Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

तापनम् (tApanam)

 
Apte Hindi Hindi

तापनम्

नपुंलिङ्गम्

-

-

"जलाना,

कष्ट

देना"

तापनम्

नपुंलिङ्गम्

-

-

ठोकना-पीटना

Kridanta Forms Sanskrit

तप्

(

त꣡पँ꣡

दाहे

-

चुरादिः

-

सेट्

)

ल्युट् →

तापनम्

/

तपनम्

अनीयर् →

तापनीयः

/

तपनीयः

-

तापनीया

/

तपनीया

ण्वुल् →

तापकः

-

तापिका

तुमुँन् →

तापयितुम्

/

तपितुम्

तव्य →

तापयितव्यः

/

तपितव्यः

-

तापयितव्या

/

तपितव्या

तृच् →

तापयिता

/

तपिता

-

तापयित्री

/

तपित्री

क्त्वा →

तापयित्वा

/

तपित्वा

ल्यप् →

प्रताप्य

/

प्रतप्य

क्तवतुँ →

तापितवान्

/

तपितवान्

-

तापितवती

/

तपितवती

क्त →

तापितः

/

तपितः

-

तापिता

/

तपिता

शतृँ →

तापयन्

/

तपन्

-

तापयन्ती

/

तपन्ती

शानच् →

तापयमानः

/

तपमानः

-

तापयमाना

/

तपमाना

KridantaRupaMala Sanskrit

1

{@“तप

सन्तापे”@}

2

‘सन्तापेऽर्थे

तपेद्

दाहे

तापयेत्

तपते

तपेत्।

अैश्वर्ये

वा

दिवादित्वात्

तप्यते

तपतीति

च।।’

3

इति

देवः।

तापकः-पिका,

तापकः-पिका,

4

तितप्सकः-प्सिका,

तातपकः-पिका

तप्ता

5

निष्टप्ता-निस्तप्ता-त्री,

तापयिता-त्री,

तितप्सिता-त्री

तातपिता-त्री

6

उत्तपन्-निष्टपन्-7

न्ती,

तापयन्-न्ती,

तितप्सन्-न्ती

--

तप्स्यन्-न्ती-ती,

तापयिष्यन्-न्ती-ती,

तितप्सिष्यन्-न्ती-ती

--

8

उत्तपमानः

9

-वितपमानः,

10

उत्तपमानः

11,

तापयमानः

--

तातप्यमानः

उत्तप्स्यमानः-वितप्स्यमानः-तापयिष्यमाणः,

--

तातपिष्यमाणः

संतप्-सन्तपौ-संतपः

--

--

--

तप्तः-

12

सन्तप्तः,

तप्तम्,

तापितः,

तितप्सितः,

तातपितः-तवान्

13

तपनः,

14

ललाटन्तपः

15

16,

17

18

द्विषत्तापः,

19

संतापी,

20

द्विषन्तपः

द्विषतीतापः,

21

परन्तपः,

22

शत्रुन्तपः

23

अभितापी,

24

तापः,

तितप्सुः,

तातपः

तप्तव्यम्,

निष्टप्तव्यम्,

तापयितव्यम्,

तितप्सितव्यम्,

तातपितव्यम्

तपनीयम्,

तापनीयम्,

तितप्सनीयम्,

तातपनीयम्

25

तप्यम्,

ताप्यम्,

तितप्स्यम्,

तातप्यम्

--

ईषत्तपः-दुस्तपः-सुतपः

--

--

--

तप्यमानः,

ताप्यमानः,

तितप्स्यमानः,

तातप्यमानः

तापः-सन्तापः,

26

आतपः,

तापः,

तितप्सः,

तातपः

तप्तुम्,

तापयितुम्,

तितप्सितुम्,

तातपितुम्

27

तप्तिः-

28

इत्यसुन्प्रत्यये

तपः

=

तपति

शरीरमिति

कायक्लेशात्मकः

शुद्धाचारः।

‘कर्मणो

रोमन्थतपोभ्यां

वर्तिचरोः’

29

इति

क्यङ्।

‘सनाद्यन्ता

धातवः’

30

इति

धातुसंज्ञा।

‘अ

प्रत्ययात्’

31

इति

स्त्रियां

भावादौ

अकारप्रत्ययः।

टाप्।

तपस्या

=

तपः।

]

]

तपस्या,

तापना,

तितप्सा,

तातपा

तपनम्,

तापनम्,

तितप्सनम्,

तातपनम्

तप्त्वा,

तापयित्वा,

तितप्सित्वा,

तातपित्वा

सन्तप्य,

सन्ताप्य,

संतितप्स्य,

संतातप्य

तापम्

२,

तप्त्वा

२,

तापम्

२,

तापयित्वा

२,

तितप्सम्

२,

तितप्सित्वा

२,

तातपम्

तातपित्वा

२।

प्रासङ्गिक्यः

01

(

७०३

)

02

(

१-भ्वादिः-९८५।

सक।

सेट्।

पर।

)

03

(

श्लो।

१३१

)

04

[

[

१।

‘हलन्ताच्च’

(

१-२-१०

)

इति

सनः

कित्त्वात्

गुणः।

एवं

सन्नन्ते

सर्वत्र

ज्ञेयम्।

]

]

05

[

[

२।

‘निसस्तपतावनासेवने’

(

८-३-१०२

)

इति

षत्वम्।

आसेवनम्

=

पुनः

पुनः

करणम्।

“‘निष्टप्तं

रक्षो

निष्टप्ता

अरातयः।’

इत्यत्र

सदप्यासेवनं

विवक्ष्यते।

छान्दसो

वा

वर्णविकारः।”

