Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

त्रिनेत्रः (trinetraH)

 
Apte Hindi Hindi

त्रिनेत्रः

पुंलिङ्गम्

त्रि-नेत्रः

-

शिव

के

विशेषण

Wordnet Sanskrit

Synonyms

त्रिनेत्रः

(Noun)

एकः

राजपुत्रः

"त्रिनेत्रस्य

उल्लेखः

मत्स्यपुराणे

वर्तते"

Synonyms

त्रिनेत्रः

(Noun)

एकः

राजपुत्रः

"त्रिनेत्रस्य

उल्लेखः

मत्स्यपुराणे

वर्तते"

Kalpadruma Sanskrit

त्रिनेत्रः,

पुंलिङ्गम्

(

त्रीणि

नेत्राणि

यस्य

)

शिवः

।यथा,

नैषधे

।“दिगीशवृन्दांशविभूतिरीशितादिशां

कामप्रसरावरोधिनीम्

।दधार

शास्त्राणि

दृशं

द्वयाधिकांनिजत्रिनेत्रावतरत्वबोधिकाम्

”तस्य

गणाः

यथा,

मत्स्यपुराणे

।“ततः

साध्यगणानीशस्त्रिनेत्रानसृजत्

पुनः

।कोटयश्चतुराशीतिर्जरामरणवर्जिताः

वामः

सृजन्नमर्त्त्यांस्तान्

ब्रह्मणा

विनिवारितः

।नैवंविधा

भवेत्

सृष्टिर्ज्जरामरणवर्ज्जिता