Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

त्रिकटुक (trikaTuka)

 
Spoken Sanskrit English

त्रिकटुक

trikaTuka

Neuter

3

spices

Monier Williams Cologne English

त्रि—क°टुक

neuter gender.

the

3

spices

(

black

and

long

pepper

and

dry

ginger

),

suśruta

confer, compare.

कटु-त्रय.

Shabdartha Kaustubha Kannada

त्रिकटु(

)

पदविभागः

नपुंसकलिङ्गः

कन्नडार्थः

ಸ್ಹುಂಠಿ

ಹಿಪ್ಪಲಿ

ಮತ್ತು

ಮೆಣಸು

निष्पत्तिः

स्वार्थे

"कः"

व्युत्पत्तिः

त्रयाणां

कटुरसानां

समाहारः

प्रयोगाः

"त्रिकटुकमजमोदा

सैन्धवं

जीरके

द्वे

समधरणधृतानामष्टमो

हिङ्गुभागः

प्रथमकबलभुक्तं

सर्पिषा

युक्तमेतत्

जनयति

जठराग्निं

वातपित्तं

निहन्ति

॥"