Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

त्रयः (trayaH)

 
Monier Williams Cologne English

त्रयः

equal, equivalent to, the same as, explained by.

°यस्.

Wordnet Sanskrit

Synonyms

त्रयः,

तिस्रः,

त्रीणि,

कालः,

अग्निः,

भुवनम्,

गङ्गामार्गः,

शिवचक्षुः,

गुणः,

ग्रीवारेखा,

कालिदासकाव्यम्,

वलिः,

सन्ध्या,

पुरम्,

पुषकरम्,

रामः,

विष्णुः,

ज्वरपादः

(Noun)

एकः

अधिकः

द्वौ

इति

कृत्वा

प्राप्ता

संख्या।

"पञ्च

इति

सङ्ख्यातः

यदा

द्वौ

इति

सङ्ख्या

न्यूनीकृता

तदा

त्रयः

इति

संङ्ख्या

प्राप्ता।"

Kalpadruma Sanskrit

त्रयः,

पुंलिङ्गम्

(

तरतीति

तॄ

+

“तरतेर्ड्रिः

।”

उणां५

६६

इति

ड्रिः

)

त्रिसंख्या

तिन

इतिभाषा

त्रिशब्दस्य

बहुवचनान्तरूपोऽयम्

।अस्य

स्त्रीलिङ्गक्लीवलिङ्गयो

रूपे

तिस्रः

त्रीणि

।इति

व्याकरणम्

तद्वाचकानि

यथा,

--कालः

अग्निः

भुवनम्

गङ्गामार्गः

४शिवचक्षुः

गुणः

ग्रीवारेखा

कालिदास-काव्यम्

वलिः

सन्ध्या

१०

पुरम्

११

पुष्क-रम्

१२

रामः

१३

विष्णुः

१४

ज्वरपादः

१५

।इति

कविकल्पलता

त्रिसंख्याविशिष्टे,

त्रि

।इत्यमरः

“तिस्रोभार्य्या

त्रिशालाश्च

त्रयो

भृत्याश्च

बान्धवाः

।ध्रुवं

वेदविरुद्धाश्च

ह्येते

मङ्गलप्रदाः

”इति

ब्रह्मवैवर्त्ते

प्रकृतिखण्डम्

Stchoupak French

त्रयः°

त्रयश्°

v.

त्रयस्°।