Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

तृतीया (tRtIyA)

 
Apte English

तृतीया

[

tṛtīyā

],

1

The

third

day

of

a

lunar

fortnight.

(

In

Grammar.

)

The

instrumental

case

or

its

terminations.

Compound.

-कृत

Adjective.

thrice

ploughed

(

as

a

field

).-तत्पुरुषः

the

instrumental

Tatpuruṣa.

-प्रकृतिः

Masculine.

,

Feminine.

a

eunuch.

a

hermaphrodite.

the

neuter

gender.

Apte 1890 English

तृतीया

1

The

third

day

of

a

lunar

fortnight.

2

(

In

gram.

)

The

instrumental

case

or

its

terminations.

Comp.

कृत

a.

thrice

ploughed

(

as

a

field

).

तत्पुरुषः

the

instrumental

Tatpuruṣa.

प्रकृतिः

m.,

f.

{1}

a

cunuch.

{2}

a

hermaphrodite.

{3}

the

neuter

gender.

Monier Williams Cologne English

तृती॑या

a

(

),

feminine.

(

scilicet.

तिथि

)

equal, equivalent to, the same as, explained by.

°यिका,

jyotiṣa

et cetera.

(

scilicet.

विभक्ति

)

the

terminations

of

the

3rd

case,

the

3rd

case

(

instrumental

),

pāṇini

atharva-veda-prātiśākhya

iii,

19

तृतीया

b

feminine.

तृतीया

indeclinable, either an indeclinable participle or an adverb or a case used adverbially.

Apte Hindi Hindi

तृतीया

स्त्रीलिङ्गम्

-

तृतीय

+

टाप्

"चान्द्र

पक्ष

का

तीसरा

दिन,

तीज"

तृतीया

स्त्रीलिङ्गम्

-

-

करण

कारक

या

उसके

विभक्ति

चिह्न

L R Vaidya English

tftIya

{%

(

I

)

a.

(

f.

या

)

%}

the

third.

tftIyA

{%

f.

%}

1.

The

third

day

of

a

lunar

fortnight

2.

the

instrumental

case

(

in

gram.

).

Abhyankara Grammar English

तृतीया

the

third

case

affixes

of

the

third

case

(

instrumental

case

or

तृतीयाविभक्ति

)

which

are

placed

(

1

)

after

nouns

in

the

sense

of

an

ins-

trument

or

an

agent

provided

the

agent

is

not

expressed

by

the

personal-ending

of

the

root

e.

g.

देवदत्तेन

कृतम्,

परशुना

छिनत्ति:

cf.

P.

III.

3.18

(

2

)

after

nouns

connected

with

सह्,

nouns

meaning

defective

limbs,

nouns

forming

the

object

of

ज्ञा

with

सम्

as

also

nouns

meaning

हेतु

or

a

thing

capable

of

produc

ing

a

result:

e.

g.

पुत्रेण

सहागतः,

अक्ष्णा

23

काणः,

मात्रा

संजानीते,

विद्यया

यशः

cf.

Kas.

on

P.

II.3.19,

23

(

3

)

optionally

with

the

ablative

after

nouns

meaning

quality,

and

optionally

with

the

genitive

after

pronouns

in

the

sense

of

हेतु,

when

the

word

हेतु

is

actually

used

e.

g.

पाण्डित्येन

मुक्तः

or

पाण्डित्यान्मुक्त:

केन

हेतुना

or

कस्य

हेतोर्वसति

it

is

observed

by

the

Varttikakara

that

when

the

word

हेतु

or

its

synonym

is

used

in

a

sen-

tence,

a

pronoun

is

put

in

any

case

in

apposition

to

that

word

i.e.

हेतु

or

its

synonym

e.g,

केन

निमित्तेन,

किं

निमित्तम्

etc.

cf.

Kas.

on

P.

II.

3.

25,

27

(

4

)

optionally

after

nouns

connected

with

the

words

पृथक्,

विना,

नाना,

after

the

words

स्तोक,

अल्प,

as

also

after

दूर,

अन्तिक

and

their

synonyms

e.g.

पृथग्देवदत्तेन

etc.

स्तोकेन

मुक्तः,

दूरेण

ग्रामस्य,

केशैः

प्रसितः

cf.

Kas.

on

P.II.3.32,

33,

35,

44

(

5

)

optionally

with

the

locative

case

after

nouns

meaning

constellation

when

the

tad.

affix

after

them

has

been

elided

e.g.

पुष्येण

संप्रयातोस्मि

श्रवणे

पुनरागतः

Mahabharata

cf.

P.II.3.45

(

6

)

optionally

with

the

genitive

case

after

words

connected

with

तुल्य

or

its

synonyms

e.g.तुल्यो

देवदत्तेन,

तुल्यो

देवदत्तस्य

cf.

P.

II.3.72.

Wordnet Sanskrit

Synonyms

तृतीया

(Noun)

चान्द्रमासस्य

कस्यापि

पक्षस्य

तृतीयतमा

तिथिः।

"भाद्रपदमासस्य

शुक्लपक्षस्य

तृतीयायां

स्त्रियः

व्रतं

कुर्वन्ति

सा

हरतालिका

इति

नाम्ना

ख्याता

अस्ति।"

Mahabharata English

Tṛtīyā,

a

river.

