Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

तिक्ततण्डुला (tiktataNDulA)

 
Monier Williams Cologne English

तिक्त—तण्डुला

feminine.

long

pepper,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Shabdartha Kaustubha Kannada

तिक्ततण्डुला

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಪಿಪ್ಪಲಿ

/ಹಿಪ್ಪಲಿ

Wordnet Sanskrit

Synonyms

पिप्पली,

कृष्णा,

उपकुल्या,

वैदेही,

मागधी,

चपला,

कणा,

उषणा,

शौण्डी,

कोला,

ऊषणा,

पिप्पलिः,

कृकला,

कटुबीजा,

कोरङ्गी,

तिक्ततण्डुला,

श्यामा,

दन्तफला,

मगधोद्भवा

(Noun)

एका

लता

यस्य

कलिका

तूतस्य

आकारवत्

भवति।

"पिप्पली

औषधस्य

रूपेण

उपयुज्यते।"

Kalpadruma Sanskrit

तिक्ततण्डुला,

स्त्रीलिङ्गम्

(

तिक्तस्तण्डुलोऽन्तःशस्यंयस्याः

)

पिप्पली

इति

राजनिर्घण्टः

(

अस्याः

पर्य्याया

यथा,

--“पिप्पली

चपला

शौण्डी

वैदेही

मागधी

कणा

।कृष्णोपकुल्या

मगधी

कोला

स्यात्तिक्ततण्डुला

”इति

वैद्यकरत्नमालायाम्

)

Vachaspatyam Sanskrit

तिक्ततण्डुला

स्त्री

तिक्तस्तण्डुलोऽन्तःशस्यं

यस्याः

पिप्प-ल्ल्याम्

राजनि०