Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

तरः (taraH)

 
Apte Hindi Hindi

तरः

पुंलिङ्गम्

-

तृ+अप्

"पार

जाना,

पार

करना,

मार्ग"

तरः

पुंलिङ्गम्

-

-

भाड़ा

तरः

पुंलिङ्गम्

-

-

सड़क

तरः

पुंलिङ्गम्

-

-

घाटवाली

नाव

Wordnet Sanskrit

Synonyms

सामर्थ्यम्,

शक्तिः,

बलम्,

प्रभावः,

वीर्यम्,

ऊर्जः,

सहः,

ओजः,

विभवः,

तेजः,

विक्रमः,

पराक्रमः,

शौर्यम्,

द्रविणम्,

तरः,

सहः,

स्थामः,

शुष्मम्,

प्राणः,

शक्तिता,

वया,

ईशा,

आयत्तिः,

आस्पदम्,

उत्साहः,

ऐधम्,

ऐश्यम्,

तवः,

प्रतापः,

प्रबलता,

प्रबलता,

सबलता,

प्रबलत्वम्,

प्रासहः,

धिष्ण्यम्,

वैभवम्,

शम्बरः

(Noun)

शारिरिकी

क्षमता

यया

मनुष्यः

कार्यं

कर्तुं

शक्यते।

"भरतस्य

सामर्थ्यं

केन

अपि

ज्ञायते।"

Synonyms

मार्गः,

पथः,

पन्थाः,

अध्वा,

वर्त्म,

वर्त्मनी,

वर्त्मनिः,

अयनम्,

वर्त्तनम्,

वर्त्तनी,

वर्त्तनिः,

सरणी,

सरणिः,

पदवी,

पद्धतिः,

पद्धती,

पद्या,

पद्वा,

पदविः,

सृतिः,

सञ्चरः,

पद्वः,

उपनिष्क्रमणम्,

एकपदी,

एकपाद्,

तरः,

वीथिः,

शरणिः,

एकपदी,

एकपाद्,

तरः,

वीथिः,

माचः,

माठः,

माठ्यः,

प्रपाथः,

पित्सलम्,

खुल्लमः

(Noun)

एकस्थानाद्

अन्यस्थानं

गन्तुम्

उपयुज्यमानः

भूभागः

यः

गमनस्य

आधारो

भवति।

"मम

गृहम्

अस्मिन्

एव

मार्गस्य

वामतः

वर्तते।

"

Synonyms

तरः

(Noun)

एकः

पुरुषः

"तरस्य

उल्लेखः

राजतरङ्गिण्यां

वर्तते"

Synonyms

तरः

(Noun)

एकः

दृढनाभः

"तरस्य

उल्लेखः

रामायणे

वर्तते"

Kalpadruma Sanskrit

तरः,

पुंलिङ्गम्

(

तॄतरणे

+

“ऋदोरप्

।”

५७

इतिअप्

)

तरणम्

(

यथा,

मनुः

४०४

।“पणं

यानं

तरे

दाप्यं

पौरुषोऽर्द्धपणं

तरे

)कृशानुः

इति

मेदिनी

रे,

४०

वृक्षः

।इति

भूरिप्रयोगः

(

“तरतमौ

द्विबहूनामेकोत्-कर्षे

।”

इति

मुग्धबोधसूत्रात्

प्रत्ययविशेषश्च

)

तरः,

[

स्

]

क्लीबम्

(

तॄ

प्लवनतरणयोः

+

करणादौयथायथं

असुन्

)

बलम्

(

यथा,

रघुः

।११

७७

।“तिष्ठतु

प्रधनमेवमप्यहंतुल्यबाहुतरसा

जितस्त्वया

)वेगः

तीरम्

प्लवगः

इति

शब्दरत्नावली

KridantaRupaMala Sanskrit

1

{@“तॄ

प्लवनतरणयोः”@}

2

प्लवनम्

=

मज्जनम्,

तरणम्

=

लङ्घनम्।

‘अभिभवे

च’