इति

काशिका

(

८-३-१०२

)।

आसेवने

तु

निस्तप्ता

इत्येव।

]

]

06

[

[

३।

‘उद्विभ्यां

तपः’

(

१-३-२७

)

इत्यत्र

‘अकर्मकाच्च’

(

१-३-२६

)

इत्यनुवृत्तेः

सकर्मकात्

परस्मैपदमेव।

]

]

07

[

वा

सुवर्णं

]

08

[

[

४।

‘उद्विभ्यां

तपः’

(

१-३-२७

)

इति

शानच्।

]

]

09

[

[

आ।

‘तीव्रमुत्तपमानोऽयमशक्यः

सोढुमातपः।’

भ।

का।

८-१५।

]

]

10

[

[

५।

‘स्वाङ्गकर्मकाच्चेति

वक्तव्यम्’

(

वा।

१-३-२७

)

इत्युक्तेरत्रापि

शानच्।

]

]

11

[

पृष्ठम्

]

12

[

[

B।

‘सन्तप्तचामीकरवल्गुवज्रं

विभागविन्यस्तमहार्घरत्नम्।।’

भ।

का।

३।

३।

]

]

13

[

[

६।

‘सहितपिदमेः

संज्ञायाम्’

(

ग।

सू।

३-१-१३४

)

इति

नन्द्यादिषु

पाठात्

कर्तरि

ल्युः।

तपनः

=

सूर्यः।

]

]

14

[

[

७।

‘असूर्यललाटयोर्दृशितपोः’

(

३-२-३६

)

इति

खश्।

‘अरुर्द्विषदजन्तस्य--’

(

६-३-६७

)

इति

मुम्।

ललाटं

तपतीति

ललाटन्तपः

=

सूर्यः।

]

]

15

[

[

C।

‘शमयेदपि

सङ्ग्रामे

यो

ललाटन्तपं

रविम्।।’

भ।

का।

६-१००।

]

]

16

[

आदित्यः

]

17

[

पृष्ठम्०६४९+

२८

]

18

[

[

१।

असंज्ञायां

द्विषन्तं

तपतीति

विग्रहे

शुद्धाद्धातोः

‘कर्मण्यण्’

(

३-२-१

)

इत्यणि

रूपम्।

]

]

19

[

[

२।

सम्यक्

तप्तुं

शीलमस्येति

सन्तापी।

ताच्छील्ये

णिनिः।

]

]

20

[

[

३।

द्विषन्तं

तापयतीति

विग्रहे

‘द्विषत्परयोस्तापेः’

(

३-२-३९

)

इति

खच्प्रत्ययः।

खचि

‘णेरनिटि’

(

६-४-५१

)

णिलोपे,

‘खचि

ह्रस्वः’

(

६-४-९४

)

इति

उपधायाः

ह्रस्वः।

द्विषतस्तकारस्य

मुमि

संयोगान्तलोपः।

एवं

परं

तापयतीति

विग्रहे

परन्तपः

इति

भवति।

सूत्रे

द्वितकारनिर्देशात्

तकारान्त

एव

द्विषच्छब्दे

उपपदेऽयं

प्रत्ययः,

तु

लिङ्गविशिष्टपरिभाषया

द्विषतीशब्दे

उपपदे

\n\n

तत्र

‘कर्मण्यण्’

(

३-२-१

)

इत्यणि

द्विषतीताप

इत्येव

भवति।

]

]

21

[

[

आ।

‘प्रियंवदोऽपि

नैवाहं

ब्रुवे

मिथ्या

परन्तप।

सख्या

तेन

दशग्रीवं

निहन्ताऽसि

द्विषन्तपम्।।’

भ।

का।

६।

१०२।

]

]

22

[

[

४।

‘संज्ञायां

भृतॄवृजिधारिसहितपिदमः’

(

३-२-४६

)

इति

खच्प्रत्ययः

संज्ञायाम्।

शत्रून्

तापयतीति

विग्रहे,

खचि,

मुमागमे,

णिलोपे,

‘खचि

ह्रस्वः’

(

६-४-९४

)

इति

उपधायाः

ह्रस्वे,

रूपम्।

‘विश्वम्भरा,

साम

रथन्तराख्यम्,

पतिंवरा

चापि

धनञ्जयश्च।

शत्रुंसहः

कोऽपि,

वसुन्धरा

च,

शत्रुन्तपोऽरिन्दम

एवमूह्यम्।।’

इति

प्रक्रियासर्वस्वे।

]

]

23

[

[

५।

‘बहुलमाभीक्ष्ण्ये’

(

३-२-८१

)

इति

णिनिः।

असकृत्

अभितपतीत्यर्थः।

]

]

24

[

[

B।

‘द्विषतः

परासिसिषुरेष

सकलभुवनाभितापिनः।

क्रान्तकुलिशकरवीर्यबलान्मदुपासनं

विहितवान्

महत्तपः।।’

किरातार्जुनीये

१२।

३४।

]

]

25

[

[

६।

‘पोरदुपधात्’

(

३-१-९८

)

इति

यत्प्रत्ययः।

]

]

26

[

[

७।

=

समन्तात्

तपतीति

आतपः

=

सूर्यप्रभा।

‘पुंसि

संज्ञायां

धः

प्रायेण’

(

३-३-११८

)

इति

घः।

यद्वा,

पचाद्यच्।

]

]

27

[

पृष्ठम्०६५०+

२६

]

28

[

[

१।

‘असुन्’

[

द।

उ।

९।

४९

]

29

(

३-१-१५

)

30

(

३-१-३२

)

31

(

३-३-१०२

)