Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

तोयम् (toyam)

 
Apte English

तोयम्

[

tōyam

],

1

Water

Sakuntalâ (Bombay).

7.12.

The

constellation

पूर्वाषाढा

or

its

regent.

Compound.

-अग्निः

submarine

fire

Mahâbhârata (Bombay).

*

12.

-अञ्जलिः

see

तोयकर्मन्.

-अधिवासिनी

trumpetflower.

-आत्मन्

Masculine.

the

Supreme

Being.

-आधारः,

-आशयः

a

lake,

well,

any

reservoir

of

water

तोयाधार-

पथाश्च

वल्कलशिखानिष्यन्दरेखाङ्किताः

Sakuntalâ (Bombay).

1.14.

-आलयः

the

ocean,

sea.

-ईशः

'lord

of

waters',

an

epithet

of

Varuṇa.

(

-शम्

)

the

constellation

called

पूर्वाषाढा.

-उत्सर्गः

discharge

of

water,

raining

तोयोत्सर्गस्तनितमुखरो

मा

भूर्विक्लवास्ताः

Meghadūta (Bombay).

39.

-कर्मन्

Neuter.

ablutions

of

various

parts

of

the

body

performed

with

water.

libations

of

water

to

the

deceased

तोयकर्मणि

तं

कुन्ती

कथयामास

सूर्यजम्

Mahâbhârata (Bombay).

*

12.1.22.

-काम

Adjective.

fond

of

water.

thirsty.

(

-मः

)

a

sort

of

crane.

-कृच्छ्रः,

-च्छ्रम्

a

kind

of

penance,

drinking

nothing

but

water

for

a

fixed

period.

-क्रीडा

sporting

in

water

Meghadūta (Bombay).

35.

-गर्भः

the

cocoanut.

-चरः

an

aquatic

animal.

-डिम्बः,

-डिम्भः

hail.

-दः

a

cloud

Raghuvamsa (Bombay).

6.65

Vikramorvasîyam (Bombay).

1.14.

˚अत्ययः

the

autumn.

-दम्

ghee

'तोयदो

मुस्तके

मेघे

पुमानाज्ये

नपुंसकम्'

Medinī.

-धरः

a

cloud.

धारः

a

cloud.

raining.

धिः,

निधिः

the

ocean.

the

number

'four'.

˚प्रियम्

cloves.

-नीवी

the

earth.

-पाषाणजमलम्

oxide

of

zinc.-पुष्पी,

-प्रष्ठा

trumpet-flower.

-प्रसादनम्

the

clearingnut

tree

or

its

nut,

see

अम्बुप्रसादन

or

कतक.

-मलम्

seafoam.

-मुच्

Masculine.

a

cloud.

यन्त्रम्

a

water-clock.

an

artificial

jet

or

fountain

of

water.

-रसः

moisture.-राज्

Masculine.

the

ocean.

Varuṇa,

the

regent

of

waters.

राशिः

the

ocean.

a

pond,

lake,

Rāmāyana

2.

-वेला

the

edge

of

water,

shore.

-व्यतिकरः

confluence

(

as

of

rivers

)

तीर्थे

तोयव्यतिकरभवे

जह्नुकन्यासरय्वोः

Raghuvamsa (Bombay).

8.95.-शुक्तिका

an

oyster.

-सर्पिका,

-सूचकः

a

frog.

Apte Hindi Hindi

तोयम्

नपुंलिङ्गम्

-

"तु

+

विच्,

तवे

पूर्त्यै

याति

-

या

+

नि*

साधुः"

पानी

तोयम्

नपुंलिङ्गम्

-

तु+यत्

नि*

पानी

तोयम्

नपुंलिङ्गम्

-

तु+यत्

नि*

पूर्वाषाढा

नक्षत्रपुंज

Wordnet Sanskrit

Synonyms

जलम्,

वारि,

अम्बु,

अम्भः,

पयः,

सलिलम्,

सरिलम्,

उदकम्,

उदम्,

जडम्,

पयस्,

तोयम्,

पानीयम्,

आपः,

नीरम्,

वाः,

पाथस्,

कीलालम्,

अन्नम्,

अपः,

पुष्करम्,

अर्णः,

पेयम्,

सलम्,

संवरम्,

शंवरम्,

संम्बम्,

संवत्सरम्,

संववरः,

क्षीरम्,

पायम्,

क्षरम्,

कमलम्,

कोमलम्,

पीवा,

अमृतम्,

जीवनम्,

जीवनीयम्,

भुवनम्,

वनम्,

कबन्धम्,

कपन्धम्,

नारम्,

अभ्रपुष्पम्,

घृतम्,

कं,

पीप्पलम्,

कुशम्,

विषम्,

काण्डम्,

सवरम्,

सरम्,

कृपीटम्,

चन्द्रोरसम्,

सदनम्,

कर्वुरम्,

व्योम,

सम्बः,

सरः,

इरा,

वाजम्,

तामरस,

कम्बलम्,

स्यन्दनम्,

सम्बलम्,

जलपीथम्,

ऋतम्,

ऊर्जम्,

कोमलम्,

सोमम्,

अन्धम्,

सर्वतोमुखम्,

मेघपुष्पम्,

घनरसः,

वह्निमारकः,

दहनारातिः,

नीचगम्,

कुलीनसम्,

कृत्स्नम्,

कृपीटम्,

पावनम्,

शरलकम्,

तृषाहम्,

क्षोदः,

क्षद्मः,

नभः,

मधुः,

पुरीषम्,

अक्षरम्,

अक्षितम्,

अम्ब,

अरविन्दानि,

सर्णीकम्,

सर्पिः,

अहिः,

सहः,

सुक्षेम,

सुखम्,

सुरा,

आयुधानि,

आवयाः,

इन्दुः,

ईम्,

ऋतस्ययोनिः,

ओजः,

कशः,

कोमलम्,

कोमलम्,

क्षत्रम्,

क्षपः,

गभीरम्,

गम्भनम्,

गहनम्,

जन्म,

जलाषम्,

जामि,

तुग्र्या,

तूयम्,

तृप्तिः,

तेजः,

सद्म,

स्रोतः,

स्वः,

स्वधा,

स्वर्गाः,

स्वृतिकम्,

हविः,

हेम,

धरुणम्,

ध्वस्मन्वतु,

नाम,

पवित्रम्,

पाथः,

अक्षरम्,

पूर्णम्,

सतीनम्,

सत्,

सत्यम्,

शवः,

शुक्रम्,

शुभम्,

शम्बरम्,

वूसम्,

वृवूकम्,

व्योमः,

भविष्यत्,

वपुः,

वर्वुरम्,

वर्हिः,

भूतम्,

भेषजम्,

महः,

महत्,

महः,

महत्,

यशः,

यहः,

यादुः,

योनिः,

रयिः,

रसः,

रहसः,

रेतम्

(Noun)

सिन्धुहिमवर्षादिषु

प्राप्तः

द्रवरुपो

पदार्थः

यः

पान-खान-सेचनाद्यर्थम्

उपयुज्यते।

"जलं

जीवनस्य

आधारम्।

/अजीर्णे

जलम्

औषधं

जीर्णे

बलप्रदम्।

आहारकाले

आयुर्जनकं

भुक्तान्नोपरि

रात्रौ

पेयम्।"

Tamil Tamil

தோயம்

:

ஜலம்,

நீர்,

தண்ணீர்.