Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

तृप्तिः (tRptiH)

 
Apte English

तृप्तिः

[

tṛptiḥ

],

Feminine.

[

तृप्-क्तिन्

]

Satisfaction,

contentment

Raghuvamsa (Bombay).

2.39,

73

3.3

Manusmṛiti.

3.271

भूयः

कथय

तृप्तिर्हि

शृण्वतो

नास्ति

मे$मृतम्

Bhagavadgîtâ (Bombay).

1.18.

Satiety,

disgust.

Pleasure,

gratification.

(

Vedic.

)

Water.

Compound.

-कर,

कारकa.

giving

satisfaction.

-योगः

satisfaction

तृप्तियोगः

परेणापि

महिम्ना

महात्मनाम्

Sisupâlavadha.

2.31.

Apte 1890 English

तृप्तिः

f.

[

तृप्-क्तिन्

]

1

Satisfaction,

contentment

R.

2.

39,

73

3.

3

Ms.

3.

271

Bg.

10.

18.

2

Satiety,

disgust.

3

Pleasure,

gratification.

4

(

Ved.

)

Water.

Hindi Hindi

संतोष

Apte Hindi Hindi

तृप्तिः

स्त्रीलिङ्गम्

-

तृप्

+

क्तिन्

"संतोष,

परितोष"

तृप्तिः

स्त्रीलिङ्गम्

-

-

"अतितृप्ति,

ऊब"

तृप्तिः

स्त्रीलिङ्गम्

-

-

"प्रसन्नता,

परितुष्टि"

Wordnet Sanskrit

Synonyms

तोषणम्,

तृप्तिः,

सन्तोषः,

तोषः,

आतर्पणम्

(Noun)

तृप्तस्य

अवस्था

भावः

वा।

"भौतिकैः

पदार्थैः

इन्द्रियाणां

तोषणं

क्षणभङ्गुरम्

एव।"

Synonyms

तृप्तिः

(Noun)

भक्षणादिकानाकाङ्क्षानिवृत्तिः

"नैव

तृप्तिं

व्रजामोद्य

सुधापाने

अमरा

यथा

[

]"

Synonyms

तुष्टिः,

तृप्तिः,

परितुष्टिः,

हार्दिः,

तोषः,

अलोभः,

शान्तः,

सौहित्यम्,

तर्पणम्

(Noun)

कस्यापि

विषयस्य

सन्तोषस्य

भावः।

"मम

कार्येण

भवते

तुष्टिः

जाता

वा

वा।"

