Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

तामरस (tAmarasa)

 
Shabda Sagara English

तामरस

Neuter.

(

-सं

)

1.

A

lotus,

(

Nymphæa

nelumbo.

)

2.

Copper.

3.

Gold.

4.

A

species

of

the

Jagati

metre.

Etymology

तामर

water,

सम्

to

abide,

and

affix

or

ताम

desire,

and

रस

here

implying

object.

तामरे

जले

सलि

सस-ड

Capeller Eng English

तामरस

neuter

a

red-coloured

lotus

(

adj.

—°

feminine

)

feminine

lotus

pond.

Yates English

ताम-रस

(

सं

)

1.

Neuter.

A

lotus,

Nymphoea

nelumbo

copper

gold.

Spoken Sanskrit English

तामरस

-

tAmarasa

-

Masculine

-

little

egret

heron

[

Ardea

nivea

-

Zoo.

]

तामरस

-

tAmarasa

-

Neuter

-

metre

of

4

x

12

syllables

तामरस

-

tAmarasa

-

Neuter

-

copper

तामरस

-

tAmarasa

-

Neuter

-

day-lotus

तामरस

-

tAmarasa

-

Neuter

-

gold

तामरस

-

tAmarasa

-

Neuter

-

lotus

flower

तामरस

tAmarasa

Masculine

little

egret

heron

[

Ardea

nivea

-

Zoo.

]

तापस

tApasa

Masculine

little

egret

heron

[

Ardea

nivea

-

Zoo.

]

तीर्थसेविन्

tIrthasevin

Masculine

little

egret

heron

[

Ardea

nivea

-

Zoo.

]

द्वारबलिभुज्

dvArabalibhuj

Masculine

little

egret

heron

[

Ardea

nivea

-

Zoo.

]

गृहबलिभुज्

gRhabalibhuj

Masculine

crane

little

egret

heron

[

Ardea

nivea

-

Zoo.

]

गृहबलिप्रिय

gRhabalipriya

Masculine

crane

little

egret

heron

[

Ardea

nivea

-

Zoo.

]

चन्द्रविहङ्गम

candravihaGgama

Masculine

crane

little

egret

heron

[

Ardea

nivea

-

Zoo.

]

जायानुजीविन्

jAyAnujIvin

Masculine

crane

little

egret

heron

[

Ardea

nivea

-

Zoo.

]

तामरस

tAmarasa

Neuter

day-lotus

अम्बुरुह

amburuha

Neuter

day-lotus

अम्भोज

ambhoja

Neuter

day

lotus

जलरुह्

jalaruh

Masculine

day-lotus

शतपत्त्र

zatapattra

Neuter

lotus

which

opens

by

day

शतपत्त्रक

zatapattraka

Neuter

lotus

which

opens

by

day

Wilson English

तामरस

Neuter.

(

-सं

)

1

A

lotus,

(

Nymphæa

nelumbo.

)

2

Copper.

3

Gold.

4

A

species

of

the

Jagatī

metre.

Etymology

तामर

water,

सम

to

abide,

and

affix

or

ताम

desire,

and

रस

here

implying

object.

Apte English

तामरसम्

[

tāmarasam

],

[

तामरे

जले

सस्ति

सस्

Tv.

]

The

red

lotus

पङ्कात्तामरसम्

Panchatantra (Bombay).

1.94

Raghuvamsa (Bombay).

6.37

9.12,

37

लीलातामरसाहतो$न्य-

वनितानिःशङ्कदष्टाधरः

Amarusataka.

72,

88.

Gold.

Copper.-सी

A

lotus-pond.

Apte 1890 English

तामरसं

[

तामरे

जले

सस्ति

सस्

Tv.

]

1

The

red

lotus

Pt.

1.

94

R.

6.

37,

9.

12,

37

Amaru.

70.

88.

2

Gold.

3

Copper.

सी

A

lotus-pond.

Monier Williams Cologne English

ताम—रस

neuter gender.

a

day-lotus,

mahābhārata

iii,

11580

harivaṃśa

5771

rāmāyaṇa

iii

raghuvaṃśa

(

ifc.

f(

).

,

ix,

36

)

et cetera.

gold,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

copper

(

confer, compare.

ताम्र

),

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

a

metre

of

4

×

12

syllables

ताम—रस

masculine gender.

Ardea

nivea,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Monier Williams 1872 English

तामरस

तामरस,

अम्,

n.

a

red-coloured

lotus

gold

copper

[

cf.

ताम्र

]

a

metre

consisting

of

four

lines

of

twelve

syllables

each

(

अस्

),

m.

a

kind

of

crane,

Ardea

Sibirica

(

),

f.

a

lotus

pond.