इति

कविकल्पद्रुमे।

3

तारकः-रिका,

4

तारका,

तारकः-रिका,

5

तितरिषकः-तितरीषकः-तितीर्षकः-र्षिका,

6

तेतिरकः-रिका

तरिता-तरीता-त्री,

तारयिता-त्री,

तितरिषिता-तितरीषिता-तितीर्षिता-त्री,

तेतिरिता-त्री

7

तरन्-

8

समुत्तरन्-न्ती,

तारयन्-न्ती,

तितरिषन्-

9

तितरीषन्-तितीर्षन्-न्ती

तरिष्यन्-तरीष्यन्-न्ती-ती,

तारयिष्यन्-न्ती-ती,

तितरिषिष्यन्-तितरीषिष्यन्-तितीर्षिष्यन्-न्ती-ती

--

10

व्यतितरमाणः,

तारयमाणः,

तारयिष्यमाणः,

--

तेतीर्यमाणः,

तेतिरिष्यमाणः

11

तीः-तिरौ-तिरः

--

--

--

12

13

उत्तीर्णम्-तीर्णः-तीर्णवान्,

तारितः,

तितरिषितः-तितरीषितः-तितीर्षितः-तवान्,

तेतिरितः-तवान्

तरः,

14

तेरिवान्,

15

सुतर्मा,

16

रथन्तरं

17,

तारः-तितरिषुः-तितरीषुः-

18

तितीर्षुः-तेतिरः

तरितव्यम्-तरीतव्यम्,

तारयितव्यम्,

तितरिषितव्यम्-तितरीषितव्यम्-तितीर्षितव्यम्,

तेतिरितव्यम्

तरणीयम्,

तारणीयम्,

तितरिषणीयम्-तितरीषणीयम्-तितीर्षणीयम्,

तेतिरणीयम्

19

तार्यम्,

तार्यम्,

तितरिष्यम्-तितरीष्यम्-तितीर्ष्यम्,

तेतीर्यम्

ईषत्तरः-दुस्तरः-सुतरः

--

--

तीर्यमाणः,

तार्यमाणः,

तितरिष्यमाणः-तितरीष्यमाणः-तितीर्ष्यमाणः,

तेतीर्यमाणः

20

21

तरः,

22

अवतारः,

तारः,

तितरिषः-तितरीषः-तितीर्षः,

तेतिरः

तरितुम्-

23

अवतरीतुम्,

तारयितुम्,

तितरिषितुम्-तितरीषितुम्-तितीर्षितुम्,

तेतिरितुम्

24

तीर्णिः,

25

तारा,

तारणा,

तितरिषा-तितरीषा-तितीर्षा,

तेतिरा

तरणम्,

तारणम्,

तितरिषणम्-तितरीषणम्-तितीर्षणम्,

तेतिरणम्

26

तीर्त्वा,

तारयित्वा,

तितरिषित्वा-तितरीषित्वा-तितीर्षित्वा,

तेतिरित्वा

वितीर्य,

वितार्य,

वितितरिष्य-वितितरीष्य-वितितीर्ष्य,

वितेतीर्य

तारम्

२,

तीर्त्वा

२,

तारम्

२,

तारयित्वा

२,

तितरिषम्

२-तितरीषम्

२-तितीर्षम्

२,

तितरिषित्वा

२-तितरीषित्वा

२-तितीर्षित्वा

२,

तेतिरम्

तेतिरित्वा

27

इत्यनिप्रत्यये

गुणः।

तरणिः

=

सूर्यः।

]

]

तरणिः,

28

इत्युप्रत्ययः।

छायापुष्पफलार्थिनोऽमुं

तरन्तीति

तरुः

=

वृक्षः।

]

]

तरुः,

29

इति

ईप्रत्ययः।

तरीः

=

प्लवो

वायुश्च।

]

]

तरीः,

30

इत्युनन्प्रत्ययः।

तरुणः

=

वायुर्युवा

च।

]

]

तरुणः।

प्रासङ्गिक्यः

01

(

७७८

)

02

(

१-भ्वादिः-९६९।

सक।

सेट्।

पर।

)

03

[

[

१।

ण्वुलि,

‘इत्त्वोत्त्वाभ्यां

गुणवृद्धी

विप्रतिषेधेन’

(

वा।

७-१-१०२

)

इति

वृद्धिः।

‘उरण्

रपरः’

(

१-१-५१

)

