Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

तुलसी (tulasI)

 
Shabda Sagara English

तुलसी

Feminine.

(

-सी

)

A

small

shrub

held

in

veneration

by

the

Hindus,

Tulasi

or

holy

basil,

(

Ocymum

sanctum.

)

Etymology

तुला

resemblance,

and

षो

to

destroy,

affixes

and

ङीप्

being

unparalleled:

this

plant

is

said

to

be

a

female

metamorphosed.

तुलां

सादृश्यं

स्यति

सो-क

गौरा०

ङीष्

Yates English

तुलसी

(

सी

)

3.

Feminine.

Holy

basil

(

Ocy-

mum

sanctum

).

Spoken Sanskrit English

तुलसी

-

tulasI

-

Feminine

-

holybasil

[

Ocimum

Ocimum

tenuiflorum

-

Bot.

]

तुलसी

-

tulasI

-

Feminine

-

basil

thyme

तुलसी

-

tulasI

-

Feminine

-

holybasil

[

Ocimum

Ocimum

tenuiflorum

-

Bot.

]

बहुमञ्जरी

-

bahumaJjarI

-

Feminine

-

basil

विष्णुहिता

-

viSNuhitA

-

Feminine

-

basil

विष्णुप्रिया

-

viSNupriyA

-

Feminine

-

basil

विष्णुवल्लभा

-

viSNuvallabhA

-

Feminine

-

basil

तीमन

-

tImana

-

Neuter

-

basil

तीव्र

-

tIvra

-

Neuter

-

basil

सुरस

-

surasa

-

Adjective

-

holy

basil

अपेतराक्षसी

-

apetarAkSasI

-

Feminine

-

holy

basil

[

Ocimum

tenuiflorum

-

Bot.

]

अमृता

-

amRtA

-

Feminine

-

holy

basil

[

Ocimum

tenuiflorum

-

Bot.

]

कृष्णमल्लिका

-

kRSNamallikA

-

Feminine

-

holy

basil

[

Ocimum

tenuiflorum

-

Bot.

]

नागमती

-

nAgamatI

-

Feminine

-

holy

basil

[

Ocimum

tenuiflorum

-

Bot.

]

पुण्या

-

puNyA

-

Feminine

-

holy

basil

पुष्पसारा

-

puSpasArA

-

Feminine

-

holy

basil

पूतपत्त्री

-

pUtapattrI

-

Feminine

-

holy

basil

प्रेतराक्षसी

-

pretarAkSasI

-

Feminine

-

holy

basil

[

Ocimum

tenuiflorum

-

Bot.

]

वैष्णवी

-

vaiSNavI

-

Feminine

-

holy

basil

[

Ocimum

tenuiflorum

-

Bot.

]

विष्णुवल्लभा

-

viSNuvallabhA

-

Feminine

-

holy

basil

[

Ocimum

tenuiflorum

-

Bot.

]

विश्वपावनी

-

vizvapAvanI

-

Feminine

-

holy

basil

विश्वपूजिता

-

vizvapUjitA

-

Feminine

-

holy

basil

तुलसी

tulasI

Feminine

basil

thyme

तुलसी

tulasI

Feminine

basil

thyme

Wilson English

तुलसी

Feminine.

(

-सी

)

A

small

shrub

held

in

veneration

by

the

Hindus,

Tulasi

or

holy

basil,

(

Ocymum

sanctum.

)

Etymology

तुला

resemblance,

and

षो

to

destroy,

affixes

and

ङीप्

being

unparalleled:

this

plant

is

said

to

be

a

female

metamorphosed.

Apte English

तुलसी

[

tulasī

],

[

तुलां

सादृश्यं

स्यति,

सो-क

गौरा˚

ङीप्

शंकध्वा.

Tv.

]

The

holy

basil

held

in

veneration

by

the

Hindus,

especially

by

the

worshippers

of

Visnu.

Compound.

-पत्रम्

(

Literal.

)

a

Tulasī

leaf

(

Figuentative.

)

a

very

small

gift.

-विवाहः

the

marriage

of

an

image

of

Bālakriṣṇa

with

the

holy

basil,

performed

on

the

12th

day

of

the

bright

half

of

Kārtika.

-वृन्दावनः,

-नम्

a

square

pedestal

in

which

the

sacred

basil

is

planted.

Apte 1890 English

तुलसी

[

तुलां

सादृश्यं

स्यति,

सो-क

गौरा°

ङीष्

शकंध्वा.

Tv.

]

The

holy

basil

held

in

veneration

by

the

Hindus,

especially

by

the

worshippers

of

Viṣṇu.

Comp.

पत्रं

(

lit.

)

a

Tulasī

leaf

(

fig.

)

a

very

small

gift.

विवाहः

the

marriage

of

an

image

of

Bālakṛshṇa

with

the

holy

basil,

performed

on

the

12th

day

of

the

bright

half

of

Kārtika.

वृंदावनः

नं

a

square

pedestal

in

which

the

sacred

basil

is

planted.

Monier Williams Cologne English

तुलसी

feminine.

holy

basil

(

small

shrub

venerated

by

Vaiṣṇavas

commonly

Tulsī

),

bhāgavata-purāṇa

vāyu-purāṇa

&

padma-purāṇa

(

produced

from

the

ocean

when

churned

),

brahma-purāṇa

(

produced

from

the

hair

of

the

goddess

Tulasī,

ii,

19.

)

Monier Williams 1872 English

तुलसी

तुलसी

or

तुलसिका,

f.

holy

basil,

a

small

shrub

said

to

have

been

produced

from

the

hair

of

the

goddess

Tulasī

and

held

in

veneration

by

the

worshippers

of

Viṣṇu

(

Ocymum

Sanctum

)

N.

of

a

deity.

—तुलसी-द्वेषा,

f.

a

kind

of

plant,

=

वर्वरी.

—तुलसी-पत्त्र,

अम्,

n.

a

Tulasī

leaf,

hence

a

very

small

gift.

—तुलसी-विवाह,

अस्,

m.

the

marriage

of

an

image

of

Viṣṇu

with

the

holy

basil,

a

festival

on

the

twelfth

day

in

the

first

half

of

the

month

Kārttika.

—तुलसी-वृन्दावन,

अस्,

m.

a

small

altar,

a

square

pedestal

before

the

gate

of

a

Hindū

house

on

which

the

sacred

basil

is

planted.

Apte Hindi Hindi

तुलसी

स्त्रीलिङ्गम्

-

तुलां

सादृश्यं

स्यति

नाशयति

-

तुला

+

सो

+

+

ङीष्

एक

पवित्र

पौधा

जिसकी

हिन्दू

विशेषकर

विष्णु

के

उपासक

पूजा

करते

हैं

Shabdartha Kaustubha Kannada

तुलसी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ತುಲಸೀ

ಗಿಡ

निष्पत्तिः

षो

(

अन्तकर्मणि

)

-"कः"

(

३-२-३

)

शक०

।गौरा

"ङीष्"

(

४-१-४१

)

व्युत्पत्तिः

तुलां

सादृश्यं

स्यति

प्रयोगाः

"कदाचित्

तुलसीं

दुग्धैः

सेचयेत्

यो

नरोत्तमः

।तस्य

वेश्मनि

विप्रर्षे

लक्ष्मीर्भवति

निश्चला

॥"

विस्तारः

यस्या

देव्यास्तुल्या

नास्ति

विश्वेषु

सकलेषु

तुलसी

तेन

विख्याता"

L R Vaidya English

tulasI

{%

f.

%}

A

small

shrub

held

in

veneration

by

the

Hindus

especially

by

the

worshippers

of

Vishṇu.

Wordnet Sanskrit

Synonyms

तुलसी,

सुभगा,

तीव्रा,

पावनी,

विष्णुवल्लभा,

सुरेज्या,

सुरसा,

कायस्था,

सुरदुन्दुभिः,

सुरभिः,

बहुपत्री,

मञ्जरी,

हरिप्रिया,

अपेतराक्षसी,

श्यामा,

गौरी,

त्रिदशमञ्जरी,

भूतघ्नी,

भूतपत्री,

वैष्णवी,

पुण्या,

माधवी,

अमृता,

पत्रपुष्पा,

वृन्दा,

मरुवकः,

समीरणः,

प्रस्थपुष्पः,

फणिझकः,

पर्णासः,

जम्भीरः,

कठिञ्जरः,

कुठेरकः,

अर्ज्जकः,

कुलसौरभम्,

लक्ष्मी

(Noun)

वृक्षविशेषः

यः

पवित्रः

अस्ति

तथा

यस्य

पर्णानि

गन्धयुक्तानि

सन्ति।

"तुलस्याः

पर्णानि

ओषधिरूपेण

उपयुज्यन्ते।"