Macdonell English

तामरस

tāmarasa,

Neuter.

day

lotus

ī,

Feminine.

lotus

🞄pond.

Benfey English

तामरस

तामरस,

I.

Neuter.

A

lotus,

Rām.

3,

76,

14.

II.

Feminine.

सी,

A

pond

full

of

lotus

flowers,

MBh.

4,

220.

Apte Hindi Hindi

तामरसम्

नपुंलिङ्गम्

-

तामरे

जल

सस्ति

-

सस्

+

लाल

कमल

तामरसम्

नपुंलिङ्गम्

-

-

"सोना,

ताँबा"

Shabdartha Kaustubha Kannada

तामरस

पदविभागः

पुल्लिङ्गः

कन्नडार्थः

ಪದ್ಮ

/ಕಮಲ

/ತಾವರೆ

निष्पत्तिः

षस

(

स्वप्ने

)

-

"डः"

(

३-२-१०१

)

व्युत्पत्तिः

तामरे

षस्ति

प्रयोगाः

"तामग्रतस्तामरसान्तराभामनूपराजस्य

गुणैरनूनाम्"

उल्लेखाः

रघु०

६-३७

तामरस

पदविभागः

पुल्लिङ्गः

कन्नडार्थः

ಸ್ವರ್ಣ

/ಚಿನ್ನ

तामरस

पदविभागः

पुल्लिङ्गः

कन्नडार्थः

ತಾಮ್ರಲೋಹ

विस्तारः

"अथ

तामरसं

पद्मे

ताम्रकाञ्चनयोरपि"

-

मेदि०

तामरस

पदविभागः

पुल्लिङ्गः

कन्नडार्थः

ವೃತ್ತರತ್ನಾಕರೋಕ್ತವಾದ

೧೨ನೆಯ

ಛಂದಸ್ಸಿನ

ಒಂದು

ಭೇದ

प्रयोगाः

"इह

वद

तामरसं

नजजायः"

उल्लेखाः

वृ०

र०

तामरस

पदविभागः

पुल्लिङ्गः

कन्नडार्थः

ದತೂರಿ

ಗಿಡ

L R Vaidya English

tAmarasa

{%

n.

%}

1.

The

red

lotus,

R.vi.37,

ix.12,

Am.S.70,

88

2.

gold

3.

copper.

Bopp Latin

तामरस

n.

(

ut

videtur,

a

praec.

s.

)

nymphaea,

lotus.

AM.

Schmidt Nachtrage zum Sanskrit Worterbuch German

तामरस

Für

die

Bedeutungen

Lotus,

Kupfer

und

Gold

zitiert

der

Komm.

zu

Hem.

Anek.

4,

328

die

Stelle

Śiś.

4,

51.

[

Z.

]