Synonyms

जलम्,

वारि,

अम्बु,

अम्भः,

पयः,

सलिलम्,

सरिलम्,

उदकम्,

उदम्,

जडम्,

पयस्,

तोयम्,

पानीयम्,

आपः,

नीरम्,

वाः,

पाथस्,

कीलालम्,

अन्नम्,

अपः,

पुष्करम्,

अर्णः,

पेयम्,

सलम्,

संवरम्,

शंवरम्,

संम्बम्,

संवत्सरम्,

संववरः,

क्षीरम्,

पायम्,

क्षरम्,

कमलम्,

कोमलम्,

पीवा,

अमृतम्,

जीवनम्,

जीवनीयम्,

भुवनम्,

वनम्,

कबन्धम्,

कपन्धम्,

नारम्,

अभ्रपुष्पम्,

घृतम्,

कं,

पीप्पलम्,

कुशम्,

विषम्,

काण्डम्,

सवरम्,

सरम्,

कृपीटम्,

चन्द्रोरसम्,

सदनम्,

कर्वुरम्,

व्योम,

सम्बः,

सरः,

इरा,

वाजम्,

तामरस,

कम्बलम्,

स्यन्दनम्,

सम्बलम्,

जलपीथम्,

ऋतम्,

ऊर्जम्,

कोमलम्,

सोमम्,

अन्धम्,

सर्वतोमुखम्,

मेघपुष्पम्,

घनरसः,

वह्निमारकः,

दहनारातिः,

नीचगम्,

कुलीनसम्,

कृत्स्नम्,

कृपीटम्,

पावनम्,

शरलकम्,

तृषाहम्,

क्षोदः,

क्षद्मः,

नभः,

मधुः,

पुरीषम्,

अक्षरम्,

अक्षितम्,

अम्ब,

अरविन्दानि,

सर्णीकम्,

सर्पिः,

अहिः,

सहः,

सुक्षेम,

सुखम्,

सुरा,

आयुधानि,

आवयाः,

इन्दुः,

ईम्,

ऋतस्ययोनिः,

ओजः,

कशः,

कोमलम्,

कोमलम्,

क्षत्रम्,

क्षपः,

गभीरम्,

गम्भनम्,

गहनम्,

जन्म,

जलाषम्,

जामि,

तुग्र्या,

तूयम्,

तृप्तिः,

तेजः,

सद्म,

स्रोतः,

स्वः,

स्वधा,

स्वर्गाः,

स्वृतिकम्,

हविः,

हेम,

धरुणम्,

ध्वस्मन्वतु,

नाम,

पवित्रम्,

पाथः,

अक्षरम्,

पूर्णम्,

सतीनम्,

सत्,

सत्यम्,

शवः,

शुक्रम्,

शुभम्,

शम्बरम्,

वूसम्,

वृवूकम्,

व्योमः,

भविष्यत्,

वपुः,

वर्वुरम्,

वर्हिः,

भूतम्,

भेषजम्,

महः,

महत्,

महः,

महत्,

यशः,

यहः,

यादुः,

योनिः,

रयिः,

रसः,

रहसः,

रेतम्

(Noun)

सिन्धुहिमवर्षादिषु

प्राप्तः

द्रवरुपो

पदार्थः

यः

पान-खान-सेचनाद्यर्थम्

उपयुज्यते।

"जलं

जीवनस्य

आधारम्।

/अजीर्णे

जलम्

औषधं

जीर्णे

बलप्रदम्।

आहारकाले

आयुर्जनकं

भुक्तान्नोपरि

रात्रौ

पेयम्।"

Synonyms

तुष्टिः,

तृप्तिः,

तोषः,

सन्तोषः,

परितोषः,

तुषिटता,

परितुष्टता,

तृप्तता,

पर्याप्त

(Noun)

आकाङ्क्षानिवृत्तिः।

"ज्ञानार्जनेन

तुष्टिः

जाता

।"

Kalpadruma Sanskrit

तृप्तिः,

स्त्रीलिङ्गम्

(

तृप

प्रीणने

+

भावे

क्तिन्

)

भक्ष-णादिनाकाङ्क्षानिवृत्तिः

तत्पर्य्यायः

सौहि-त्यम्

तर्पणम्

इत्यमरः

५६

प्रीणनम्

आसितम्भवम्

इति

शब्द-रत्नावली

(

यथा,

देवीभागवते

२०

।“श्रुतान्यन्यानि

सर्व्वज्ञ

!

तन्मुखान्निःसृतानि

।नैव

तृप्तिं

व्रजामोऽद्य

सुधापानेऽमरा

यथा

)

KridantaRupaMala Sanskrit

1

{@“तृप

प्रीणने”@}

2

रधादिः।

प्रीणनम्

=

तृप्तिः,

तर्पणं

च।

आद्येऽकर्मकः,

द्वितीये--सकर्मकः।

3

‘तृप्नोति

तृप्यतीत्येते

प्रीणने

श्नौ

श्यनि

क्रमात्।

तृप्तावन्यतरस्यां

णौ

स्यातां

तर्पति

तर्पयेत्।।’

