Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

त्रयं (trayaM)

 
Hindi Hindi

तीन

Kalpadruma Sanskrit

त्रयं,

क्लीबम्

(

त्रयोऽवयवा

यस्य

त्रि

+

“संख्यायाअवयवे

तयप्

।”

४२

इति

तयप्

।“द्बित्रिभ्यां

तयस्यायज्वा

।”

४३

।इति

तयस्यायच्

)

त्र्यवयवम्

इति

मुग्ध-बोधम्

तिन

इति

भाषा

(

यथा,

मनुः

।२

७६

।“अकारञ्चाप्युकारञ्च

मकारञ्च

प्रजापतिः

।वेदत्रयात्

निरदुहत्

भूर्भुवःस्वरितीति

)