Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

तिष्यफला (tiSyaphalA)

 
Shabda Sagara English

तिष्यफला

Feminine.

(

-ला

)

Emblic

myrobalan:

see

तिष्य.

Etymology

तिष्य

auspicious,

and

फल

fruit.

Yates English

तिष्य-फला

(

ला

)

1.

Feminine.

Idem.

Wilson English

तिष्यफला

Feminine.

(

-ला

)

Emblic

myrobalan:

see

तिष्य.

Etymology

तिष्य

auspicious,

and

फल

fruit.

Monier Williams Cologne English

तिष्य—फला

feminine.

id.,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Shabdartha Kaustubha Kannada

तिष्यफला

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ನೆಲ್ಲಿ

ಗಿಡ

व्युत्पत्तिः

तिष्यं

मङ्गल्यं

फलं

यस्याः

Wordnet Sanskrit

Synonyms

आमलकी,

तिष्यफला,

अमृता,

वयस्था,

वयःस्था,

कायस्था,

श्रीफला,

धात्रिका,

शिवा,

शान्ता,

धात्री,

अमृतफला,

वृष्या,

वृत्तफला,

रोचनी,

कर्षफला,

तिष्या

(Noun)

फलवृक्षविशेषः

यस्य

फलानि

औषधरूपेण

उपयुज्यन्ते।

"झञ्जावाते

अस्य

आमलकेः

एका

शाखा

भग्ना।"

Amarakosha Sanskrit

तिष्यफला

स्त्री।

आमलकी

समानार्थकाः

तिष्यफला,

आमलकी,

अमृता,

वयःस्था,

धात्री

2।4।57।2।3

स्योनाकशुकनासर्क्षदीर्घवृन्तकुटन्नटाः।

शोणकश्चारलौ

तिष्यफला

त्वामलकी

त्रिषु॥

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी,

अचलसजीवः,

वृक्षः

Kalpadruma Sanskrit

तिष्यफला,

स्त्रीलिङ्गम्

(

तिष्ये

पौषमासे

फलमस्याः

)आमलकी

इत्यमरः

५७

(

विव-रणमस्या

आमलकीशब्दे

ज्ञातव्यम्

)

Vachaspatyam Sanskrit

तिष्यफला

स्त्री

तिष्यं

माङ्गल्यं

फलमस्याः

आमलक्याम्अमरः

“नित्यमामलके

लक्ष्मीः”

स्मृतेस्तत्फलस्यमङ्गलहेतुत्वात्

तथात्वम्