4

इति

देवः।

5

तर्पकः-र्पिका,

तर्पकः-र्पिका,

6

तितर्पिषकः-षिका,

तितृप्सकः-प्सिका,

7

तरीतृपकः-पिका

8

तर्पिता-तर्प्ता-त्रप्ता-त्री,

9

तर्पयिता-त्री,

तितर्पिषिता-तितृप्सिता-त्री,

तरीतृपिता-त्री

10

तृप्यन्-

11

न्ती,

तर्पयन्-न्ती,

तितर्पिषन्-तितृप्सन्-न्ती

--

तर्पिष्यन्-तर्प्स्यन्-

12

त्रप्स्यन्-न्ती-ती,

तर्पयिष्यन्-न्ती-ती,

तितर्पिषिष्यन्-तितृप्सिष्यन्-न्ती-ती

13

व्यतितृप्यमाणः,

तर्पयमाणः,

14

व्यतितितर्पिषमाणः-व्यतितितृप्समानः,

15

तरीतृप्यमाणः

16

व्यतितर्पिष्यमाणः-व्यतितर्प्स्यमानः-व्यतित्रप्स्यमानः,

तर्पयिष्यमाणः,

व्यतितितर्पिषिष्यमाणः-व्यतितितृप्सिष्यमाणः,

तरीतृपिष्यमाणः

सुतृप्-सुतृब्-सुतृपौ-सुतृपः

--

--

--

17

तृप्तम्-18

19

तृप्तः-तृप्तवान्,

तर्पितः,

तितर्पिषितः-तितृप्सितः,

तरीतृपितः-तवान्

तृपः,

20

सन्तर्पी,

तर्पः,

तितर्पिषुः-तितृप्सुः,

तरीतृपः

तर्पितव्यम्-तर्प्तव्यम्-त्रप्तव्यम्,

तर्पयितव्यम्,

तितर्पिषितव्यम्-तितृप्सितव्यम्,

तरीतृपितव्यम्

तर्पणीयम्,

तर्पणीयम्,

तितर्पिषणीयम्-तितृप्सनीयम्,

तरीतृपणीयम्

21

तृप्यम्,

तर्प्यम्,

तितर्पिष्यम्-तितृप्स्यम्,

तरीतृप्यम्,

ईषत्तर्पः-दुस्तर्पः-सुतर्पः

--

--

तृप्यमाणः,

तर्प्यमाणः,

तितर्पिष्यमाणः-तितृप्स्यमानः,

तरीतृप्यमाणः

तर्पः,

तर्पः,

तितर्पिषः-तितृप्सः,

तरीतृपाः

तर्पितुम्-तर्प्तुम्-त्रप्तुम्,

तर्पयितुम्,

तितर्पिषितुम्-तितृप्सितुम्,

तरीतृपितुम्

तृप्तिः,

तर्पणा,

तितर्पिषा-तितृप्सा,

तरीतृपा

22

तर्पणम्,

तर्पणम्,

तितर्पिषणम्-तितृप्सनम्,

तरीतृपणम्

23

तर्पित्वा-तृप्त्वा,

तर्पयित्वा,

तितर्पिषित्वा-तितृप्सित्वा,

तरीतृपित्वा

सन्तृप्य,

सन्तर्प्य,

प्रतितर्पिष्य-प्रतितृप्स्य,

प्रतरीतृप्य

तर्पम्

२,

तर्पित्वा

२-तृप्त्वा

२,

तर्पम्

२,

तर्पयित्वा

२,

तितर्पिषम्

२-तितृप्सम्

२,

तितर्पिषित्वा

२-तितृप्सित्वा

२,

तरीतृपम्

तरीतृपीत्वा

24

25

इति

रक्प्रत्ययः।

तृप्रः

=

पुरोडाशः।

]

]

तृप्रः,

26

इति

कलप्रत्ययः।

तृपला

=

लताविशेषः।

]

]

तृपला।

प्रासङ्गिक्यः

01

(

७७०

)

02

(

४-दिवादिः-११९५।

सक।

वेट्।

पर।

)

03

[

पृष्ठम्०६८८+

२४

]

04

(

श्लो।

१३३

)

05

[

[

१।

‘सार्वधातुकार्धधातुकयोः’

(

७-३-८४

)

इति

गुणः।

‘उरण्

रपरः’

(

१-१-५१

)

इति

रेफविशिष्टो

भवति।

एवमुत्तरत्रापि

ज्ञेयम्।

]

]

06

[

[

२।

‘एकाच

उपदेशेऽनुदात्तात्’

(

७-२-१०

)

इत्यत्रानिट्कारिकासु,

‘--लिपिं

लुपिं

तृप्यतिदृप्यती

सृपिम्।’

(

काशिका

७-२-१०

)

इति

पाठात्

वलाद्यार्धधातुकेषु

इडागमोऽस्य

धातोर्यद्यपि

भवेत्--तथापि,

‘रधादिभ्यश्च’

(

७-२-४५

)

इत्यत्र

पाठात्

इड्विकल्पः।

अनुदात्तत्वफलं

तु

अमागम

इति

ज्ञेयम्।

इट्पक्षे

तु--

‘इको

झल्’

(

१-२-९

)

इति

सनः

कित्त्वान्न

गुणः,

नापि

अमागमः,

अमाग-

मविधायके

सूत्रे,

‘सृजिदृशोः--’

(

६-१-५८

)

इत्यतः,

‘अकिति’

इत्यनुवृत्तेः।

]

]

07

[

[

३।

‘रीगृदुपधस्य

च’

(

७-४-९०

)