Synonyms

दुर्गा,

उमा,

कात्यायनी,

गौरी,

ब्रह्माणी,

काली,

हैमवती,

ईश्वरा,

शिवा,

भवानी,

रुद्राणी,

सर्वाणी,

सर्वमङ्गला,

अपर्णा,

पार्वती,

मृडानी,

लीलावती,

चणडिका,

अम्बिका,

शारदा,

चण्डी,

चण्डा,

चण्डनायिका,

गिरिजा,

मङ्गला,

नारायणी,

महामाया,

वैष्णवी,

महेश्वरी,

कोट्टवी,

षष्ठी,

माधवी,

नगनन्दिनी,

जयन्ती,

भार्गवी,

रम्भा,

सिंहरथा,

सती,

भ्रामरी,

दक्षकन्या,

महिषमर्दिनी,

हेरम्बजननी,

सावित्री,

कृष्णपिङ्गला,

वृषाकपायी,

लम्बा,

हिमशैलजा,

कार्त्तिकेयप्रसूः,

आद्या,

नित्या,

विद्या,

शुभह्करी,

सात्त्विकी,

राजसी,

तामसी,

भीमा,

नन्दनन्दिनी,

महामायी,

शूलधरा,

सुनन्दा,

शुम्यभघातिनी,

ह्री,

पर्वतराजतनया,

हिमालयसुता,

महेश्वरवनिता,

सत्या,

भगवती,

ईशाना,

सनातनी,

महाकाली,

शिवानी,

हरवल्लभा,

उग्रचण्डा,

चामुण्डा,

विधात्री,

आनन्दा,

महामात्रा,

महामुद्रा,

माकरी,

भौमी,

कल्याणी,

कृष्णा,

मानदात्री,

मदालसा,

मानिनी,

चार्वङ्गी,

वाणी,

ईशा,

वलेशी,

भ्रमरी,

भूष्या,

फाल्गुनी,

यती,

ब्रह्ममयी,

भाविनी,

देवी,

अचिन्ता,

त्रिनेत्रा,

त्रिशूला,

चर्चिका,

तीव्रा,

नन्दिनी,

नन्दा,

धरित्रिणी,

मातृका,

चिदानन्दस्वरूपिणी,

मनस्विनी,

महादेवी,

निद्रारूपा,

भवानिका,

तारा,

नीलसरस्वती,

कालिका,

उग्रतारा,

कामेश्वरी,

सुन्दरी,

भैरवी,

राजराजेश्वरी,

भुवनेशी,

त्वरिता,

महालक्ष्मी,

राजीवलोचनी,

धनदा,

वागीश्वरी,

त्रिपुरा,

ज्वाल्मुखी,

वगलामुखी,

सिद्धविद्या,

अन्नपूर्णा,

विशालाक्षी,

सुभगा,

सगुणा,

निर्गुणा,

धवला,

गीतिः,

गीतवाद्यप्रिया,

अट्टालवासिनी,

अट्टहासिनी,

घोरा,

प्रेमा,

वटेश्वरी,

कीर्तिदा,

बुद्धिदा,

अवीरा,

पण्डितालयवासिनी,

मण्डिता,

संवत्सरा,

कृष्णरूपा,

बलिप्रिया,

तुमुला,

कामिनी,

कामरूपा,

पुण्यदा,

विष्णुचक्रधरा,

पञ्चमा,

वृन्दावनस्वरूपिणी,

अयोध्यारुपिणी,

मायावती,

जीमूतवसना,

जगन्नाथस्वरूपिणी,

कृत्तिवसना,

त्रियामा,

जमलार्जुनी,

यामिनी,

यशोदा,

यादवी,

जगती,

कृष्णजाया,

सत्यभामा,

सुभद्रिका,

लक्ष्मणा,

दिगम्बरी,

पृथुका,

तीक्ष्णा,

आचारा,

अक्रूरा,

जाह्नवी,

गण्डकी,

ध्येया,

जृम्भणी,

मोहिनी,

विकारा,

अक्षरवासिनी,

अंशका,

पत्रिका,

पवित्रिका,

तुलसी,

अतुला,

जानकी,

वन्द्या,

कामना,

नारसिंही,

गिरीशा,

साध्वी,

कल्याणी,

कमला,

कान्ता,

शान्ता,

कुला,

वेदमाता,

कर्मदा,

सन्ध्या,

त्रिपुरसुन्दरी,

रासेशी,

दक्षयज्ञविनाशिनी,

अनन्ता,

धर्मेश्वरी,

चक्रेश्वरी,

खञ्जना,

विदग्धा,

कुञ्जिका,

चित्रा,

सुलेखा,

चतुर्भुजा,

राका,

प्रज्ञा,

ऋद्भिदा,

तापिनी,

तपा,

सुमन्त्रा,

दूती,

अशनी,

कराला,

कालकी,

कुष्माण्डी,

कैटभा,

कैटभी,

क्षत्रिया,

क्षमा,

क्षेमा,

चण्डालिका,

जयन्ती,

भेरुण्डा

(Noun)

सा

देवी

यया

नैके

दैत्याः

हताः

तथा

या

आदिशक्तिः

अस्ति

इति

मन्यते।

"नवरात्रोत्सवे

स्थाने

स्थाने

दुर्गायाः

प्रतिष्ठापना

क्रियते।"

Purana English

तुलसी

/

TULASĪ.

(

Holy

Basil

plant.1

)

General

information.

tulasī

is

a

plant

held

most

sacred

by

the

Hindus.

There

is

a

Purāṇic

background

for

tulasī

attaining

this

spiritualistic

importance.

In

fact

it

is

Mahālakṣmī,

wife

of

viṣṇu,

who

had

herself

taken

the

form

of

tulasī.

There

is

a

story

about

it

in

Devi

bhāgavata.2

)

The

curse

of

sarasvatī.

sarasvatī,

gaṅgā

and

lakṣmī

were

all,

in

the

beginning,

wives

of

Mahāviṣṇu.

The

Lord

loved

all

the

three

equally.

One

day

all

the

four

were

sitting

together

when

gaṅgā

sent

lustful

glances

at

viṣṇu

which

was

immediately

noticed

by

both

sarasvatī

and

lakṣmī.

sarasvatī

got

angry

and

rising

up

caught

hold

of

the

hair

of

gaṅgā

and

dragged

her

to

the

ground.

lakṣmī

then

caught

hold

of

sarasvatī

to

prevent

further

assault

but

sarasvatī

then

poured

all

her

rage

on

lakṣmī

and

cursed

her

to

be

born

as

a

plant

on

earth.

Gaṅgādevī

could

not

bear

this

and

she

cursed

sarasvatī

to

be

born

as

a

river

on

earth.

sarasvatī

retorted

with

a

curse

that

gaṅgā

also

would

be

born

as

a

river.

When

the

whole

tumult

was

over

viṣṇu

called

lakṣmī

to

his

side

and

said--“Oh

devī,

do

not

worry.

Things

have

happened

as

predestined.

You

go

and

be

born

as

the

daughter

of

dharmadhvaja

and

grow

up

there.

From

there

by

divine

grace

you

will

be

transformed

into

a

plant

sacred

enough

to

make

all

the

three

worlds

pure.

That

plant

will

be

named

tulasī.

When

you

will

be

thus

living

as

tulasī,

a

demon

named

śaṅkhacūḍa

with

part

of

my

virile

strength

will

be

born

and

he

will

marry

you.

Then

you

can

come

back

to

me.

The

holy

river

padmāvatī

will

also

be

another

form

of

your

spirit.”3

)

The

story

of

dharmadhvaja.

Who

was

this

dharmadhvaja

to

whom

was

born

Mahālakṣmī

as

a

daughter?

In

times

of

old

there

was

a

manu

called

dakṣasāvarṇi

who

was

extremely

virtuous

and

a

part

of

viṣṇu.

Descending

from

dakṣasāvarṇi

were

BrahmasāvarṇiDharmasāvarṇi-rudrasāvarṇi-Devasāvarṇi-Indrasāvarṇi

vṛṣadhvaja.

This

last

named

was

a

great

devotee

of

śiva

and

because

of

his

great

affection

for

this

devotee

śiva

lived

a

whole

period

of

a

devayuga

in

the

āśrama

of

vṛṣadhvaja.

King

vṛṣadhvaja

by

an

edict

prohibited

the

worship

of

any

other

deity

than

śiva

in

his

country.

Even

the

worship

of

Mahālakṣmī

ordained

by

the

Vedas

during

the

month

of

Bhādra

(

September

)

became

extinct.

All

Yāgas

and

worship

of

viṣṇu

came

to

a

stop.

sūrya

(

Sun-god

)

got

angry

at

this

belittling

of

other

gods

than

śiva

and

cursed

the

King

vṛṣadhvaja

that

he

would

cease

to

be

prosperous.

śiva

did

not

like

it

and

he

went

to

punish

sūrya

holding

his

trident

in

his

hand.

sūrya

was

frightened

and

he

approached

his

father

kaśyapa.

kaśyapa

and

sūrya

went

to

brahmā

and

acquainted

him

with

all

details.

brahmā

also

was

helpless

in

the

matter

and

so

all

the

three

of

them

went

to

Mahāviṣṇu.

They

prostrated

before

viṣṇu

and

told

him

all.

At

that

time

śiva

also

came

there.

Addressing

all

of

them

viṣṇu

said

“Oh,

devas,

within

this

half

an

hour

twentyone

yugas

have

passed

by

on

the

earth.

He

about

whom

you

have

come

to

speak

to

me

is

dead

and

gone.

Even

his

son

rathadhvaja

is

dead.

The

latter

has

two

sons

named

dharmadhvaja

and

kuśadhvaja.

They

are

dull

and

splendourless

now

because

of

the

curse

of

sūrya

and

are

now

worshipping

lakṣmī.”

Saying

thus

viṣṇu

disappeared.

4

)

Birth

of

tulasī.

dharmadhvaja

and

kuśadhvaja

did

penance

to

propitiate

Mahālakṣmī.

kuśadhvaja

had

a

wife

named

Mālāvatī.

She

bore

a

daughter

named

vedavatī.

sītā,

wife

of

śrī

rāma,

was

a

rebirth

of

this

vedavatī.

King

dharmadhvaja

had

a

wife

named

mādhavī.

Mahālakṣmī

entered

her

womb

as

an

embryo

and

after

a

hundred

years

mādhavī

gave

birth

to

a

daughter.

Even

at

the

time

of

birth

the

child

looked

like

a

matured

girl

and

was

extremely

pretty.

She

was

therefore,

called

tulasī,

meaning

matchless.

