमं

ते।।’

रघुवंशे

५-१०।

]

]

46

[

[

७।

‘कालसमयवेलासु

तुमुन्’

(

३-३-१६७

)

इति

तुमुन्।

]

]

47

[

पृष्ठम्०२८३+

२३

]

48

[

[

आ।

‘चिक्रंसया

कृत्रिमपत्रिपङ्क्तेः

कपोतपालीषु

निकेतनानाम्।

मार्जारमप्यायतनिश्चलाङ्गं

यस्यां

जनः

कृत्रिममेव

मेने।।’

शिशुपालवधे

३-५१।

]

]

49

[

[

B।

‘चङ्क्रमावान्

समागत्य

सीतामूचे

सुखाभव।।’

भ।

का।

५-६४।

]

]

50

[

[

१।

‘उदितो

वा’

(

७-२-५६

)

इति

क्त्वायामिड्विकल्पः।

इडभावपक्षे,

‘क्रमश्च

क्त्वि’

(

६-४-१८

)

इति

दीर्घविकल्पः।

]

]

51

[

[

२।

‘प्रक्रम्य,

उपक्रम्य

इति

बहिरङ्गोऽपि

ल्यबादेशः,

अन्तरङ्गानपि

विधीन्

बा-

धते--इति

पूर्वमेव

दीर्घत्वं

प्रवर्तते।’

इति

‘क्रमश्च

क्त्वि’

(

६-४-१८

)

इत्यत्र

काशिका।

]

]

52

[

[

३।

‘ल्यपि

लघुपूर्वात्’

(

६-४-५६

)

इति

णेरयादेशः।

]

]

53

[

[

C।

‘स्थायं

स्थायं

क्वचिद्

यान्तं

क्रान्त्वा

क्रान्त्वा

स्थितं

क्वचित्।

वीक्षमाणो

मृगं

रामः

चित्रवृत्तिं

विसिष्मिये।।’

भ।

का।

५-५१।

]

]

54

[

[

४।

‘चिण्णमुलोर्दीर्घोऽन्यतरस्याम्’

(

६-४-९३

)

इति

ण्यन्ताण्णमुलि

दीर्घविकल्पः।

]

]

55

[

[

५।

‘बाहुलकात्

उः।

संज्ञायां

कन्।

‘क्रमुकस्तु

पुमान्

भद्रमुस्तके

ब्रह्मदारुणि।

फले

कार्पासिकायाश्च

पटिकालोध्रपूगयोः।।’

इति

मेदिनी।’

इति

अमरसुधा।

]

]

56

[

[

६।

‘कमितमिस्तम्भाम्

अत

इच्च’

[

द।

उ।

१-५०

]