इति

रीगागमः।

एवं

यङन्ते

सर्वत्र

बोध्यम्।

]

]

08

[

[

४।

‘रधादिभ्यश्च’

(

७-२-४५

)

इतीड्विकल्पः।

इडभावपक्षे,

‘अनुदात्तस्य

ऋदुपधस्यान्यतरस्याम्’

(

६-१-५९

)

इति

अमागमविकल्पः।

‘मिदचोऽन्त्यात्

परः’

(

१-१-४७

)

इति

अम्

ऋकारात्

परो

भवति।

‘इको

यणचि’

(

६-१-७७

)

इति

यण्।

लघूपधगुणापवादोऽयममागमः।

एवं

तव्यदादिष्वपि

ज्ञेयम्।

]

]

09

[

[

आ।

‘दातुः

स्थातुर्द्विषां

मूर्ध्नि

यष्टुस्तर्पयितुः

पितॄन्।’

भ।

का।

१८।

४०।

]

]

10

[

[

५।

‘दिवादिभ्यः--’

(

३-१-६९

)

श्ति

श्यन्

विकरणप्रत्ययः।

तस्य

सार्वधातुकत्वेन

ङिद्वद्भावादङ्गस्य

गुणो

न।

]

]

11

[

[

B।

‘रद्धारये

सोऽयमनश्वराय

तृप्यन्मना

दृप्तजनद्गुहेऽस्मै।’

धा।

का।

२।

६४।

]

]

12

[

[

६।

स्यप्रत्ययेऽपि

अकित्त्वात्

अमागमो

भवति।

अमागमपक्षे

रूपमेवम्।

]

]

13

[

[

७।

‘कर्तरि

कर्मव्यतीहारे’

(

१-३-१४

)

इति

शानचि

रूपम्।

]

]

14

[

[

८।

‘पूर्ववत्

सनः’

(

१-३-६२

)

इति

सन्नन्तात्

शानचि

रूपम्।

]

]

15

[

[

९।

यङन्ताच्छानचि,

‘ऋवर्णान्नस्य

णत्वं

वाच्यम्’

(

वा।

८-४-१

)

इति

णत्वम्।

]

]

16

[

पृष्ठम्०६८९+

२१

]

17

[

[

१।

रधादित्वेनास्य

धातोर्वलाद्यार्धधातुकेषु

वैकल्पिकेट्कत्वात्

निष्ठायाम्,

‘यस्य

विभाषा’

(

७-२-१५

)

इतीण्णिषेधः।

]

]

18

[

फलानां

]

19

[

[

२।

‘फलानां

तृप्तः’

इत्यत्र,

‘पूरणगुणसुहितार्थ--’

(

२-२-११

)

इत्यादिना

षष्ठीसमासनिषेधः।

सुहितार्थः

=

तृप्त्यर्थः।

]

]

20

[

[

३।

ताच्छील्ये

णिनिप्रत्ययः।

]

]

21

[

[

४।

‘ऋदुपधाच्चाकॢपिचृतेः’

(

३-१-११०

)

इति

क्यपि

रूपम्।

]

]

22

[

[

आ।

‘जप्तदग्निसूनुपितृतर्पणीरपो

वहति

स्म

या

विरलशैवला

इव।।’

शि।

व।

१३।

५२।

]

]

23

[

[

५।

रधादित्वेनेड्विकल्पः।

इट्पक्षे,

‘न

क्त्वा

सेट्’

(

१-२-१८

)

इति

कित्त्वनिषेधात्

गुणो

भवति।

इडभावपक्षे

प्रत्ययस्य

कित्त्वेन

गुणोऽमागमश्च

न।

]

]

24

[

पृष्ठम्०६९०+

२६

]

25

[

[

१।

‘स्फायितञ्चि--’

[

द।

उ।

८-३१

]

26

[

[

२।

‘कलस्तृपश्च’

[

द।

उ।

८-१०७

]

1

{@“तृप

प्रीणने”@}

2

3

स्वादिषु

केषाञ्चिन्मतेनास्य

धातोः

पाठः।

‘स्वादौ

क्षुभ्नादित्वात्

4

पाठ

उन्नेयः।’

इति

क्षीरस्वामी।

देघोऽपि

स्वादिषु

पाठमनुमेने।

अनिट्कारि-

कासु

‘तृप्यतिदृप्यती

सृपिम्’