(

Tula=match

).

This

tulasī

abandoning

all

worldly

pleasures

went

to

badarikāśrama

and

started

doing

penance

there

with

the

prayer

that

Mahāviṣṇu

should

become

her

husband.

She

did

penance

for

twentyfour

thousand

years

sitting

amidst

fire

in

the

hot

season

and

sitting

in

water

in

the

cold

season

and

taking

only

fruits

and

water

as

food.

Then

she

did

penance

for

another

thirtythousand

years

eating

leaves

only,

another

forty

thousand

years

taking

air

only

as

food

and

another

ten

thousand

years

without

any

food.

At

this

stage

brahmā

appeared

and

asked

her

the

object

of

her

Penance.

She

replied

she

wanted

Mahāviṣṇu

to

be

her

husband.

Hearing

this

brahmā

said

thus--“Devi,

you

know

the

cowboy

sudāmā

born

of

a

part

of

śrī

kṛṣṇa.

That

brilliant

cowboy

has

now

been

born

on

earth,

due

to

a

curse

of

rādhā,

as

a

demon

named

śaṅkhacūḍa.

He

is

matchlessly

eminent

and

has

once

fallen

in

love

with

you

seeing

you

at

goloka.

You

will

become

his

wife

and

later

you

can

become

the

wife

of

nārāyaṇa.

At

that

time

a

part

of

your

divine

body

will

remain

on

earth

as

a

plant

named

tulasī.

tulasī

will

become

the

most

sacred

of

all

plants,

dear

to

viṣṇu,

and

all

worship

without

using

tulasī

leaves

would

be

ineffective.”5

)

marriage

of

tulasī.

Due

to

a

curse

of

rādhā,

sudāmā,

the

cowboy,

was

born

on

earth

as

a

demon

named

śaṅkhacūḍa.

He

did

penance

sitting

at

badarikāśrama

and

obtained

Viṣṇukavaca.

Another

object

of

his

was

to

marry

tulasī.

He

obtained

a

boon

from

brahmā

that

his

death

would

occur

only

when

the

viṣṇu

kavaca

was

removed

from

his

body

and

the

chastity

of

his

wife

was

lost.

At

that

time

śaṅkhacūḍa

and

tulasī

met

each

other

in

the

forests

and

were

married.

śaṅkhacūḍa,

brilliant

and

majestic,

went

about

with

tulasī

in

amorous

sports

creating

jealousy

even

among

the

devas.

His

arrogance

gave

innumerable

troubles

to

the

devas

and

they

along

with

brahmā

and

śiva

approached

Mahāviṣṇu

for

a

remedy.

viṣṇu

then

sent

śiva

with

his

spike

to

kill

śaṅkhacūḍa

and

he

himself

started

to

molest

the

chastity

of

his

wife

tulasī.

Śaṅkhacūda

took

leave

of

tulasī

to

go

and

fight

with

śiva.

When

tulasī

was

thus

left

alone,

Mahāviṣṇu

in

the

form

of

śaṅkhacūḍa

approached

tulasī

and

after

some

preliminary

talks

entered

into

sexual

acts.

tulasī

found

some

difference

in

the

usual

sexual

methods

and

suspecting

foul

play

jumped

up

to

curse

the

impostor.

At

once

Mahāviṣṇu

appeared

in

his

true

form

and

said

“You

have

been

doing

penance

for

a

long

time

to

get

me

as

your

husband.

Your

husband

śaṅkhacūḍa

was

the

chief

of

my

Pārṣadas,

sudāmā.

It

is

time

for

him

to

go

back

to

goloka

getting

himself

released

from

the

curse.

By

this

time

śiva

would

have

killed

him

and

he

would

have

gone

to

goloka

as

sudāmā.

You

can

now

abandon

your

body

and

come

with

me

to

vaikuṇṭha

to

enjoy

life

as

my

wife.

Your

body

will

decay

and

become

a

holy

river

named

gaṇḍakī

your

hair

will

become

tulasī

plant

the

leaves

of

which

will

be

held

sacred

in

all

the

three

worlds.”

tulasī

then

changed

herself

into

the

form

of

lakṣmī

and

went

to

vaikuṇṭha

with

Mahāviṣṇu.

(

9th

skandha,

devī

bhāgavata

).6

)

The

greatness

of

tulasī.

Everything

of

the

tulasī

plant,

leaves,

flowers,

fruits,

roots,

twigs,

skin

and

even

the

soil

around

is

holy.

The

soul

of

a

dead

one

whose

dead

body

is

cremated

using

tulasī

twigs

for

firewood

would

attain

a

permanent

place

in

viṣṇuloka.

Even

great

sinners

would

be

absolved

of

their

sins

if

their

dead

bodies

are

cremated

with

tulasī

twigs.

If

at

the

time

of

death

one

thinks

of

God

and

mutters

His

name

and

if

his

dead

body

is

later

cremated

with

tulasī

twigs,

he

would

have

no

rebirths.

Even

he

who

has

done

a

crore

of

sins

would

attain

mokṣa

if

at

the

time

of

cremating

his

dead

body

a

piece

of

tulasī

twig

is

placed

at

the

bottom

of

the

funeral

pyre.

Just

as

all

waters

become

pure

by

the

union

with

gaṅgā

water,

all

firewood

is

made

pure

by

the

addition

of

a

small

piece

of

tulasī

twig.

If

the

dead

body

of

one

is

cremated

using

tulasī

twigs

alone,

one's

sins

for

a

crore

of

kalpa

years

would

be

washed

away.

Yamadūtas

would

keep

away

from

one

whose

dead

body

is

cremated

with

tulasī

twigs

and

servants

of

viṣṇu

would

come

near.

If

a

light

is

burnt

for

viṣṇu

with

a

tulasī

stick

it

would

be

equal

to

burning

several

lakhs

of

lights

for

viṣṇu.

If

one

makes

the

tulasī

leaves

into

a

paste

and

smears

it

on

one's

body

and

then

worships

viṣṇu

for

one

day,

one

would

be

getting

the

benefit

of

a

hundred

ordinary

worships

and

also

the

benefit

of

doing

a

hundred

godānas.

(

gifts

of

cows

).

(

Chapter

24,

padma

purāṇa

).