Wordnet Sanskrit

Synonyms

जलम्,

वारि,

अम्बु,

अम्भः,

पयः,

सलिलम्,

सरिलम्,

उदकम्,

उदम्,

जडम्,

पयस्,

तोयम्,

पानीयम्,

आपः,

नीरम्,

वाः,

पाथस्,

कीलालम्,

अन्नम्,

अपः,

पुष्करम्,

अर्णः,

पेयम्,

सलम्,

संवरम्,

शंवरम्,

संम्बम्,

संवत्सरम्,

संववरः,

क्षीरम्,

पायम्,

क्षरम्,

कमलम्,

कोमलम्,

पीवा,

अमृतम्,

जीवनम्,

जीवनीयम्,

भुवनम्,

वनम्,

कबन्धम्,

कपन्धम्,

नारम्,

अभ्रपुष्पम्,

घृतम्,

कं,

पीप्पलम्,

कुशम्,

विषम्,

काण्डम्,

सवरम्,

सरम्,

कृपीटम्,

चन्द्रोरसम्,

सदनम्,

कर्वुरम्,

व्योम,

सम्बः,

सरः,

इरा,

वाजम्,

तामरस,

कम्बलम्,

स्यन्दनम्,

सम्बलम्,

जलपीथम्,

ऋतम्,

ऊर्जम्,

कोमलम्,

सोमम्,

अन्धम्,

सर्वतोमुखम्,

मेघपुष्पम्,

घनरसः,

वह्निमारकः,

दहनारातिः,

नीचगम्,

कुलीनसम्,

कृत्स्नम्,

कृपीटम्,

पावनम्,

शरलकम्,

तृषाहम्,

क्षोदः,

क्षद्मः,

नभः,

मधुः,

पुरीषम्,

अक्षरम्,

अक्षितम्,

अम्ब,

अरविन्दानि,

सर्णीकम्,

सर्पिः,

अहिः,

सहः,

सुक्षेम,

सुखम्,

सुरा,

आयुधानि,

आवयाः,

इन्दुः,

ईम्,

ऋतस्ययोनिः,

ओजः,

कशः,

कोमलम्,

कोमलम्,

क्षत्रम्,

क्षपः,

गभीरम्,

गम्भनम्,

गहनम्,

जन्म,

जलाषम्,

जामि,

तुग्र्या,

तूयम्,

तृप्तिः,

तेजः,

सद्म,

स्रोतः,

स्वः,

स्वधा,

स्वर्गाः,

स्वृतिकम्,

हविः,

हेम,

धरुणम्,

ध्वस्मन्वतु,

नाम,

पवित्रम्,

पाथः,

अक्षरम्,

पूर्णम्,

सतीनम्,

सत्,

सत्यम्,

शवः,

शुक्रम्,

शुभम्,

शम्बरम्,

वूसम्,

वृवूकम्,

व्योमः,

भविष्यत्,

वपुः,

वर्वुरम्,

वर्हिः,

भूतम्,

भेषजम्,

महः,

महत्,

महः,

महत्,

यशः,

यहः,

यादुः,

योनिः,

रयिः,

रसः,

रहसः,

रेतम्

(Noun)

सिन्धुहिमवर्षादिषु

प्राप्तः

द्रवरुपो

पदार्थः

यः

पान-खान-सेचनाद्यर्थम्

उपयुज्यते।

"जलं

जीवनस्य

आधारम्।

/अजीर्णे

जलम्

औषधं

जीर्णे

बलप्रदम्।

आहारकाले

आयुर्जनकं

भुक्तान्नोपरि

रात्रौ

पेयम्।"

Amarakosha Sanskrit

तामरस

नपुं।

पद्मम्

समानार्थकाः

पद्म,

नलिन,

अरविन्द,

महोत्पल,

सहस्रपत्र,

कमल,

शतपत्र,

कुशेशय,

पङ्केरुह,

तामरस,

सारस,

सरसीरुह,

बिसप्रसून,

राजीव,

पुष्कर,

अम्भोरुह,

श्रीपर्ण

1।10।40।2।2

सहस्रपत्रं

कमलं

शतपत्रं

कुशेशयम्.

पङ्केरुहं

तामरसं

सारसं

सरसीरुहम्.।

अवयव

==>

उत्पलादिदण्डः,

अब्जादीनाम्_मूलम्,

पद्मकन्दः,

पद्मकेसरः,

पद्मादीनम्_नवपत्रः,

पद्मबीजः

==>

शुभ्रकमलम्,

रक्तकमलम्

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी,

अचलसजीवः,

जलीयसस्यः

Kalpadruma Sanskrit

तामरसं,

क्लीबम्

(

तामरे

जले

सस्तीति

सस्

+डः

यद्वा,

बाहुलेकात्

अमेरप्यसच्

तस्यणित्त्वञ्च

धातोस्तुगागमश्च

णित्वात्

वृद्धिः

।इत्युज्जलदत्तः

११७

)

पद्मम्

(

यथा,

राजेन्द्रकर्णपूरे

५४

।“जाता

तामरसोदरे

भगवतो

धातुः

कृतार्थास्थितिः

)सारसः

इत्यमरः

१०

४०

स्वर्णम्

।ताम्रम्

इति

मेदिनी

से,

५३

(

द्बादशा-क्षरच्छन्दोविशेषः

तस्य

लक्षणादिकं

छन्दः-शब्दे

द्रष्टव्यम्

)

Vachaspatyam Sanskrit

तामरस

नपुंलिङ्गम्

तामरे

जले

संस्ति

सस--ड

पद्मे,

ताम्यते-ऽनेन

रस्यते

इति

रसम्

कर्म०

स्वर्णे

ताम्रे

मेदि०

।४

धुस्तूरे,

अमरः

“इह

वद

तासरसं

नजजायः”

वृ०

र०उक्ते

द्वादशाक्षरपादके

छन्दोभेदे

“तामग्रतस्ताम-रसान्तराभाम्”

“स्वनवता

नवतामरसाननः”

“विकच-तामरसा

गृहदीर्घिकाः”

रघुः

“नवरतममन्दराग-तामरसदृशः”

माघः

पद्मिन्यां

स्त्री

ङीप्

“यथागजस्तामरसीं

मदोत्कटः”

भारते

विराटपर्वणि

अ०

Capeller German

तामरस

Neuter.

Taglotusblüte

Feminine.

Lotusteich.

Stchoupak French

तामरस-

nt.

lotus

rouge

-ई-

Feminine.

étang

de

lotus.