Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

तिष्या (tiSyA)

 
Spoken Sanskrit English

तिष्या

tiSyA

Feminine

Indian

gooseberry

or

aamlaa

tree

[

Emblic

Myrobalan

-

Bot.

]

Monier Williams Cologne English

तिष्या

(

),

feminine.

Emblic

Myrobalan,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Shabdartha Kaustubha Kannada

तिष्या

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ನೆಲ್ಲಿ

ಗಿಡ

निष्पत्तिः

"अच्"

(

५-२-१२७

)

व्युत्पत्तिः

तिष्यं

मङ्गल्यमस्त्यस्याः

हेतुत्वेन

विस्तारः

"तिष्यो

नक्षत्रभेदे

स्यात्

कलौ

धात्र्यां

योषिति"

-

मेदि०

Wordnet Sanskrit

Synonyms

पुष्या,

सिध्या,

तिष्या,

तिष्यः

(Noun)

अश्विन्यादिसप्तविंशतिनक्षत्रान्तर्गतअष्टमनक्षत्रम्।

"पुष्यायाः

पूर्वं

पुनर्वसू

नक्षत्रे

आगच्छतः।"

Synonyms

आमलकी,

तिष्यफला,

अमृता,

वयस्था,

वयःस्था,

कायस्था,

श्रीफला,

धात्रिका,

शिवा,

शान्ता,

धात्री,

अमृतफला,

वृष्या,

वृत्तफला,

रोचनी,

कर्षफला,

तिष्या

(Noun)

फलवृक्षविशेषः

यस्य

फलानि

औषधरूपेण

उपयुज्यन्ते।

"झञ्जावाते

अस्य

आमलकेः

एका

शाखा

भग्ना।"

Amarakosha Sanskrit

तिष्या

स्त्री।

पुष्य-नक्षत्रम्

समानार्थकाः

पुष्य,

सिध्या,

तिष्या,

तिष्य

1।3।22।1।5

राधा

विशाखा

पुष्ये

तु

सिध्यतिष्यौ

श्रविष्ठया।

समा

धनिष्ठाः

स्युः

प्रोष्ठपदा

भाद्रपदा

स्त्रियः॥

पदार्थ-विभागः

नाम,

द्रव्यम्,

तेजः,

नक्षत्रम्

Kalpadruma Sanskrit

तिष्या,

स्त्रीलिङ्गम्

(

तिष्यः

पौषमासः

उत्पत्तिकाल-त्वेनास्त्यस्या

इति

अच्

टाप्

)

आम-लकी

इति

शब्दरत्नावली

(

अस्याः

पर्य्यायायथा,

वैद्यकरत्नमालायाम्

।“धात्रीकर्षफला

तिष्या

वयस्थामलकी

शिवा

)

Vachaspatyam Sanskrit

तिष्या

स्त्री

तिष्यं

मङ्गलं

हेतुत्वेनास्त्यस्या

अच्

आमलक्यांम्

शब्दरत्ना०