Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

तुङ्गः (tuGgaH)

 
Apte Hindi Hindi

तुङ्गः

पुंलिङ्गम्

-

-

"ऊँचाई,

उन्नतता"

तुङ्गः

पुंलिङ्गम्

-

-

पहाड़

तुङ्गः

पुंलिङ्गम्

-

-

"चोटी,

शिखर"

तुङ्गः

पुंलिङ्गम्

-

-

बुधग्रह

तुङ्गः

पुंलिङ्गम्

-

-

गेंडा

तुङ्गः

पुंलिङ्गम्

-

-

नारियल

का

पेड़

तुङ्गः

पुंलिङ्गम्

-

-

पुन्नाग

वृक्ष

Wordnet Sanskrit

Synonyms

पुन्नागः,

पुरुषः,

तुङ्गः,

केशरः,

देववल्लभः,

कुम्भीकः,

रक्तकेशरः,

पुन्नामा,

पाटलद्रुमः,

रक्तपुष्पः,

रक्तरेणुः,

अरुणः

(Noun)

वृक्षविशेषः।

"पुन्नागस्य

प्रशाखाशीर्षेषु

रक्तपुष्पगुच्छाः

भवन्ति।"

Synonyms

बुधः,

रौहिणेयः,

रोधनः,

सौम्यः,

सोमभूः,

बोधनः,

तुङ्गः,

एकाङ्गः,

श्यामाङ्गः,

एकदेहः,

प्रहर्षणः,

पञ्चार्चिसः,

सोमजः

(Noun)

सौरमालायां

सूर्यस्य

निकटतमः

खगोलीयपिण्डः।

"शास्त्रज्ञानां

मतानुसारेण

बुधे

जीवनं

सम्भवति।"

Synonyms

तुङ्गः

(Noun)

एकः

पुरुषः

"तुङ्गस्य

उल्लेखः

कोशे

वर्तते"

Kalpadruma Sanskrit

तुङ्गः,

पुंलिङ्गम्

(

तुजि

हिंसायाम्

+

घञ्

)

पुन्नागवृक्षः

।(

यथा,

वैद्यकरत्नमालायाम्

।“कुम्भीकः

पुरुषस्तुङ्गः

पुन्नागो

रक्तकेशरः

)पर्व्वतः

बुधग्रहः

इति

हेमचन्द्रः

६४

नारिकेलः

गण्डकः

इति

राजनिर्घण्टः

योगभेदः

इति

शब्दरत्नावली

तु

ग्रहाणांउच्चराशिः

यथा,

--“सूर्य्याद्युच्चान्

क्रियवृषमृगस्त्रीकुलीरान्त्ययूकेदिग्वह्नीन्द्रद्बयतिथिशरान्

सप्तविंशांश्च

विंशान्

।अंशानेतान्

वदति

जवनश्चान्त्यतुङ्गान्

सुतुङ्गां-स्तानेवांशान्

मदनभवनेष्वाह

नीचान्

सुनी-चान्

”इति

दीपिका

“आदित्यमेषे

वृषभे

शशाङ्केकन्यागते

ज्ञे

गुरौ

कुलीरेमीने

शुक्रे

मकरे

महीजेशनौ

तुलायामिति

तुङ्गगेहाः

”इति

समयामृतम्

*

अथ

तुङ्गस्थग्रहफलम्

।“तुङ्गेऽर्कः

शुभसंयुतः

शुभकरैर्मित्रैश्च

दृष्टो

यदादैवात्

पश्यति

सोऽपि

वा

शुभकरानेकं

द्विकं

वात्रिकम्

।वित्तेशः

प्रथितो

विमर्द्दितरिपुः

क्षौणीशमान्योयदाक्ष्मापालार्च्चितपादपद्मयुगलो

राजा

त्रिकोणेयदा

तुङ्गे

चन्द्रमसि

प्रसन्नवपुषि

ब्रध्नादनष्टद्युतौप्रख्यातोऽरिविमर्द्दकोऽगदतनू

राजेश्वरो

रूप-वान्

।क्ष्मापालार्च्चितपादपद्मयुगलो

वा

धर्म्मशीलोमहान्सौ

म्यैरेव

युतोऽथवा

प्रियतमैर्दृष्टे

त्रिकोणेऽपिच

यदि

भवति

मृगस्थो

भूमिपुत्त्रस्तदा

वैन

दिनकरमयूखाद्भ्रष्टरश्मिर्नरेन्द्रः

।अगदतनुरभीतः

शत्रुदर्पापहारीप्रणतरिपुनरेन्द्रः

स्यात्त्रिकोणेऽपि

जातः

।कन्यास्थः

शशलाञ्छनस्य

तनयस्तिथ्यंशकैःसंयुतोदृष्टो

वा

यदि

संयुतः

शुभकरैर्ज्जातस्तदाभूपतिः

।यात्रायां

तुरगोष्ट्रमत्तकरिणां

यातैर्मही

कम्पतेसक्ष्माभृद्धरणीरुहा

विगलिता

यान्ति

त्रिकोणे-ऽपि

तुङ्गे

गुरौ

मित्रखगेन

दृष्टोराजा

भवेदिन्द्रसमानमूर्त्तिः

।गजाश्वनौकानरपूर्णलक्ष्मीःपृथ्वीपतिः

स्वस्य

त्रिकोणगेऽपि

तुङ्गे

भृगो

शुभसुहृत्प्रयुते

दृष्टेदैवात्

पुनः

यदि

पश्यति

मित्रसंघान्

।भूपाधिपो

भवति

कीर्त्तिकरप्रधानोदीर्घायुरुग्रसुखभुग्भृगुजे

त्रिकोणे

तुङ्गे

शनौ

मित्रखगेन

दृष्टेप्रचण्डदण्डो

नृपतिप्रधानः

।न

दृश्यते

दिग्गमने

धुर्व्वीत्रिकोणगे

चापि

नरेन्द्रमूर्त्तिः

भवति

धरणिपालो

नीचबुद्धिः

प्रतापीहयगजधनपूर्णो

जातिवर्गे

विरक्तः

।कुटिलमतिरनीतो

भूरिभाण्डारयुक्त-स्तमसि

मिथुनसंस्थे

जायते

मानवेन्द्रः

मृगपतिवृषकन्याकर्कटस्थे

राहौभवति

विपुललक्ष्णी

राजराजाधिपो

वा

।हयगजनरनौकामण्डितः

सार्व्वभौमोनृपतिरमरपूज्यो

राहुतुङ्गी

चिरायुः

अरिनिधनव्ययतुङ्गे

कीर्त्तितमेतत्

फलं

व्यर्थम्

।केन्द्रत्रिकोणे

लाभे

वा

तुङ्गफलं

यथोद्दिष्टम्

”इति

कोष्ठीप्रदीपः

तुङ्गः,

त्रि,

(

तुजि

हिंसायाम्

+

घञ्

)

उग्रः

।प्रधानम्

उन्नतः

इति

शब्दरत्नावली

(

यथा,

रधुः

।“शिलाविभङ्गैर्मृगराजशाव-स्तुङ्गं

नगोत्सङ्गमिवारुरोह

”प्रचुरः

यथा,

तत्रैव

७०

।“तेषां

सदश्वभूयिष्ठास्तुङ्गा

द्रविणराशयः

)किञ्जल्के

क्ली

इति

राजनिर्घण्टः