Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

तेजस्विता (tejasvitA)

 
Capeller Eng English

तेजस्विता

feminine

°त्व

neuter

abstract

to

following

Spoken Sanskrit English

तेजस्विता

tejasvitA

Feminine

energy

तेजस्विता

tejasvitA

Masculine

majesty

तेजस्विता

tejasvitA

Masculine

dignity

Monier Williams Cologne English

तेज°स्वि-ता

feminine.

energy,

mahābhārata

iii

majesty,

dignity,

harṣacarita

v,

435

Benfey English

तेजस्विता

तेजस्विता,

i.

e.

तेजस्विन्

+

ता,

Feminine.

Energy,

MBh.

3,

10755.

Wordnet Sanskrit

Synonyms

तेजस्विता

(Noun)

तेजस्विनः

भावः।

"तेजस्वितया

महापुरुषाणां

मुखं

प्रकाशते।"

Synonyms

सम्मानम्,

प्रभावः,

माहात्म्यम्,

प्रतापः,

प्रतिष्ठा,

अनुभावः,

अनुभूतिः,

आयत्तिः,

आयतिः,

आस्पदम्,

इन्द्रता,

इन्द्रत्वम्,

गरिमान्,

गुरुता,

गुरुत्त्वम्,

तेजस्विता,

पक्तिः,

भगः

(Noun)

लोके

प्रसिद्धिः।

"जनः

तस्य

सम्मानं

करोति।"