Kalpadruma Sanskrit

तुलसी,

स्त्रीलिङ्गम्

(

तुलां

सादृश्यं

स्यति

नाशयतीति

।सो

+

कः

गौरादित्वात्

ङीष्

सर्व्वोत्तमत्वा-देव

सादृश्याभावादस्यास्तथात्वम्

यदुक्तं

ब्रह्म-वैवर्त्ते

प्रकृतिखण्डे

१५

१५

।“नरा

नार्य्यश्च

तां

दृष्ट्वा

तुलनां

दातुमक्षमाः

।तेन

नाम्ना

तुलसीं

तां

वदन्ति

पुराविदः

”अस्या

अन्यानिरुक्तिरुक्ता

बृहद्धर्म्मपुराणे

६३

।“तकारो

मरणं

प्रोक्तं

तद्योगः

स्यादुकारतः

।मृता

लसति

सेत्येवं

तुलसीत्येव

गीयते

)स्वनामख्यातवृक्षः

तत्पर्य्यायः

सुभगा

२तीव्रा

पावनी

विष्णुवल्लभा

सुरेज्या

६सुरसा

कायस्था

सुरदुन्दूभिः

सुरभिः

१०बहुपत्री

११

मञ्जरी

१२

हरिप्रिया

१३

अपेत-राक्षसी

१४

श्यामा

१५

गौरी

१६

त्रिदशमञ्जरी

१७भूतघ्नी

१८

भूतपत्री

१९

इति

राजनिर्घण्टः

पर्णासः

२०

वृन्दा

२१

कठिञ्जरः

२२

कुठेरकः

२३

।इति

शब्दरत्नावली

वैष्णवी

२४

पुण्या

२५पवित्रा

२६

माधवी

२७

अमृता

२८

पत्रपुष्पा

२९सुगन्धा

३०

गन्धहारिणी

३१

इति

भरत-धृतमधुमित्रः

सुरवल्ली

३२

प्रेतराक्षसी

३३सुवहा

३४

ग्राम्या

३५

सुलभा

३६

बहु-मञ्जरी

३७

देवदुन्दूभिः

३८

इति

भाव-प्रकाशः

*

क्षुद्रपत्रतुलस्याः

पर्य्यायः

।खरपत्रः

जम्बीरः

पत्रपुष्पः

फणिज्-झकः

अल्पपत्रः

समीरणः

इति

रत्न-माला

मरुवकः

प्रस्थपुष्पः

इत्यमरः

।२

७९

*

गन्धतुलस्याः

पर्य्यायः

।सुगन्धकः

गन्धनामा

तीक्ष्णगन्धः

फणिज्-झकः

गन्धफणिज्झः

सुगन्धः

देव-दुन्दूभिः

एते

रक्ततुलस्याः

पर्य्यायाः

इतिलोकव्यवहारः

*

विल्वगन्धतुलस्याः

पर्य्यायः

।वैकुण्ठकः

विल्वगन्धः

अल्पमानकः

*

श्वेततुलस्याः

पर्य्यायः

अर्ज्जकः

श्वेतपर्णासः

२गन्धपत्रः

कुठेरकः

अस्रार्ज्जकः

तीक्ष्णः

६तीक्ष्णगन्धः

सितार्ज्जकः

*

कृष्णतुलस्याःपर्य्यायः

कृष्णार्ज्जकः

कृष्णवर्णी

कालमानः

३करालकः

कालपर्णी

सुरभिः

मानकः

७कालमानकः

*

वर्व्वरीतुलस्याः

पर्य्यायः

।सुरभिः

तुलसीद्वेषा

सुरसा

अपेत-राक्षसी

इति

रत्नमाला

वर्व्वरी

५कवरी

तुङ्गी

खरपुष्पा

अजगन्धिका

।इत्यमरः

१४९

*

सामान्यतुलस्या

गुणाः

।कटुत्वम्

तिक्तत्वम्

उष्णत्वम्

सुरभित्वम्

।श्लेष्मवातजन्तुभूतकृमिवान्तिनाशित्वम्

रुचि-कारित्वञ्च

इति

राजनिर्घण्टः

दाहपित्त-कारित्वम्

दीपनत्वम्

कुष्ठकृच्छ्रास्रपार्श्व-रुङ्नाशित्वञ्च

शुक्ला

कृष्णा

तुलसी

गुणै-स्तुल्या

इति

भावप्रकाशः

*

अस्या

उत्-पत्तिर्यथा

गोलोके

इयं

तुलसी

गोपी

श्रीकृष्ण-प्रिया

श्रीकृष्णेन

सह

अस्याः

क्रीडां

दृष्ट्वा

राधाशशाप

त्वं

मानवीं

योनिं

याहि

तच्छ्रुत्वा

साखिन्ना

गोविन्दस्तामुवाच

त्वं

भारते

तपस्तप्त्वाममांशं

नारायणं

लभिष्यसि

सा

पृथिव्यांधर्म्मध्वजराजपत्न्यां

माधव्यां

कार्त्तिकीपूर्णि-मायां

जाता

नरा

नार्य्यश्च

तां

दृष्ट्वा

तुलनांदातुमयोग्यास्तेन

इह

लोकेऽपि

तुलसीति

नाम्नाख्याता

सा

तपस्तप्तुं

वनं

गता

तदानीं

राधा-शापात्

सुदामगोपालो

दानवीं

योनिं

प्राप्यशङ्खचूडनाम्ना

ख्यातः

सोऽपि

ब्रह्मणो

वरातसर्व्वावध्यत्वं

प्राप्तवान्

परन्तु

यदा

तव

पत्न्याःसतीत्वनाशो

भविष्यति

तदा

मरिष्यसीति

ब्रह्मातमुक्तवान्

तुलसीमुवाह

देवानामधिकारजहार

देवाः

ब्रह्मसभां

गताः

ब्रह्मा

तैःसार्द्धं

शिवलोकं

गतवान्

शिवस्तैः

सार्द्धंवैकुण्ठं

गतवान्

नारायणो

ब्रह्माणमुवाचमम

शूलं

गृहीत्वा

शिवो

युद्धार्थं

तत्र

गच्छतुअहञ्च

शङ्खचूडरूपेण

तत्पत्न्याः

सतीत्वभङ्गंकरिष्यामीति

श्रुत्वा

शिवस्तत्र

जगाम,

सशिवेन

सह

युद्धे

नियुक्तस्तदानीं

नारायणस्तत्-पत्नीं

तद्रूपेण

धर्षितवान्

पश्चात्

सा

नारायणंज्ञात्वा

शशाप

त्वं

पाषाणो

भव

जन्मान्तरेआत्मानं

विस्मरिष्यसि

इत्युक्त्रा

तच्चरणे

पपातरुरोद

तदा

नारायणस्तामुवाच

त्वमिदंशरीरं

त्यक्त्वा

रमासदृशी

भव

मया

सह

क्रीडइयं

तनुर्गण्डकी

नदी

भवतु

तव

केशसमूह-स्तुलसीनामा

पुण्यवृक्षो

भवतु

तदा

तत्

सर्व्व-मभूत्

एतद्विवरणन्तु

ब्रह्मवैवर्त्ते

प्रकृतिखण्डे१५

अध्यायमारभ्य

विस्तरशो

द्रष्टव्यम्

*

पद्मपुराणमते

जलन्धरपत्नीवृन्दालावण्यदर्श-नेन

विष्णुर्मुग्धः

तन्मोहवारणार्थं

देवा

महा-देवशरणङ्गताः

महादेवस्तानुवाच

मायामारा-धय

ते

मायां

तुष्टुवुः

माया

तानुवाच

अहं

रजः-सत्वतमोगुणैर्गौरीलक्ष्मीस्वधारूपेण

तिष्ठामि

।ता

युष्माकं

कार्य्यं

विधास्यन्ति

तच्छ्रुत्वा

देवास्तासांसमीपमागत्य

प्रणेमुः

तास्तेभ्यो

वीजानि

ददु-र्वाक्यानि

जगदुश्च

यत्र

विष्णुस्तिष्ठति

तत्रे-मानि

वीजानि

वपत

देवास्तथा

चक्रुस्तद्बीजेभ्य-स्त्रयो

वृक्षा

अभवन्

धात्री

मालती

तुलसी

चधात्री

स्वधांशभूता

मालती

लक्ष्म्यंशभूता

तुलसीगौर्य्यंशभूता

*

तुलस्या

माहात्म्यं

यथा

।ब्रह्मोवाच

।“तुलस्याः

शृणु

माहात्म्यं

पापघ्नं

सर्व्वकामदम्

।यत्

पुरा

विष्णुना

प्रोक्तं

तत्ते

वक्ष्याम्यशेषतः

सम्प्राप्तं

कार्त्तिकं

दृष्ट्वा

नियमेन

जनार्द्दनः

।पूजनीयो

महद्भिश्च

कोमलैस्तुलसीदलैः

दृष्टा

स्पृष्टा

तथा

ध्याता

कार्त्तिके

नमितार्च्चिता

।रोपिता

सेविता

नित्यं

पापं

हन्ति

युगार्ज्जितम्

अष्टधा

तुलसी

यैस्तु

सेविता

द्बिजसत्तम

!

।युगकोटिसहस्राणि

ते

वसन्ति

हरेर्गृहे

रोपिता

तुलसी

यावत्

कुरुते

मूलविस्तृतम्

।तावद्युगसहस्राणि

तनोति

सुकृतं

हरिः

तुलसीदलपुव्पाणि

यो

दद्याद्धरये

मुने

!

।कार्त्तिके

सकलं

पापं

सोऽत्र

जन्मार्ज्जितं

दहेत्

रोपिता

तुलसी

यावत्

वर्द्धते

वसुधातले

।तावत्कल्पसहम्ग्नणि

विष्णुलोके

महीयते

यत्

फलं

सव्वः

सर्व्वपत्रेण

यत्

फलम्

।तुलस्यास्तद्दलार्द्धेन

पुण्यं

स्याद्बिष्णुपूजने

तुलसीगन्धमादाय

यत्र

गच्छति

मारुतः

।दिशो

दश

पुनात्याशु

भूतग्रामांश्चतुर्व्विधान्

तुलसीकाननोद्भूता

छाया

यत्र

भवेन्मुने

!

।तत्र

श्राद्धं

प्रदातव्यं

पितॄणां

तृप्तिहेतवे

तुलसीवीजनिकरो

यस्मिन्

पतति

वै

मुने

!

।तत्

स्थानं

परमं

ज्ञेयं

पितॄणां

प्रीतिवर्द्धनम्

यस्मिन्

गृहे

द्बिजश्रेष्ठ

!

तुलसीतलमृत्तिका

।तत्रैव

नोपसर्पन्ति

भूतले

यमकिङ्कराः

तुलसीमृत्तिकालिप्तो

यदि

प्राणान्

परित्यजेत्

।यमेन

नेक्षितुं

शक्यो

मुक्तः

पापशतैरपि

तुलसीमृत्तिकालिप्तं

ललाटं

यस्य

दृश्यते

।कुलं

स्पृशति

नो

तस्य

कलिर्मुनिवरोत्तम

!

यः

कश्चित्तुलसीमूले

कार्त्तिके

केशवप्रियः

।दीपं

ददाति

विप्रेन्द्र

!

लभेद्वैष्णवं

पदम्

तुलसीकाननञ्चैव

गृहे

यस्यावतिष्ठते

।तद्गृहं

तीर्थभूतं

हि

नायान्ति

यमकिङ्कराः

दर्शनं

नर्म्मदायास्तु

गङ्गास्नानं

तथैव

।तुलसीवनसं

सर्गः

सममेतत्त्रयं

स्मृतम्

रोपणात्

पालनात्

सेवाद्दर्शनात्

स्पर्शनान्नृणाम्

।तुलसी

दहते

पापं

वाङ्मनःकायसञ्चितम्

तुलसीमञ्जरीभिर्यः

कुर्य्याद्धरिहरार्च्चनम्

।न

गर्भगृहं

याति

मुक्तिभागी

भवेन्नरः

पुष्कराद्यानि

तीर्थानि

गङ्गाद्याः

सरितस्तथा

।वासुदेवादयो

देवा

वसन्ति

तुलसीदले

तुलसीमञ्जरीयुक्तो

यस्तु

प्राणान्

विमुञ्चति

।यमो

वीक्षितुं

शक्तो

युक्तः

पापशतैरपि

”इति

पाद्मोत्तरखण्डम्

*

“यत्रैकस्तुलसीवृक्षस्तिष्ठति

द्विजसत्तम

!