§

268

(

Varuṇasabhāv.

):

II,

9,

373

(

present

in

the

palace

of

Varuṇa

).

Purana English

तृतीया

/

TṚTĪYĀ.

A

river.

This

river

sat

in

the

court

of

varuṇa

worshipping

him.

(

Śloka

21,

Chapter

9,

Sabhā

Parva

).

Kalpadruma Sanskrit

तृतीया,

स्त्रीलिङ्गम्

(

त्रयाणां

पूरणी

त्रि

+

“त्रेःसम्प्रसारणञ्च

।”

५५

इति

तीयःसम्प्रसारणञ्च

ततष्टाप्

)

तिथिविशेषः

।सा

चन्द्रमण्डलस्य

तृतीयकलाक्रियारूपा

तत्-क्रियोपलक्षितः

कालो

वा

इति

तिथ्यादि-तत्त्वम्

अस्यां

जातस्य

फलं

यथा,

--“सकलगुणगभीरो

भूमिपालानुरागीपवनगरविगाही

सर्व्वलोकोपकारी

।परविषयनिवासी

कौतुकी

सत्यवादीभवति

निखिलविद्यो

यस्तृतीयाप्रसूतः

”इति

कोष्ठीप्रदीपः

वा

वैशाखस्य

शुक्ला

अक्षयतृतीयां

यथा,

स्मृतिः

।“वैशाखे

मासि

राजेन्द्र

!

शुक्लपचे

तृतीयिका

।अक्षया

सा

तिथिः

प्रोक्ता

कृत्तिकारोहिणी-युता

तस्या

दानादिकं

पुण्यं

अक्षयं

समुदाहृतम्

”भविष्ये

।या

शुक्ला

कुरुशार्द्दूल

!

वैशाखे

मासि

वै

तिथिः

।तृतीया

साक्षया

लोके

गीर्व्वाणैरभिवन्दिता

योऽस्यां

ददाति

करकान्

वारिवाजसमन्वितान्

।स

याति

पुरुषो

वीर

!

लोकान्

वै

हेममालिनः

करकान्

कुम्भान्

वाजमन्नम्

हेममालिनःसूर्य्यस्य

ब्रह्मपुराणे

।“यः

पश्यति

तृतीयायां

कृष्णं

चन्दनचर्च्चितम्

।वैशाखस्य

सिते

पक्षे

यात्यच्युतमन्दिरम्

”स्कन्दपुराणम्

।“वैशाखस्य

सिते

पक्षे

तृतीयाक्षयसंज्ञिता

।तत्र

मां

लेपयेद्गन्धलेपनैरतिशोभनैः

*

ब्रह्मपुराणम्

।“वैशाखशुक्लपक्षे

तु

तृतीयायां

जनार्द्दनः

।यवानुत्पादयामास

युगञ्चारब्धवान्

कृतम्

ब्रह्मलोकात्त्रिपथगां

पृथिव्यामवतारयत्

।तस्यां

कार्य्यो

यवैर्होमो

यवैर्व्विष्णुं

समर्च्चयेत्

यवान्

दद्यात्

द्विजातिभ्यः

प्रयतः

प्राशयेद्-यवान्

।पूजयेत्

शङ्करं

गङ्गां

कैलासञ्च

हिमालयम्

भगीरथञ्च

नृपतिं

सागराणां

सुखावहम्

।स्नानं

दानं

तपः

श्राद्धं

जपहोमादिकञ्च

यत्

श्रद्धया

क्रियते

तत्र

तदानन्त्याय

कल्प्यते

अत्रानन्त्यफलश्रुतेः

पूर्व्ववचने

नक्षत्रयोगः

फला-तिशयार्थः

।”

इति

तिथ्यादितत्त्वम्

*

पाद्मे

श्रीवराहधरणीसंवादे

।“त्रेतायुगं

तृतीयायां

शुक्लायां

मासि

माधवे

।प्रवृत्तञ्च

त्रयीधर्म्माः

प्रवृत्तास्ते

प्रवर्त्तिताः

अक्षया

सोच्यते

लोके

तृतीया

हरिवल्लभा

।स्नाने

दानेऽर्च्चने

श्राद्धे

जपे

पूर्व्वजतर्पणे

येऽर्च्चयन्ति

यवैर्व्विष्णुं

श्राद्धं

कुर्व्वन्ति

यत्नतः

।तस्यां

ददति

दानानि

धन्यास्ते

वैष्णवा

नराः

”इति

श्रीहरिभक्तिविलासे

१४

१३४

Vachaspatyam Sanskrit

तृतीया

स्त्री

तृतीय

+

टाप्

चन्द्रमण्डलस्य

तृतीयकला-क्रियायां

तदुपलक्षिते

कालभेदे

तत्र

व्रतादिकालव्यव-स्थादि

तिथिशब्दे

३२९०

पृ०

दर्शितम्

जन्मनक्षत्रापेक्षया३

तृतीयद्वादशैकविंशात्मकनक्षत्ररूपविपत्तारायाञ्च