Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

तामसी (tAmasI)

 
Monier Williams Cologne English

तामसी

feminine.

night,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

sleep,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Durgā,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

nalopākhyāna

of

a

river,

mahābhārata

vi,

339.

Hindi Hindi

अज्ञान

के

मोड

में

Apte Hindi Hindi

तामसी

स्त्रीलिङ्गम्

-

-

"रात,

कालीरात"

तामसी

स्त्रीलिङ्गम्

-

-

नींद

तामसी

स्त्रीलिङ्गम्

-

-

दुर्गा

का

विशेषण

Shabdartha Kaustubha Kannada

तामसी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಕಗ್ಗತ್ತಲೆಯುಳ್ಳ

ರಾತ್ರಿ

निष्पत्तिः

"अण्"

(

५-४-३८

)

"ङीप्"

(

४-१-१५

)

व्युत्पत्तिः

तमांसि

भूम्ना

सन्त्यस्यां

तामसी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ತಮೋಗುಣದಿಂದ

ಕೂಡಿದ

ಹೆಂಗಸು

तामसी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಮಹಾಕಾಳಿ

तामसी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಜಟಾಮಾಂಸಿ

विस्तारः

"निशा

दुर्गा

तामसी"

-

त्रिकाण्ड०

L R Vaidya English

tAmasa

{%

(

I

)

a.

(

f.

सी

)

%}

1.

Dark

2.

affected

by

or

relating

to

the

quality

of

darkness

(

i.e.

तमस्,

the

third

of

the

three

qualities

of

nature

),

Bg.vii.12

3.

ignorant

4.

vicious.

tAmasI

{%

f.

%}

1.

Night,

especially

a

dark

night

2.

sleep

3.

an

epithet

of

Durgā.

Wordnet Sanskrit

Synonyms

जटामांसी,

तपस्विनी,

जटा,

मांसी,

जटिला,

लोमशा,

मिसी,

नलदम्,

वह्निनी,

पेषी,

कृष्णजटा,

जटी,

किरातिनी,

जटिला,

भृतजटा,

पेशी,

क्रव्यादि,

पिशिता,

पिशी,

पेशिनी,

जटा,

हिंसा,

मांसिनी,

जटाला,

नलदा,

मेषी,

तामसी,

चक्रवर्तिनी,

माता,

अमृतजटा,

जननी,

जटावती,

मृगभक्ष्या,

मिंसी,

मिसिः,

मिषिका,

मिषिः

(Noun)

औषधीयवनस्पतेः

सुगन्धितं

मूलम्।

"जटामांस्याः

उपयोगः

विभिन्नेषु

औषधेषु

भवति।"

