Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

तामिस्र (tAmisra)

 
Shabda Sagara English

तामिस्र

Neuter.

(

-स्रं

)

1.

Great

darkness.

2.

A

hell,

that

of

deep

gloom.

Masculine.

(

-स्रः

)

Indignation

at

being

disappointed

or

slighted.

Etymology

तमिस्र,

and

अण्

added.

तमिस्रा

तमस्ततिः

अस्ति

अत्र

Capeller Eng English

तामिस्र

(

पक्ष

)

masculine

the

dark

half

of

the

moon

masculine

a

Rākṣasa

or

a

certain

hell.

Yates English

तामिस्र

(

स्रं

)

1.

Neuter.

Great

darkness

a

hell

of

deep

gloom.

Masculine.

Indig-

nation

at

being

slighted.

Wilson English

तामिस्र

Neuter.

(

-स्रं

)

1

Great

darkness.

2

A

hell,

that

of

deep

gloom.

Masculine.

(

-स्रः

)

Indignation

at

being

disappointed

or

slighted.

Etymology

तमिस्र,

and

अण्

added.

Apte English

तामिस्रः

[

tāmisrḥ

],

1

A

division

of

hell

Manusmṛiti.

4.88

Bhágavata (Bombay).

3.

12.2.

The

dark

fortnight

of

a

month.

Hatred.

Anger

तमिस्रं

क्रोध

उच्यते

Mahâbhârata (Bombay).

*

12.313.25.

A

demon,

Rākṣasa

(

going

about

in

the

dark

).

(

Phil.

)

Dislike

तामिस्रोष्टादशधा

Sāṅ

Kâdambarî (Bombay).

48.

Apte 1890 English

तामिस्रः

1

A

division

of

hell.

2

The

dark

fortnight

of

a

month.

3

Hatred.

4

Anger.

5

A

demon,

Rākṣasa

(

going

about

in

the

dark

).

Monier Williams Cologne English

तामिस्र

Masculine, Feminine, Neuter

(

from.

तम्°

and

त॑मिस्रा

g.

ज्योत्स्नादि

)

(

with

पक्ष

)

or

masculine gender.

the

dark

half

of

the

month,

lāṭyāyana

ix

gobhila-śrāddha-kalpa

iii

feminine.

mahābhārata

iii,

11813

तामिस्र

masculine gender.

‘nightwalker’,

a

Rākṣasa,

raghuvaṃśa

xv,

2

(

in

Sāṃkhya

philosophy.

)

indignation,

anger

(

one

of

the

5

forms

of

A-vidyā

),

mahābhārata

xiv,

1019

sāṃkhyakārikā

tattvasamāsa

bhāgavata-purāṇa

iii

(

also

neuter gender.

),

mārkaṇḍeya-purāṇa

iii

l

nalopākhyāna

of

a

hell,

manu-smṛti

iv,

xii

yājñavalkya

iii,

222

bhāgavata-purāṇa

iii.,

v

mārkaṇḍeya-purāṇa

confer, compare.

अन्ध-.

Monier Williams 1872 English

तामिस्र

तामिस्र

(

fr.

तमिस्र

),

scil.

पक्ष,

the

dark

half

of

the

month,

the

time

from

full

moon

to

new

moon

(

अस्

),

m.

a

Rākṣasa

(

as

going

about

in

the

dark

)

indignation

at

being

disappointed

or

slighted,

anger,

one

of

the

five

forms

of

Avidyā

in

the

Sāṅkhya

system

a

division

of

hell,

that

of

deep

gloom.

Macdonell English

तामिस्र

tāmisra,

Adjective.

(

with

pakṣa

)

or

Masculine.

dark

🞄fortnight

(

from

full

till

new

moon

)

Masculine.

Rākṣasa

🞄N.

of

a

hell

wrath

(

one

of

the

five

🞄forms

of

Avidyā

).

Benfey English

तामिस्र

तामिस्र,

i.

e.

तमिस्र

+

अ,

I.

Adjective.

With

and

without

पक्ष,

The

dark

half

of

the

month,

from

full-moon

to

new-moon,

MBh.

3,

11813.

II.

Masculine.

1.

Wrath,

MBh.

14,

1019.

2.

The

name

of

a

hell,

Man.

4,

88.

--

Compound

अन्ध-,

Neuter.

the

name

of

a

hell,

Man.

4,

88.

Apte Hindi Hindi

तामिस्रः

पुंलिङ्गम्

-

तमिस्रा

+

अण्

नरक

का

एक

प्रभाग

Shabdartha Kaustubha Kannada

तामिस्र

पदविभागः

पुल्लिङ्गः

कन्नडार्थः

ತಾಮಿಸ್ರವೆಂಬ

ಒಂದು

ನರಕ

निष्पत्तिः

"अण्"

(

वा०

५-२-१०३

)

व्युत्पत्तिः

तमिस्रा

तमस्ततिरस्त्यस्य

प्रयोगाः

"स

पर्यायेण

यातीमान्

नरकानेकविंशतिम्

तामिस्रमन्धतामिस्रं

महारौरवरौरवौ

॥"

उल्लेखाः

मनु०

४-८८

तामिस्र

पदविभागः

पुल्लिङ्गः

कन्नडार्थः

ಕೃಷ್ಣಪಕ್ಷ

/ತಿಂಗಳಿನ

ಎರಡನೆಯ

ಅರ್ಧಭಾಗ

निष्पत्तिः

"अण्"

(

वा०

५-२-१०३

)

व्युत्पत्तिः

तामिस्राः

तमोयुक्तरात्रयः

अस्य

सन्ति

L R Vaidya English

tAmisra

{%

m.

