Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

त्रिदशमञ्जरी (tridazamaJjarI)

 
Spoken Sanskrit English

त्रिदशमञ्जरी

-

tridazamaJjarI

-

Feminine

-

tulasI

तुलसीपत्त्र

-

tulasIpattra

-

Neuter

-

tulasI

leaf

शिवालय

-

zivAlaya

-

Masculine

-

red

tulasI

or

basil

मञ्जरीक

-

maJjarIka

-

Masculine

-

species

of

fragrant

tulasI

सौवास

-

sauvAsa

-

Masculine

-

fragrant

species

of

tulasI

कृष्णजीवनी

-

kRSNajIvanI

-

Feminine

-

species

of

the

tulasI

plant

तुलसीवृन्दावन

-

tulasIvRndAvana

-

Neuter

-

square

pedestal

planted

with

tulasI

वानल

-

vAnala

-

Masculine

-

black

species

of

tulasI

or

holy

basil

तुलसीविवाह

-

tulasIvivAha

-

Masculine

-

marriage

of

viSNu's

image

with

the

tulasI

वृन्दावन

-

vRndAvana

-

Neuter

-

raised

platform

or

mound

of

earth

on

which

the

worshippers

of

kRSNa

plant

and

preserve

the

tulasI

त्रिदशमञ्जरी

tridazamaJjarI

Feminine

tulasI

त्रिदशमञ्जरी

tridazamaJjarI

Feminine

heavenly

plant

Monier Williams Cologne English

त्रि—दश—मञ्जरी

feminine.

‘heavenly

plant’,

the

Tulasī,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Apte Hindi Hindi

त्रिदशमञ्जरी

स्त्रीलिङ्गम्

त्रि-दश-मञ्जरी

-

तुलसी

का

पौधा

L R Vaidya English

tri-daSa˚maMjarI

{%

f.

%}

the

holy

basil.

Wordnet Sanskrit

Synonyms

तुलसी,

सुभगा,

तीव्रा,

पावनी,

विष्णुवल्लभा,

सुरेज्या,

सुरसा,

कायस्था,

सुरदुन्दुभिः,

सुरभिः,

बहुपत्री,

मञ्जरी,

हरिप्रिया,

अपेतराक्षसी,

श्यामा,

गौरी,

त्रिदशमञ्जरी,

भूतघ्नी,

भूतपत्री,

वैष्णवी,

पुण्या,

माधवी,

अमृता,

पत्रपुष्पा,

वृन्दा,

मरुवकः,

समीरणः,

प्रस्थपुष्पः,

फणिझकः,

पर्णासः,

जम्भीरः,

कठिञ्जरः,

कुठेरकः,

अर्ज्जकः,

कुलसौरभम्,

लक्ष्मी

(Noun)

वृक्षविशेषः

यः

पवित्रः

अस्ति

तथा

यस्य

पर्णानि

गन्धयुक्तानि

सन्ति।

"तुलस्याः

पर्णानि

ओषधिरूपेण

उपयुज्यन्ते।"

Kalpadruma Sanskrit

त्रिदशमञ्जरी,

स्त्रीलिङ्गम्

(

त्रिदशप्रिया

मञ्जरीयस्याः

)

तुलसी

इति

राजनिर्घण्टः

(

तुलसीशब्देऽस्या

गुणादयो

व्याख्याताः

)

Vachaspatyam Sanskrit

त्रिदशमञ्जरी

स्त्री

त्रिदशप्रिया

मञ्जरी

यस्य

संज्ञात्वात्न

कप

तुलस्याम्

राजनि०