5

इति

श्यना

निर्देशव्यावर्त्यत्वेन

‘तुदादिषु

यौ

तृपिदृपी,

तावुदात्तौ’

इति

वृत्तिकारेणाभिधानात्

तदनुसारिणो

न्यासकारादयः

स्वादिपाठं

नेच्छन्ति।

क्षुभ्नादिषु

णत्वनिषेधार्थं

‘तृप्नु’

इति

पाठे

व्यत्ययेन

श्नुः

इति

न्यासकारादीनां

मतम्।

देवश्लोकपरामर्शनेन

देवस्य

तुदादिष्वेव

पाठोऽस्य

धातोरनभिमत

इति

प्रतीयते।

सिद्धान्तकौमुद्याद्यनुसारेणा-

स्माभिरयं

धातुर्लिखितः।

]

]

‘तृप्नोति

तृप्यतीत्येते

प्रीणने

श्नौ

श्यनि

क्रमात्।

तृप्तावन्यतरस्यां

णौ

स्याताम्

तर्पति

तर्पयेत्।।’

6

इति

देवः।

तर्पकः-र्पिका,

तर्पकः-र्पिका,

तितर्पिषकः-षिका,

तरीतृपकः-पिका

तर्पिता-त्री,

तर्पयिता-त्री,

तितर्पिषिता-त्री,

तरीतृपिता-त्री

7

तृप्नुवन्-ती,

तर्पयन्-न्ती,

तितर्पिषन्-न्ती

--

तर्पिष्यन्-न्ती-ती,

तर्पयिष्यन्-न्ती-ती,

तितर्पिषिष्यन्-न्ती-ती

--

--

तर्पयमाणः,

तर्पयिष्यमाणः,

--

तरीतृप्यमाणः,

तरीतृपिष्यमाणः

प्रतृप्-प्रतृब्-प्रतृपौ-प्रतृपः

--

--

--

तृपितम्-तः,

तर्पितः,

तितर्पिषितः,

तरीतृपितः-तवान्

तृपः,

तर्पः,

तितर्पिषुः,

तरीतर्पः

तर्पितव्यम्,

तर्पयितव्यम्,

तितर्पिषितव्यम्,

तरीतृपितव्यम्

तर्पणीयम्,

तर्पणीयम्,

तितर्पिषणीयम्,

तरीतृपणीयम्

8

तृप्यम्,

तर्प्यम्,

तितर्पिष्यम्,

तरीतृप्यम्

ईषत्तर्पः-दुस्तर्पः-सुतर्पः

--

--

--

9

तृप्यमाणः,

तर्प्यमाणः,

तितर्पिष्यमाणः,

तरीतृप्यमाणः

तर्पः,

तर्पः,

तितर्पिषः,

तरीतृपः

तर्पितुम्,

तर्पयितुम्,

तितर्पिषितुम्,

तरीतृपितुम्

10

तृप्तिः,

तर्पणा,

तितर्पिषा,

तरीतृपा

तर्पणम्,

तर्पणम्,

तितर्पिषणम्,

तरीतृपणम्

11

तर्पित्वा,

तर्पयित्वा,

तितर्पिषित्वा,

तरीतृपित्वा

सन्तृप्य,

सन्तर्प्य,

प्रतितर्पिष्य,

प्रतरीतृप्य

तर्पम्

२,

तर्पित्वा

२,

तर्पम्

२,

तर्पयित्वा

२,

तितर्पिषम्

२,

तितर्पिषित्वा

२,

तरीतृपम्

तरीतृपित्वा

२।

प्रासङ्गिक्यः

01

(

७७१

)

02

(

५-स्वादिः-१२७१।

सक।

सेट्।

पर।

)

03

[

[

[

]

04

(

८-४-३९

)

05

(

काशिका

७-२-१०

)

06

(

श्लो।

१३३

)

07

[

[

३।

शतरि,

‘स्वादिभ्यः--’

(

३-१-७३

)

इति

श्नुः

विकरणप्रस्ययः।

‘अचि

श्नुधातु--’

(

६-४-७७

)

इत्युवङ्।

‘क्षुभ्नादिषु

च’

(

८-४-३९

)

इति

णत्वनिषेधः।

]

]

08

[

[

४।

‘ऋदुपधाच्चाकॢपिचृतेः’

(

३-१-११०

)

इति

क्यप्प्रत्ययः।

]

]

09

[

पृष्ठम्०६९१+

२४

]