।तत्रैव

त्रिदशाः

सर्व्वे

ब्रह्मविष्णुशिवादयः

केशवः

पत्रमध्येषु

पत्राग्रेषु

प्रजापतिः

।पत्रवृन्ते

शिवस्तिष्ठेत्

तुलस्याः

सर्व्वदैव

हि

लक्ष्मीः

सरस्वती

चैव

गायत्त्री

चण्डिका

तथा

।शची

चान्या

देवपत्न्यस्तत्पुष्पेषु

वसन्ति

वै

इन्द्रोऽग्निः

शमनश्चैव

नैरृ

तो

वरुणस्तथा

।पवनश्च

कुवेरश्च

तच्छाखायां

वसन्त्यमी

आदित्यादिग्रहाः

सर्व्वे

विश्वेदेवाश्च

सर्व्वदा

।वसवो

मनवश्चैव

तथा

देवर्षयोऽखिलाः

विद्याधराश्च

गन्धर्व्वाः

सिद्धाश्चाप्सरसस्तथा

।तुलसीपत्रमाश्रित्य

सर्व्वदा

निवसन्ति

वै

चिन्वन्ति

तृणजातीनि

तुलसीमूलजानि

वै

।तद्देहस्था

ब्रह्महत्याश्चिनोति

तत्क्षणाद्धरिः

ग्रीष्मकाले

द्विजश्रेष्ठ

!

सुगन्धैः

शीतलैर्जलैः

।तुलसीसेचनं

कृत्वा

नरो

निर्व्वाणमाप्नुयात्

चन्द्रातपं

वा

छत्रं

वा

तुलस्यै

यस्तु

यच्छति

।विशेयतो

निदाघेषु

मुक्तः

सर्व्वपातकैः

वैशाखेऽक्षतधाराभिरद्भिर्यस्तुलसीं

जनः

।सन्यथेत्

सोऽश्वमेधस्य

फलं

प्राप्नोति

नित्यशः

कदाचित्तुलसीं

दुग्धैः

सेचयेद्यो

नरोत्तमः

।तस्य

वेश्मनि

विप्रर्षे

!

लक्ष्मीर्भवति

निश्चला

गोमयैस्तुलसीमूले

यः

कुर्य्यादनुलेपनम्

।सम्मार्जनञ्च

कुरुते

तस्य

पुण्यफलं

शृणु

रजांसि

तस्य

यावन्ति

दूरीभूतानि

जैमिने

!

।तावत्कल्पसहस्राणि

मोदते

ब्रह्मणा

सह

यद्धर्म्मकर्म्म

कुरुते

मनुजः

पृथिव्यां-नारायणप्रियतमां

तुलसीं

विना

।तत्

सर्व्वमेव

विफलं

भवति

द्विजेन्द्र

!पद्मेक्षणोऽपि

हि

तुष्यति

देवदेवः

यस्य

स्यात्

तुलसीपत्रं

मुखे

शिरसि

कर्णयोः

।मृत्युकाले

द्बिजश्रेष्ठ

!

तस्य

स्वामी

भास्करिः

”इति

पाद्मे

क्रियायोगसारः

*

“स

स्नातः

सर्व्वतीर्थेषु

सर्व्वयज्ञेषु

दीक्षितः

।तुलसीपत्रतोये

योऽभिषेकं

समाचरेत्

गवामयुतदानेन

यत्

फलं

लभते

नरः

।तुलसीपत्रदानेन

तत्

फलं

कार्त्तिके

सति

तुलसीतोयकणिकां

मृत्युकाले

यो

लभेत्

।रत्नयानं

समारुह्य

वैकुण्ठं

प्रयाति

त्रिकालं

तुलसीपत्रं

शुद्धं

पर्युषितं

सति

।श्राद्धे

व्रते

वा

दाने

वा

प्रतिष्ठायां

सुरार्च्चने

भूगतं

तोयपतितं

यद्दत्तं

विष्णवे

सति

।शुद्धन्तु

तुलसीपत्रं

क्षालनादन्यकर्म्मणि

*

तुलसीचयननिषेधकालो

यथा,

--“पूर्णिमायाममायाञ्च

द्बादश्यां

रविसंक्रमे

।तैलाभ्यङ्गे

स्नातेन

मध्याह्ने

निशिसन्ध्ययोः

अशौचेऽशुचिकाले

रात्रिवासान्वितेऽपि

वा

।तुलसीं

ये

चिन्वन्ति

ते

छिन्दन्ति

हरेःशिरः

*

तुलसीस्पर्शनेन

मिथ्याप्रतिज्ञायां

मिथ्याशपथे

चदोषो

यथा,

--“तुलसीं

स्वकरे

कृत्वा

स्वीकारं

यो

रक्षति

।स

याति

कालसूत्रञ्च

यावच्चन्द्रदिवाकरौ

करोति

मिथ्याशपथं

तुलस्या

यो

हि

मानवः

।स

याति

कुम्भीपाकञ्च

यावदिन्द्राश्चतुर्द्दश

”इति

ब्रह्मवैवर्त्ते

प्रकृतिखण्डम्

।तुलसीपत्रचयने

मन्त्रा

यथा,

--“मातस्तुलसि

गोविन्दहृदयानन्दकारिणि

!

।नारायणस्य

पूजार्थं

चिनोमि

त्वां

नमोऽस्तु

ते

कुसुमैः

पारिजाताद्यैः

सुगन्धैरपि

केशवः

।त्वया

विना

नैव

तृप्तिं

चिनोमि

त्वामतः

शुभे

त्वया

विना

महाभागे

समस्तं

कर्म्म

निष्फलम्

।अतस्तुलसि

देवि

!

त्वां

चिनोमि

वरदा

भव

चयनोद्भवदुःखं

यद्देवि

!

ते

हृदि

वर्त्तते

।तत्

क्षमस्व

जगन्मातस्तुलसि

!

त्वां

नमाम्यहम्

कृताञ्जलिरिमान्मन्त्रान्

पठित्वा

वैष्णवो

जनः

।करतालत्रयं

दत्त्वा

चिनुयात्तुलसीदलम्

शनैः

शनैस्तथाकारैश्चीयते

तुलसीदलम्

।यथा

कम्पते

शाखा

तुलस्या

द्बिजसत्तम

!

पत्राणां

चयने

विप्र

!

भग्नशाखा

यथा

भवेत्

।तथा

हृदि

व्यथा

विष्णोर्द्दीयते

तुलसीपतेः

”इति

पाद्मे

क्रियायोगसारः

*

तुलसीकाष्ठमालामाहात्म्यं

यथा,

--“तुलसीकाष्ठनिर्म्माणमालां

गृह्णन्ति

ये

नराः

।पदे

पदेऽश्वमेधानां

लभते

निश्चितं

फलम्

”इति

ब्रह्मवैवर्त्ते

प्रकृतिखण्डम्

“सात्वतैस्तुलसीकाष्ठमाला

कुञ्जसमुद्भवा

।धार्य्या

नित्यं

प्रयत्नेन

त्वेतद्भक्तस्य

लक्षणम्

हरिभक्तस्य

तुलसीकुञ्जकाष्ठसमुद्भवा

।चिह्नार्थमात्मनो

माला

पुरा

कृष्णेन

दर्शिता

”इति

पाद्मोत्तरखण्डम्

*

गणेशपूजने

तुलसीनिषेधो

यथा

तुलसीं

प्रतिगणेशवाक्यम्

।“पुष्पाणां

सारभूता

त्वं

भविष्यसि

मनोरमे

!

।कलांशेन

महाभागे

!

स्वयं

नारायणप्रिया

प्रिया

त्वं

सर्व्वदेवानां

कृष्णस्य

विशेषतः

।पूजा

विमुक्तिदा

नॄणां

मम

त्याज्या

सर्व्वदा

”इति

ब्रह्मवैवर्त्ते

गणेशखण्डम्

*

तुलस्याः

स्तवो

यथा,

--नारायण

उवाच

।“वृन्दां

वृन्दावनीं

विश्वपूजितां

विश्वपावनीम्

।पुष्पसारां

नन्दिनीञ्च

तुलसीं

कृष्णजीवनीम्

एतन्नामाष्टकञ्चैतत्

स्तोत्रं

नानार्थसंयुतम्

।यः

पठेत्ताञ्च

संपूज्य

सोऽश्वमेधफलं

लभेत्

”इति

ब्रह्मवैवर्त्ते

प्रकृतिखण्डम्

महादेवाय

तस्याः

पत्रदानफलं

यथा,

--“गयाश्राद्धफलं

दातुः

पितॄणां

परितोषदम्

।तत्फलं

स्याच्छतगुणं

तुलसीपत्रदानतः

”इति

बृहद्धर्म्मपुराणे

१०

अध्यायः

*

तस्यास्तन्मञ्जर्य्याश्च

हरिहरपूजने

मुक्तिप्रदत्वंपाद्मे

देवदूतविकुण्डलसंवादे

।“तुलसीमञ्जरीभिर्य्यः

कुर्य्याद्धरिहरार्च्चनम्

।न

गर्भगृहं

याति

मुक्तिभागी

भवेन्नरः

”इति

श्रीहरिभक्तिविलासे

विलासः

*

तत्पत्रेण

शक्तिपूजाविधिर्यथा,

--“वाजिदन्तकपत्रैश्च

पुष्पौघैरपि

चण्डिकाम्

।तुलसीकुसुमैः

पत्रैरर्च्चयेच्छ्रीविवृद्धये

”इति

श्रीकालिकापुराणे

६८

अध्यायः

*

अथ

तुलसीग्रहणविधिः

वायुपुराणे

।“अस्नात्वा

तुलसीं

छित्त्वा

यः

पूजां

कुरुते

नरः

।सोऽपराधी

भवेत्

सत्यं

तत्

सर्व्वं

निष्फलं

भवेत्

”तत्रादौ

मन्त्रः

स्कान्दे

।“तुलस्यमृतजन्मासि

सदां

त्वं

केशवप्रिया

।केशवार्थे

चिनोमि

त्वां

वरदा

भव

शोभने

त्वदङ्गसम्भवैः

पत्रैः

पूजयामि

यथा

हरिम्

।तथा

कुरु

पवित्राङ्गि

कलौ

मलविनाशिनि

!