Synonyms

दुर्गा,

उमा,

कात्यायनी,

गौरी,

ब्रह्माणी,

काली,

हैमवती,

ईश्वरा,

शिवा,

भवानी,

रुद्राणी,

सर्वाणी,

सर्वमङ्गला,

अपर्णा,

पार्वती,

मृडानी,

लीलावती,

चणडिका,

अम्बिका,

शारदा,

चण्डी,

चण्डा,

चण्डनायिका,

गिरिजा,

मङ्गला,

नारायणी,

महामाया,

वैष्णवी,

महेश्वरी,

कोट्टवी,

षष्ठी,

माधवी,

नगनन्दिनी,

जयन्ती,

भार्गवी,

रम्भा,

सिंहरथा,

सती,

भ्रामरी,

दक्षकन्या,

महिषमर्दिनी,

हेरम्बजननी,

सावित्री,

कृष्णपिङ्गला,

वृषाकपायी,

लम्बा,

हिमशैलजा,

कार्त्तिकेयप्रसूः,

आद्या,

नित्या,

विद्या,

शुभह्करी,

सात्त्विकी,

राजसी,

तामसी,

भीमा,

नन्दनन्दिनी,

महामायी,

शूलधरा,

सुनन्दा,

शुम्यभघातिनी,

ह्री,

पर्वतराजतनया,

हिमालयसुता,

महेश्वरवनिता,

सत्या,

भगवती,

ईशाना,

सनातनी,

महाकाली,

शिवानी,

हरवल्लभा,

उग्रचण्डा,

चामुण्डा,

विधात्री,

आनन्दा,

महामात्रा,

महामुद्रा,

माकरी,

भौमी,

कल्याणी,

कृष्णा,

मानदात्री,

मदालसा,

मानिनी,

चार्वङ्गी,

वाणी,

ईशा,

वलेशी,

भ्रमरी,

भूष्या,

फाल्गुनी,

यती,

ब्रह्ममयी,

भाविनी,

देवी,

अचिन्ता,

त्रिनेत्रा,

त्रिशूला,

चर्चिका,

तीव्रा,

नन्दिनी,

नन्दा,

धरित्रिणी,

मातृका,

चिदानन्दस्वरूपिणी,

मनस्विनी,

महादेवी,

निद्रारूपा,

भवानिका,

तारा,

नीलसरस्वती,

कालिका,

उग्रतारा,

कामेश्वरी,

सुन्दरी,

भैरवी,

राजराजेश्वरी,

भुवनेशी,

त्वरिता,

महालक्ष्मी,

राजीवलोचनी,

धनदा,

वागीश्वरी,

त्रिपुरा,

ज्वाल्मुखी,

वगलामुखी,

सिद्धविद्या,

अन्नपूर्णा,

विशालाक्षी,

सुभगा,

सगुणा,

निर्गुणा,

धवला,

गीतिः,

गीतवाद्यप्रिया,

अट्टालवासिनी,

अट्टहासिनी,

घोरा,

प्रेमा,

वटेश्वरी,

कीर्तिदा,

बुद्धिदा,

अवीरा,

पण्डितालयवासिनी,

मण्डिता,

संवत्सरा,

कृष्णरूपा,

बलिप्रिया,

तुमुला,

कामिनी,

कामरूपा,

पुण्यदा,

विष्णुचक्रधरा,

पञ्चमा,

वृन्दावनस्वरूपिणी,

अयोध्यारुपिणी,

मायावती,

जीमूतवसना,

जगन्नाथस्वरूपिणी,

कृत्तिवसना,

त्रियामा,

जमलार्जुनी,

यामिनी,

यशोदा,

यादवी,

जगती,

कृष्णजाया,

सत्यभामा,

सुभद्रिका,

लक्ष्मणा,

दिगम्बरी,

पृथुका,

तीक्ष्णा,

आचारा,

अक्रूरा,

जाह्नवी,

गण्डकी,

ध्येया,

जृम्भणी,

मोहिनी,

विकारा,

अक्षरवासिनी,

अंशका,

पत्रिका,

पवित्रिका,

तुलसी,

अतुला,

जानकी,

वन्द्या,

कामना,

नारसिंही,

गिरीशा,

साध्वी,

कल्याणी,

कमला,

कान्ता,

शान्ता,

कुला,

वेदमाता,

कर्मदा,

सन्ध्या,

त्रिपुरसुन्दरी,

रासेशी,

दक्षयज्ञविनाशिनी,

अनन्ता,

धर्मेश्वरी,

चक्रेश्वरी,

खञ्जना,

विदग्धा,

कुञ्जिका,

चित्रा,

सुलेखा,

चतुर्भुजा,

राका,

प्रज्ञा,

ऋद्भिदा,

तापिनी,

तपा,

सुमन्त्रा,

दूती,

अशनी,

कराला,

कालकी,

कुष्माण्डी,

कैटभा,

कैटभी,

क्षत्रिया,

क्षमा,

क्षेमा,

चण्डालिका,

जयन्ती,

भेरुण्डा

(Noun)

सा

देवी

यया

नैके

दैत्याः

हताः

तथा

या

आदिशक्तिः

अस्ति

इति

मन्यते।

"नवरात्रोत्सवे

स्थाने

स्थाने

दुर्गायाः

प्रतिष्ठापना

क्रियते।"

Synonyms

तामसी

(Noun)

एका

नदी

"तामस्याः

उल्लेखः

महाभारते

वर्तते"

Amarakosha Sanskrit

तामसी

स्त्री।

अत्यन्धकाररात्रिः

समानार्थकाः

तमिस्रा,

तामसी

1।4।5।1।2

तमिस्रा

तामसी

रात्रिर्ज्यौत्स्नी

चन्द्रिकयान्विता।

आगामिवर्तमानाहर्युक्तायां

निशि

पक्षिणी॥

पदार्थ-विभागः

,

द्रव्यम्,

कालः

Kalpadruma Sanskrit

तामसी,

स्त्रीलिङ्गम्

(

तमोऽन्धकारः

प्राधान्येन

अस्तिअस्याम्

तमस्

+

अण्

स्त्रियां

ङीष्

)निशा

दुर्गा

इति

मेदिनी

से,

२५

जटा-मांसी

इति

राजनिर्घण्टः

(

तमोगुणसम्ब-न्धिनी

यथा,

देवीभागवते

।“सात्त्विकी

राजसी

चैव

तामसी

तथा

परा

।श्रद्धा

तु

त्रिविधा

प्रोक्ता

मुनिभिस्तत्त्वदर्शिभिः

)

Vachaspatyam Sanskrit

तामसी

स्त्री

तमांसि

भूम्ना

सन्त्यस्यां

प्रज्ञा०

अण्

ङीप्

।अन्धकारबहुलायां

रात्रौ

महाकाल्यां

मेदि०

जटा-मांस्यां

राजनि०

तमोगुणवत्यां

स्त्रियाञ्च