10

[

[

१।

‘तितुत्र--’

(

७-२-९

)

इति

इण्णिषेधः।

]

]

11

[

[

२।

धातोरस्य

सेट्त्वात्,

क्त्वायाम्,

‘न

क्त्वा

सेट्’

(

१-२-१८

)

इति

कित्त्वनिषेधाद्

गुणः।

]

]

1

{@“तृप

तृप्तौ”@}

2

‘तृफ’

इति

क्षीरस्वामिप्रभृतयः

पठन्ति।

‘तृप्नोति

तृप्यतीत्येके

प्रीणने

श्नौ

श्यनि

क्रमात्।’

3

इति

देवः।

अत्र

पुरुषकारे--

‘तृप

तृप्तौ’

तुदादिश्चायम्।’

इत्युक्तम्।

तर्पकः-र्पिका,

तर्पकः-र्पिका,

तितर्पिषकः-षिका,

तरीतृपकः-पिका

तर्पिता-त्री,

तर्पयिता-त्री,

तितर्पिषिता-त्री,

तरीतृपिता-त्री

4

तृपन्-न्ती-ती,

तर्पयन्-न्ती,

तितर्पिषन्-न्ती

--

तर्पिष्यन्-न्ती-ती,

तर्पयिष्यन्-न्ती-ती,

तितर्पिषिष्यन्-न्ती-ती

--

5

व्यतितृपमाणः,

तर्पयमाणः,

--

तरीतृप्यमाणः

व्यतितृपिष्यमाणः,

तर्पयिष्यमाणः,

--

तरीतृपिष्यमाणः

सुतृप्-सुतृब्-सुतृपौ-सुतृपः

--

--

तृपितम्-

6

तः,

तर्पितः,

तितर्पिषितः,

तरीतृपितः-तवान्

7

तृपः,

सन्तपीं,

तृपः,

तितर्पिषुः,

तरीतृपः

तर्पितव्यम्,

तर्पयितव्यम्,

तितर्पिषितव्यम्,

तरीतृपितव्यम्

तर्पणीयम्,

तर्पणीयम्,

तितर्पिषणीयम्,

तरीतृपणीयम्

8

तृप्यम्,

तर्प्यम्,

तितर्पिष्यम्,

तरीतृप्यम्

ईषत्तर्पः-दुस्तर्पः-सुतर्पः

--

--

तृप्यमाणः,

तर्प्यमाणः,

तितर्पिष्यमाणः,

तरीतृप्यमाणः

तर्पः,

तर्पः,

तितर्पिषः,

तरीतृपः

तर्पितुम्,

तर्पयितुम्,

तितर्पिषितुम्,

तरीतृपितुम्

तृप्तिः,

तर्पणा,

तितर्पिषा,

तरीतृपा

तर्पणम्,

तर्पणम्,

तितर्पिषणम्,

तरीतृपणम्

तर्पित्वा,

तर्पयित्वा,

तितर्पिषित्वा,

तरीतृपित्वा

प्रतृप्य,

प्रतर्प्य,

प्रतितर्पिष्य,

प्रतरीतृप्य

तृपम्

२,

तर्पित्वा

२,

तर्पम्

२,

तर्पयित्वा

२,

तितर्पिषम्

२,

तितर्पिषित्वा

२,

तरीतृपम्

तरीतृपित्वा

२।

प्रासङ्गिक्यः

01

(

७७२

)

02

(

६-तुदादिः-१३०७।

अक।

सेट्।

पर।

)

03

(

श्लो।

१३३

)

04

[

[

३।

‘तुदादिभ्यः--’

(

३-१-७७

)

इति

शः

विकरणप्रत्ययः।

तस्य

ङिद्वद्भावादङ्गस्य

गुणो

न।

]

]

05

[

[

४।

‘कर्तरि

कर्मव्यतीहारे’

(

१-३-१४

)

इति

शानच्।

]

]

06

[

[

आ।

‘शत्रूल्लोभकरेफरीढितृपिता

तृम्फाय

तोफार्थिनो

राज्ञो

नित्यमतुम्पकात्

वितुफती

बन्धूंश्च

सन्तुम्फती।’

धा।

का।

२।

७४।

]

]

07

[

पृष्ठम्०६९२+

२५

]

08

[

[

१।

‘ऋदुपधाच्चाकॢपिचृतेः’

(

३-१-११०

)

इति

भावकर्मणोः

क्यप्।

]

]