Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

तापसप्रिया (tApasapriyA)

 
Monier Williams Cologne English

तापस—प्रिया

feminine.

a

kind

of

sugar-cane,

nighaṇṭuprakāśa

a

grape,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Wordnet Sanskrit

Synonyms

द्राक्षा,

मृद्वीका,

मृद्वी,

स्वाद्वी,

स्वादुरसा,

मधुरसा,

गोस्तनी,

रसा,

रसाला,

चारुफला,

कापिशायनी,

साब्दी,

हरहूरा,

चारुफला,

कृष्णा,

प्रियाला,

तापसप्रिया,

गुच्छफला,

अमृतफला

(Noun)

फलविशेषः-अस्य

गुणाः

अतिमधुरत्व-अमलत्व-शीतपित्तार्तिदाहमूत्रदोषनाशित्वादयः।

"द्राक्षात्

मद्यं

जायते।"

Kalpadruma Sanskrit

तापसप्रिया,

स्त्रीलिङ्गम्

(

तापसानां

प्रिया

)

द्राक्षा

।इति

राजनिर्घण्टः

(

द्राक्षाशब्देऽस्या

गुणा-दयो

ज्ञातव्याः

)