%}

A

division

of

hell.

Bhutasankhya Sanskrit

९,

अङ्क,

अन्तर,

अम्बुजासन,

उपेन्द्र,

ऋद्धि,

कपाट,

कवाट,

कवि,

कूप,

केशव,

क्षत,

खग,

खचर,

खेगामी,

खेचर,

गम्भीर,

गाम्भीर,

गो,

ग्रह,

छिद्र,

तामिस्र,

तार्क्ष्यध्वज,

दिविसद्,

दुर्गा,

द्वार,

नन्द,

नभोग,

नव,

निधान,

निधि,

पट,

पदार्थ,

बल,

बिल,

मिति,

यन्त्र,

रत्न,

रन्ध्र,

लब्ध,

लब्धि,

वट,

विल,

विवर,

शुषिर,

सुषिर,

हरि

Purana English

तामिस्र

/

TĀMISRA.

A

hell.

(

See

under

kāla

).

Kalpadruma Sanskrit

तामिस्रं,

क्लीबम्

(

तमिस्रं

अन्धकारततिरस्त्यस्येति

।तमिस्र

+

अण

)

अन्धकारमयनरकम्

इतिमनुः

परवित्तापत्यकलत्रापहर्त्ता

यमदूतैर्निपा-त्यते

यत्र

इति

श्रीभागवतम्

(

अन्धकारमये,

त्रि

यथा,

महाभारते

१६२

१०

।“तामिस्रं

प्रथमं

पक्षं

वीतशोकभयो

वस

”अन्धकारविचारिणि

यथा,

रघुः

१५

।“लवणेन

विलुप्तेज्यास्तामिस्रेण

तमभ्ययुः

)

तामिस्रः,

पुंलिङ्गम्

(

तमिस्रं

तमोगुणोत्थः

क्रोधःप्रचुरतयास्त्यस्येति

अण्

)

भोगेच्छाप्रतिघातेक्रोघः

इति

श्रीभागवतटीकायां

स्वामी

(

यथा,

भागवते

१२

।“ससर्ज्जाग्रेऽन्धतामिस्रमथ

तामिस्र

आदिकृत्

)

Vachaspatyam Sanskrit

तामिस्र

पुंलिङ्गम्

तमिस्रा

तमस्ततिरस्त्यत्र

अण्

नरकभेदे

।“तामिस्रो

ह्यन्धतामिस्र

इत्युपक्रमे

तन्निदानरूपादिभाग०

२६

उक्तं

यथा

“यस्तु

परिवित्तापत्यकल-त्राण्यपहरति

हि

कालपाशबद्धो

यमपुरुषैरतिभयानकैस्तामिस्रे

नरके

बलान्निपात्यते”

“स

पर्य्यायेण

याती-मान्

नरकानेकविंशतिम्

तामिस्रमन्धतामिस्रं

महा-रौरवरौरवौ

नरकं

कालसूत्रञ्च

महानरकमेव

।सञ्जीवनं

महावीचिं

तपनं

सम्प्रतापनम्

संघातञ्चसकाकोलं

कुड्मलं

पूतिमृत्तिकम्

लोहशङ्कुमृजीषञ्चपन्थानं

शाल्मलीं

नदीम्

असिपत्रवनञ्चैव

लोहदा-रकमेव

च”

मनुः

अत्रोपक्रमे

यातीति

क्रियासम्बन्धा-पेक्षतया

पन्थानं

शाल्मलीं

नदीमित्युत्तरत्र

स्पष्टं

द्विती-याश्रवणाच्च

तामिस्रादिशब्दानां

द्वितीयान्ततैव

नरकविशे-षवाचित्वात्तस्य

पुंस्त्वात्

शब्दकल्पद्रुमे

क्लीवतोक्तिः

मनुवचने

द्वितीयान्ततामिस्रशब्दे

प्रथमान्तत्वभ्रान्त्यैवेतिबोध्यम्

तमिस्रया

साध्यमण्

द्वेषे

“भेदस्तमसो-ऽष्टविधो

मोहस्य

दशविधो

महामोहः

“तामिस्रो-ऽष्टदशधा”

सा०

का०

“तामिस्रो

द्वेषोऽष्टादशधाशब्दादयो

दशविषया

रञ्जनीयाः

स्वरूपतः,

ऐश्वर्य्यंत्वणिमादिकं

स्वरूपतो

रञ्जनं

किन्तु

रञ्जनीयशब्दा-द्युपायाः

ते

शब्दादय

उपस्थिताः

परस्परेणोपह-न्यमानास्तदुपायाश्चाणिमादयः

स्वरूपेणैव

कोपनीयामवन्तीति

शब्दादिभिर्दशभिः

सहाणिमाद्यष्टादशधेतितद्विषयो

द्वेषस्तामिस्रोऽष्टादशविषयत्वादष्टादशधेति”तत्त्वकौ०

द्वेषमूलत्वात्

भोगेच्छाप्रतिघातरूपे

क्रोधेभाग०

टी०

श्रीधरः

Capeller German

तामिस्र

(

mit

o.

ohne

पक्ष

)

Masculine.

die

dunkle

Monatshälfte

Dunkel,

Unmut,

Ärger

(

ph.

).

Stchoupak French

तामिस्र-

Masculine.

(

ou

a

avec

पक्ष-

)

quinzaine

sombre

du

mois

lunaire

(

qui

se

meut,

agit

la

nuit

),

démon,

Rākṣasa

colère,

une

des

cinq

formes

de

l'अविद्या-

(

qqf.

nt.

)

Neuter.

d'un

enfer.