”गारुडे

।“मोक्षैकहेतो

धरणीप्रशस्तेविष्णोः

समस्तस्य

गुरोः

प्रियेति

।आराधनार्थं

वरमञ्जरीकंलुनामि

पत्रं

तुलसि

!

क्षमस्व

इत्युक्त्वा

तुलसीं

नत्वा

चित्वा

दक्षिणपाणिना

।पत्राण्येकैकशो

न्यस्येत्

सत्पात्रे

मञ्जरीरपि

”तन्माहात्म्यञ्च

स्कान्दे

।“मन्त्रेणानेन

यः

कुर्य्याद्

गृहीत्वा

तुलसीदलम्

।पूजनं

वासुदेवस्य

लक्षकोटिफलं

लभेत्

”किञ्च

।“शालग्रामशिलार्च्चार्थं

प्रत्यहं

तलसीक्षितौ

।तुलसीं

ये

विचिन्वन्ति

धन्यास्ते

करपल्लवाः

”इति

*

“संक्रान्त्यादौ

निषिद्धोऽपि

तुलस्यवचयः

स्मृतः

।परं

श्रीविष्णुभक्तैस्तु

द्वादश्यामेव

नेष्यते

*

अथ

तुलस्यवचयनिषेधकालः

विष्णु

धर्म्मोत्तरे

।“न

छिन्द्यात्

तुलसीं

विप्रा

द्बादश्यां

वैष्णवःक्वचित्

”गारुडे

।“भानुवारं

विना

दूर्व्वां

तुलसीं

द्वादशीं

विना

।जीवितस्याविनाशाय

विचित्वीत

धर्म्मवित्

”पाद्मे

।श्रीकृष्णसत्यासंवादीयकार्त्तिकमाहात्म्ये

।“द्वादश्यां

तुलसीपत्रं

धात्रीपत्रञ्च

कार्त्तिके

।लुनाति

नरो

गच्छेन्निरयानतिगर्हितान्

”अतएवोक्तम्

।“देवार्थे

तुलसीच्छेदो

होमार्थे

समिधान्तथा

।इन्दूक्षये

दुष्येत

गवार्थे

तु

तृणस्य

एवं

कृत्वा

महापूजामङ्गोपाङ्गादिकं

प्रभोः

।क्रमाद्यथा

सम्प्रदायं

तत्तत्स्थानेषु

पूजयेत्

”इति

श्रीहरिभक्तिविलासे

षिलासः

*

अथ

तुलसीविवाहः

प्रतिष्ठाविधिश्च

।श्रीवशिष्ठ

उवाच

।“विवाहं

संप्रवक्ष्यामि

तुलस्यास्तु

यथाविधि

।यथोक्तं

पञ्चरात्रे

वै

ब्रह्मणा

भाषितं

पुरा

आदावेव

वनेऽवाप्य

तुलसीं

स्वगृहेऽपि

वा

।वर्षत्रयेण

पूर्णेन

ततो

यजनमारभेत्

सौम्यायने

प्रकर्त्तव्यं

गुरुशुक्रोदये

तथा

।अथवा

कार्त्तिके

मासि

भीष्मपञ्चदिनेषु

वैवाहिकेषु

ऋक्षेषु

पूर्णिमायां

विशेषतः

।मण्डपं

कारयेत्तत्र

कुण्डवेदीं

तथा

पुनः

शान्तिकञ्च

प्रकर्त्तव्यं

मातॄणां

स्थापनं

तथा

।मातृश्राद्धादिकं

सर्व्वं

विवाहवत्

समाचरेत्

ब्राह्मणांश्च

शुचिस्नातान्

वेदवेदाङ्गपारगान्

।ब्रह्मा

चादेशकश्चैव

चत्वारश्च

तथर्त्विजः

वैष्णवेन

विधानेन

वर्द्धनीकलसं

यजेत्

।मण्डपं

कारयेत्तत्र

लक्ष्मीनारायणं

शुभम्

ग्रहयज्ञं

पुरः

कृत्वा

मातणां

यजनं

तथा

।कृत्वा

नान्दीमुखं

श्राद्धं

सौवर्णं

स्थापयेद्धरिम्

कृत्वारोप्य

तुलसीं

लग्ने

त्वस्तमिते

रवौ

।वासः

शतेन

मन्त्रेण

वस्त्रयुग्मेन

वेष्टयेत्

यदा

वध्नेति

मन्त्रेण

कङ्कणं

पाणिपल्लवे

।कोऽदादिति

मन्त्रेण

पाणिग्राहो

विधीयते

ततः

कुण्डे

समागत्य

आचार्य्यः

सहसा

द्विजैः

।आचार्य्यो

वेदिकाकुण्डे

जुहुयाच्च

नवाहुतीः

विवाहकर्म्मवत्

सर्व्वं

वैष्णवं

देशिकोत्तमैः

।कर्त्तव्यश्च

ततो

होमो

विशेषाद्विधिपूर्व्वकम्

”ओँ

नमो

भगवते

केशवाय

नमः

स्वाहा

।नारायणाय

स्वाहा

माधवाय

गोविन्दाय

।विष्णवे

मधुसूदनाय

त्रिविक्रमाय

वाम-नाय

श्रीधराय

हृषीकेशाय

पद्मनाभाय

।दामोदराय

उपेन्द्राय

अनिरुद्धाय

अच्यु-ताय

अनन्ताय

गदिने

चक्रिणे

विष्वक्-सेनाय

वैकुण्ठाय

जनार्द्दनाय

मुकुन्दाय

।अधोक्षजाय

स्वाहा

इति

होमः

यजमानः

सपत्नीको

ह्यन्ये

ये

गोत्रबान्धवाः

।प्रदक्षिणाश्च

कर्त्तव्याश्चत्वारो

विष्णुना

सह

तुलस्याः

पाणिग्रहणे

वेदिकायां

विभावसौ

।शतकुम्भं

जपेत्

सूक्तं

पावभानीं

विशेषतः

तथैव

शान्तिकाध्यायं

नवसूक्तं

तथैव

।जीवसूक्तं

पुनर्ज्जप्ता

तथा

वैष्णवसंहिताम्

शङ्खझल्लरिनिर्घोषैर्भेरीतूर्य्यस्य

निस्वनैः

।गायन्ते

मङ्गला

नार्य्यो

माङ्गल्यं

विधिमाचरेत्

दद्यात्

पूर्णाहुतिं

पश्चादभिषेकविधिं

ततः

।ब्राह्मणे

वृषभं

दद्यादाचार्य्यं

परिधाप्य

गां

पटञ्च

तथा

शय्यामाचार्य्याय

प्रदापयेत्

।ऋत्विग्भ्यो

दापयेद्बस्त्राण्येषां

दद्याच्च

दक्षि-णाम्

एवं

प्रतिष्ठितां

देवीं

विष्णुना

समर्च्चयेत्

।आजन्मोपार्ज्जितं

पापं

दर्शनेन

प्रणश्यति

रोपयेत्तुलसीं

यस्तु

सेवयेच्च

प्रयत्नतः

।प्रतिष्ठाप्य

यथोक्तेन

विष्णु

ना

सह

मानवः

मोक्षं

लभते

जन्तुर्विष्णु

लोकं

तथाक्षयम्

।प्राप्नोति

विपुलान्

भोगान्

विष्णुना

सहमोदते

प्रतिष्ठा

श्रीतुलस्यास्तु

लिखिता

विष्ण

यामले

”इति

श्रीहरिभक्तिविलासे

२०

विलासः

Vachaspatyam Sanskrit

तुलसी

स्त्री

तुलां

सादृश्यं

स्यति

सो--क

गौरा०

ङीष्शकन्ध्वा०

स्वनामख्याते

वृक्षभेदे

“यस्या

देव्यास्तुलानास्ति

विश्वेषु

चाखिलेषु

तुलसी

तेन

विख्याता”शब्दार्थचि०

देवीभाग०

उक्तनिरुक्तेस्तस्यास्तथात्वम्

।“तुलसी

कटुका

तिक्ता

हृद्योष्णादाहपित्तहृत्

दीपनीकुष्ठकृच्छ्रास्रपार्श्वरुककफवातजित्

शुक्ला

कृष्णा

तुलसीगुणैस्तुल्या

प्रकीर्त्तिता”

भावप्र०

तद्गुणा

उक्ताःतुलस्यामाहात्म्यं

यथा

“ब्रह्मोवाच

तुलस्याः

शृणुमाहात्म्यं

पापघ्नं

सर्वकामदम्

यत्पुरा

विष्णुना

प्रोक्तंतत्ते

वक्ष्याम्यशेषतः

सम्प्राप्तं

कार्त्तिकं

दृष्ट्वा

नियमेनजनार्दनः

पूजनीयो

महद्भिश्च

कोमलैस्तुलसीदलैः

।दृष्टा२

स्पृष्टा३

तथा

ध्याता४

कार्त्तिके

नमिता५ऽर्च्चिता६

।रोपिता७

सेचिता८नित्यं

पापं

हन्ति

युगार्जितम्

अष्टधातुलसी

यैस्तु

सेविता

द्विजसत्तम!

युगकोटिसहस्राणिते

वसन्ति

हरेर्गृहे

रोपिता

तुलसी

यावत्

कुरुतेमूलविस्तृतिम्

तावद्युगसहस्राणि

तनोति

सुकृतं

हरिः

।तुलसीदलपुष्पाणि

योदद्याद्धरये

मुने!

