Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

तृतीयः (tRtIyaH)

 
Spoken Sanskrit English

तृतीयः

-

tRtIyaH

-

Masculine

-

third

तृतीयः,

-या,

-य

-

tRtIyaH,

-yA,

-ya

-

Neuter

-

third

Kalpadruma Sanskrit

तृतीयः,

त्रि,

(

त्रयाणां

पूरणः

त्रि

+

“त्रेः

सम्प्र-सारणञ्च

।”

५५

इति

तीयः

सम्प्र-सारणञ्च

)

त्रयाणां

पूरणः

इति

व्याकर-णम्

तेसरा

इत्यादि

भाषा

(

यथा,

मनुः

।२

३५

।“चूडाकर्म्म

द्बिजातीनां

सर्व्वेषामेव

धर्म्मतः

।प्रथमेऽब्दे

तृतीये

वा

कर्त्तव्यं

श्रुतिचोदनात्

)