कार्त्तिके

सकलंपापं

सोऽत्र

जन्मार्जितं

दहेत्

रोपिता

तुलसीयावत्

वर्द्धते

वसुधातले

तावत्कल्पसहस्राणि

विष्णु-लोके

महीयते

यत्फलं

सर्वपुष्पैश्च

सर्वपत्रेण

यत्-फलम्

तुलस्यास्तद्दलार्द्धेन

पुण्यं

स्याद्विष्णुपूजने

।तुलसीगन्धमादाय

यत्र

गच्छति

मारुतः

दिशोदशपुनात्याशु

भूतग्राभांश्चतुर्विधान्

तूलसीकाननीद्भूताछाया

यत्र

भवेन्मुने!

तत्र

श्राद्धं

प्रदातव्यं

पितॄणांतृप्तिहेतवे

तुलसीवीजनिकरो

यस्मिन्

पतति

वैमुने!

।तत्

स्थानं

परमं

ज्ञेयं

पितॄणां

प्रीतिवर्द्धनम्

यस्मिन्गृहे

द्विजश्रेष्ठ!

तुलसीतलमृत्तिका

तत्रैव

नीपसर्पन्तिभूतले

यमकिङ्कराः

तुलसीमृत्तिकालिप्तो

यदि

प्राणान्परित्यजेत्

यमेन

नेक्षितुं

शक्तो

मुक्तः

पापशतैरपि

।तुलसीमृत्तिकालिप्तं

ललाटं

यस्य

दृश्यते

कुलंस्पृशति

नो

तस्य

कलिर्मुनिवरोत्तम!

यः

कश्चित्तुलसी-मूले

कार्त्तिके

केशवप्रियः

दीपं

ददाति

विप्रेन्द्र!स

लभेद्वैष्णवं

पदम्

तुलसीकाननञ्चैव

गृहे

यस्यावति-ष्ठते

तद्गृहं

तीर्थभूतं

हि

नायान्ति

यमकिङ्कराः

।दर्शनं

नर्मदायास्तु

गङ्गास्नानं

तंथैव

तुलसीवनसं-सर्गं

सममेतत्त्रयं

स्मृतम्

रोपणात्

पालनात्

सेका-द्दर्शनात्

स्पर्शनान्नृणाम्

तुलसी

दहते

पापं

वाङ्मनःकायसञ्चितम्

तुलसीमञ्जरीभिर्यः

कुर्य्याद्धरिहरार्च्चनम्

।न

गर्भगृहं

याति

मुक्तिभागी

भवेन्नरः

पुष्करा-द्यानि

तीर्थानि

गङ्गाद्याः

सरितस्तथा

वासुदेवाद-योदेवा

वसन्ति

तुलसीदले

तुलसीमञ्जरीयुक्तो

यस्तुप्राणान्

विमुञ्चति

यमोन

वीक्षितुं

शक्तो

युक्तं

पापशतैरपि”

पाद्मोत्तरख०

“यत्रैकस्तुलसीवृक्षस्तिष्ठतिद्विजसत्तम!

तत्रैव

त्रिदशाः

सर्वे

ब्रह्मविष्णुशिवादयः

।केशवः

पत्रमध्येषु

पत्राग्रेषु

प्रजापतिः

पत्रवृन्तेशिवस्तिष्ठेत्

तुलस्याः

सर्वदैव

हि

लक्ष्मीः

सरस्वती

चैवगायत्री

चण्डिका

तथा

शची

चान्या

देवपत्न्यस्तत्पुष्पेषु

वसन्ति

वै

इन्द्रोऽग्निः

शमनश्चैव

नैरृतो

वरुणस्तथा

पवनश्च

कुवेरश्च

तच्छाखायां

वसन्त्यमी

।आदित्यादिग्रहाः

सर्वे

विश्वे

देवाश्च

सर्वदा

वसवोमनवश्चैव

तथा

देवर्षयोऽखिलाः

विद्याधराश्च

गन्धर्वाःसिद्धाश्चाप्सरसस्तथा

तुलसीपत्रमाश्रित्य

सर्वदानिवसन्ति

वै

चिन्वन्ति

तृणजातानि

तुलसीमूलजानिवै

तद्देहस्था

ब्रह्महत्याश्चिनोति

तत्क्षणाद्धरिः

।ग्रीष्मकाले

द्विजश्रेष्ठ!

सुगन्धैः

शीतलैर्जलैः

तुलसीसेचनं

।कृत्वा

नरो

निर्वाणमाप्नुयात्

चन्द्रातपं

वा

छत्रं

वातुलस्यै

यस्तु

यच्छति

विशेषतः

निदाघेषु

मुक्तः

सर्व-पातकैः

वैशाखेऽक्षतधाराभिरद्भिर्यस्तुलसीं

जनः

।सेचयेत्

सोऽश्वमेधस्य

फलं

प्राप्नोति

नित्यशः

कदाचि-त्तुलसीं

दुग्धैः

सेचयेद्

यो

नरोत्तमः

तस्य

वेश्मनिविप्रर्षे!

लक्ष्मीर्भवति

निश्चला

गोमयैस्तुलसीमूले

यःकुर्य्यादनुलेपनम्

सम्मार्ज्जनञ्च

कुरुते

तस्य

पुण्यफलंशृणु

रजांसि

तस्य

यावन्ति

दूरीभूतानि

जैमिने!

।तावत्कल्पसहस्राणि

मोदते

ब्रह्मणा

सह

यद्धर्मकर्म्मकुरुते

मनुजः

पृथिव्यां

नारायणप्रियतमां

तुलसीं

विनाच

तत्सर्वमेव

विफलं

भवति

द्विजेन्द्र!

पद्मेक्षणोऽपि

नहि

तुष्यति

देवदेवः

यस्य

स्यात्तुलसीपत्रं

मुखे

शिरसि-कर्णयोः

मृत्युकाले

द्विजश्रेष्ठ!

तत्र

स्वामी

नभास्करिः”

पाद्मेक्रियायोगसारः

“स

स्नातः

सर्व-तीर्थेषु

सर्वयज्ञेषु

दीक्षितः

तुलसीपत्रतोये

योऽभिषेकंसमाचरेत्

गवामयुतदानेन

यत्फलं

लभते

नरः

।तुलसीपत्रदानेन

तत्फलं

कार्त्तिके

सति!

तुलसीतोय-कणिकां

मृत्युकाले

यो

लभेत्

रत्नयानं

समारुह्यवैकुण्ठं

प्रयाति

त्रिकालं

तुलसीपत्रं

शुष्कं

पर्य्यु-षितं

सति!

श्राद्धे

व्रते

वा

दाने

वा

प्रतिष्ठायां

सुरा-र्च्चने

भूगतं

तोयपतितं

यद्दत्तं

विष्णवे

सति!

शुद्धन्तुतुलसीपत्रं

क्षालनादन्यकर्म्मणि”

पार्वतीं

प्रति

शिववाक्यम्

।तुलसीचयननिषेधकालो

यथा

“पूर्णिमायाममायाञ्चद्वादश्यां

रविसंक्रमे

तैलाभ्यङ्गे

स्नाते

मध्याह्नेनिशि

सन्ध्ययोः

अशौचेऽशुचिकाले

रात्रिवासान्विते-ऽपि

वा

तुलसीं

ये

चिन्वन्ति

ते

छिन्दन्ति

हरेः

शिरः”

।हरिभ०

तुलसीस्पर्शनेन

मिथ्याप्रतिज्ञायां

मिथ्याशपथे

चदोषोतथा

“तुलसीं

स्वकरे

कृत्वा

स्वीकारं

यो

रक्षति

।स

याति

कालसूत्रञ्च

यावच्चन्द्रदिवाकरौ

करोतिमिथ्याशपथं

तुलस्या

यो

हि

मानवः

याति

कुम्मी-पाकञ्च

यावदिन्द्राश्चतुर्दश”

ब्रह्मवैवर्त्तेप्रकृतिखण्डम्

।तुलसीपत्रचयने

मन्त्रो

यथा

“मातस्तुलसि!

गोविन्द-हृदयानन्दकारिणि!

नारायणस्य

पूजार्थं

चिनोमि

त्वांनमोऽस्तु

ते

कुसुमैः

पारिजाताद्यैः

सुगन्धैरपि

केशवः

।त्वया

विना

नैव

तृप्तिं

चिनोमि

त्वामतः

शुभे!

तयाविना

महाभागे!

समस्तं

कर्म

निष्फलम्

अतस्तुलसि!देवि!

त्वां

चिनोमि

वरदा

भव

चयनोद्भवदुःखं

यद्देवि!ते

हृदि

वर्त्तते

तत्

क्षमस्व

जगन्मातस्तुलसि!

त्वांनमाम्यहम्

कृताञ्जलिरिमान्

मन्त्रान्

पठित्वा

वैष्णवोजनः

करतालत्रयं

दत्त्वा

चिनुयात्तुलसीदलम्

।शनैः

शनैस्तथाकारैश्चीयते

तुलसीदलम्

यथा

कम्पतेशाखा

तुलस्याद्विजसत्तम!

पत्राणां

चयने

विप्र

।भग्नशाखा

यथा

भवेत्

तथा

हृदि

व्यथा

विष्णोर्दीयतेतुलसीपतेः”

पाद्मेक्रियायोगसारः

।तुलसीकाष्ठमालामाहात्म्यं

यथा

“तुलसीकाष्ठनिर्माण-मालां

गृह्णाति

यो

नरः

पदेपदेऽश्वमेधानां

लभतेनिश्चितं

फलम्”

ब्रह्मवैवर्त्ते

प्रकृ०

“सात्वतै-स्तुलसीकाष्ठमाला

कुञ्जसमुद्भवा

धार्य्या

नित्यं

प्रय-त्नेन

त्वेतद्भक्तस्य

लक्षणम्”

हरिभक्तस्य

तुलसीकुञ्ज-काष्ठसमुद्भवा

चिह्नार्थमात्मनो

माला

पुरा

कृष्णेनदर्शिता”

पाद्मोत्तरखण्डम्

“काष्ठमालाधरं

विप्रं

यतिनंयानरोहिणम्

खट्टास्थां

विधवां

दृष्ट्वा

सचेलं

जलमा-विशेत्”

इति

वचनस्य

साकरत्वे

तुलसीकाष्ठेतरकाष्ठविष-यत्वमिति

वैष्णवाः

स्मार्त्तास्तु

विप्रेतरपरत्वं

पाद्मोत्तर-खण्डवाक्यस्य

वर्णयन्ति

तन्मूलञ्च

“तुलसीपत्रजातेनमाल्येन

भव

भूषितः

विप्र!

त्वं

तत्काष्ठमालांगलगतां

कुरु”

इति

वाक्यमालोच्य

तथा

व्यवस्थापयन्ति

।अन्ये

तु

विष्णुदीक्षाविहीनविप्रस्य

तत्काष्ठमालाधारण-निषेधः

विधिस्तु

वैष्णवस्येति

वर्णयन्ति

गणेशपूजनेतुलसीनिषेधो

यथा

तुलसीं

प्रति

गणेशवाक्यम्

“पुष्पाणांसारभूता

त्वं

भविष्यसि

मनोरमे!

कलांशेन

महा-भागे!

स्वयं

नारायणप्रिया

प्रिया

त्वं

सर्वदेवानांकृष्णस्य

विशेषतः

पूजा

विमुक्तिदा

नॄणां

मम

त्याज्याच

सर्वदा”

ब्रह्मवैवर्त्ते

गणेशखण्डम्

“अक्षतैर्ना-र्चयेद्विष्णुं

तुलस्या

विनायकम्

दूर्वया

यजेद्-दुर्गां

धुस्तुरेण

भास्करम्”

राघवभट्टधृतम्

।तुलसीग्रहणविधिः

वायुपुराणे

“अस्नात्वातुलसीं

छित्त्वा

यः

पूजां

कुरुते

नरः

सोऽप-राधी

भवेत्

सत्यं

तत्

सर्वं

निष्फलं

भवेत्”

तच्चयनेमन्त्रान्तरं

स्कान्दे

“तुलस्यमृतजन्मासि

सदा

त्वं

केशव-प्रिया

केशवार्थे

चिनोमि

त्वां

वरदा

भव

शोभने”

।“त्वदङ्गसम्भवैः

पत्रैः

पूजयामि

यथा

हरिम्

तथा

कुरुपवित्राङ्गि!

कलौ

मलविनाशिनि”

गारुडे

।मोक्षैकहेतो!

धरणीप्रशस्ते

विष्णोः

समस्तस्य

गुरोःप्रियेति

आराधनार्थं

वरमञ्जरीकं

लुनामि

पत्रंतुलसि!

क्षमस्व

इत्युक्त्वा

तुलसीं

नत्वा

चित्वा

दक्षिणं-पाणिना

पत्राण्येकैकशोन्यस्येत्

सत्पात्रे

मञ्जरी-रपि

तन्माहात्म्यञ्च

स्कान्दे

“मन्त्रेणानेन

यःकुर्य्यात्

गृहीत्वा

तुलसीदलम्

पूजनं

वासुदेवस्य

लक्ष-कोटिफलं

लभेत्”

किञ्च

“शालग्रामशिलार्च्चार्थं

प्रत्यहंतुलसीक्षितौ

तुलसीं

ये

विचिन्वन्ति

धन्यास्ते

करपल्लवाः”

।इति

संक्रान्त्यादौ

निषिद्धेऽपि

तुलस्यवचयःस्मृतौ

परं

श्रीविष्णुभक्तैस्तु

द्वादश्यामेव

नेष्यते”हरिभ०

तुलस्यवचयनिषेधकालः

विष्णुधर्म्मोत्तरे“नोच्छिन्द्यात्

तुलसीं

विप्रा

द्वादश्यां

वैष्णवः

क्वचित्”

।गारुड

“भानुवारं

विना

दूर्वां

तुलसीं

द्वादशींविना

जीवितस्याविनाशाय

विचिन्वीत

धर्मवित्”

।पाद्मे

श्रीकृष्णसत्यासंवादीयकार्त्तिकमाहात्म्ये“द्वादश्यां

तुलसीपत्रं

धात्रीषत्रञ्च

कार्त्तिके

लुनातिस

नरो

गच्छेन्निरयानतिगर्हितान्”

अतएवोक्तम्

।“देवार्थे

तुलसीच्छेदो

होमार्थे

समिधान्तथा

इन्दुक्षयेन

दुष्येत

गवार्थे

तु

तृणस्य

च”

“एवं

कृत्वा

महा-पूजामङ्गोपाङ्गादिकं

प्रभोः

क्रमाद्

यथा

सम्प्रदायंतत्तत्

स्थानेषु

पूजयेत्”

हरिभक्तिविलासे

वि-लासे

तुलसीविवाहप्रतिष्ठाविधिः

“श्रीवशिष्ठउवाच

विवाहं

सम्प्रवक्ष्यामि

तुलस्यास्तु

यथाविधि

।यथोक्तं

पञ्चरात्रे

वै

ब्रह्मणा

भाषितं

पुरा”

“आदावेववने

वाप्य

तुलसीं

स्वगृहेऽपि

वा

वर्षत्रयेण

पूर्णेनततो

यजनमारभेत्

सौम्यायने

प्रकर्त्तव्यं

गुरुशुक्रो-दये

तथा

अथ

वा

कार्त्तिके

मासि

भीष्मपञ्चदिनेषु

।वैवाहिकेषु

ऋक्षेषु

पूर्णिमायां

विशेषतः

मण्डपं

कार-येत्तत्र

कुण्डवेदी

तथा

पुनः

शान्तिकञ्च

प्रकर्त्तव्यंमातृणां

स्थापनं

तथा

मातृश्राद्धादिकं

सर्वं

विवाहवत्समाचरेत्

ब्राह्मणांश्च

शुचिः

स्नातान्

वेदवेदाङ्ग-पारगान्

ब्रह्मा

चादेशकश्चैव

चत्वारश्च

तथर्त्विजः

।वैष्णवेन

विधानेन

बर्द्धनीकलसं

यजेत्

मण्डपंकारयेत्तत्र

लक्ष्मीनारायणं

शुभम्

ग्रहयज्ञं

पुरःकृत्वा

मातॄणां

यजनं

तथा

कृत्वा

नान्दीमुखं

श्राद्धंसौवर्णं

स्थापयेद्धरिम्

कृत्वारोप्य

तुलसीं

लग्नेत्वस्तमिते

रवौ

वासःशतेन

मन्त्रेण

वस्त्रयुग्मेनवेष्टयेत्

यदा

बध्नेति

मन्त्रेण

कङ्कणं

पाणिपल्लवे

।कोऽदादिति

मन्त्रेण

पाणिग्राहो

विधीयते

ततःकुण्डे

समागत्य

आचार्य्यः

सहसा

द्विजैः

आचार्य्योवेदिकाकुण्डे

जुहुयाच्च

नवाहुतीः

विबाहकर्मवत्

सर्वंवैष्णवं

देशिकोत्तमैः

कर्त्तव्यश्च

ततो

होमोवि-शेषाद्विधिपूर्बकम्”

“यजमानः

सपत्नीको

ह्यन्येये

गोत्रबान्धवाः

प्रदक्षिणाश्च

कर्त्तव्याश्चत्वारोविष्णुना

सह

तुलस्याः

पाणिग्रहणे

वेदिकायांविभावसौ

शातकुम्भं

जपेत्

सूक्तं

पावमानीं

विशेषतः

।तथैव

शान्तिकाध्यायम्

नवसूक्तीं

तथैव

जीव-सूक्तं

पुनर्जप्त्वा

तथा

वैष्णवसंहिताम्

शङ्खझल्लरि-निर्घोषैर्भैरीतूर्य्यस्य

निस्वनैः

गायन्ति

मङ्गलानार्य्योमाङ्गल्यं

विधिमाचरेत्

दद्यात्

पूर्णाहुतिं

पश्चा-दभिषेकविधिं

ततः

ब्रह्मणे

वृषभं

दद्यादाचार्य्य-परिधाप्य

गां

पटञ्च

तथा

शय्यामाचार्य्याय

प्रदा-पयेत्

ऋत्विग्भ्यो

दापयेद्

वस्त्राण्येषां

दद्याच्च

दक्षि-णाम्

एवं

प्रतिष्ठिता

देवी

विष्णुना

समर्च्चिताआजन्मोपार्जितं

पापं

दर्शनेन

प्रणश्यति

रोपयेत्तुलसींयस्तु

सेचयेच्च

प्रयत्नतः

प्रतिष्ठाप्य

यथोक्तेन

विष्णुनासह

मानवः

मोक्षं

लभते

जन्तुर्विष्णुलोकं

तथाघनम्

प्राप्तोति

विपुलान्

भोगान्

विष्णुना

सहमोदते”

हरिभक्तिविलासे

“तुलसी

घ्राणमात्रेण

रुष्टाभवति

सुन्दरी”

तन्त्रसा०

Burnouf French

तुलसी

तुलसी

feminine

le

basilic

sacré,

le

tulasi,

ocymum

sanctum,

bot.

Stchoupak French

तुलसी-

(

qqf.

-इ-

)

Feminine.

basilic

sacré.