इति

रपरः

सन्

वृद्धिर्भवति।

एवं

घञादिष्वपि

बोध्यम्।

]

]

04

[

[

२।

‘तारका

ज्योतिषि’

(

वा।

७-३-४५

)

इति

वचनात्

ज्योतिषि

वाच्ये,

‘प्रत्ययस्थात्--’

(

७-३-४४

)

इति

इत्वं

भवति।

अन्यत्र

इत्वे

तारिका

=

दासी।

]

]

05

[

[

३।

धातोः

ॠदन्तत्वेन

‘इट्

सनि

वा’

(

७-२-४१

)

इतीड्विकल्पः।

इट्पक्षे,

‘वॄतो

वा’

(

७-२-३८

)

इतीटो

दीर्घविकल्पः।

इडभावपक्षे,

‘हलन्ताच्च’

(

१-२-१०

)

इति

सनः

कित्त्वे,

‘ॠत

इद्धातोः’

(

७-१-१००

)

इति

इत्वे,

‘हलि

च’

(

८-२-७७

)

इति

दीर्घे

तितीर्षकः

इति

रूपम्।

एवं

सन्नन्ते

सर्वत्र

रूपत्रयं

बोध्यम्।

]

]

06

[

[

४।

‘ॠत

इद्

धातोः’

(

७-१-१००

)

इति

इत्वम्।

रपरत्वम्।

द्वित्वम्।

अभ्यासे,

‘गुणो

यङ्लुकोः’

(

७-४-८२

)

इति

गुणः।

‘यस्य

हलः’

(

६-४-४९

)

इति

यकारलोपः।

एवं

यङन्ते

सर्वत्र

ज्ञेयम्।

धातुरूपप्रकाशिकायां

तु

‘न

धातु-

लोप--’

(

१-१-४

)

इति

सूत्रस्थोद्योतकारपक्षमवलम्ब्य

तेतीरकः-रिका

इत्यादीनि

यङन्ते

दीर्घघटितानि

रूपाणि

प्रदर्शितानि।

]

]

07

[

[

५।

शतरि,

‘कर्तरि

शपू’

(

३-१-६८

)

इति

शपि,

शतुः

सार्वधातुकत्वेन

ङिद्वद्भावात्

धातो-

रित्वे

प्राप्ते,

‘इत्वोत्वाभ्यां

गुणवृद्धी

विप्रतिषेधेन’

(

वा।

७-१-१०२

)

इति

गुणे

रूपम्।

]

]

08

[

[

आ।

‘समुत्तरन्तावव्यथ्यौ

नदान्

भिद्योद्ध्यसन्निभान्।

सिध्यतारामिव

ख्यातां

शबरीमापतुर्वने।।’

भ।

का।

६।

६०।

]

]

09

[

[

B।

‘अध्यास्त

यं

नक्रकुलं

स्थवीयो

द्विपोऽप्यमङ्क्त्वा

यमुत्ततार।

नभःस्पृगूर्मिस्तितरीषतोऽस्य

हरेर्दधस्यैकपदीमदात्

सः।।’

वा।

वि।

३।

३८।

]

]

10

[

[

६।

‘कर्तरि

कर्मव्यतीहारे’

(

१-३-१४

)

इति

शानचि,

णत्वम्।

]

]

11

[

[

७।

क्विपि,

इत्वे

रपरत्वे,

‘र्वोरुपधाया

दीर्घ

इकः’

(

८-२-७६

)

इति

दीर्घे

विसर्गः।

]

]

12

[

पृष्ठम्०६९८+

२४

]

13

[

[

१।

सनि

विकल्पितेट्कत्वात्

निष्ठायाम्,

‘यस्य

विभाषा’

(

७-२-१५

)

इतीण्णिषेधे,

इत्वे

रपरत्वे,

दीर्घे,

‘रदाभ्यां

निष्ठातो

नः--’

(

८-२-४२

)

इति

निष्ठानत्वे,

‘रषाभ्यां

नो

णः--’

(

८-४-१

)

इति

णत्वे

रूपम्।

]

]

14

[

[

२।

‘विभाषा

पूर्वाह्णापराह्णाभ्याम्’

(

४-३-२४

)

इत्यत्र

भाष्ये

‘पपुष

आगतं

पपिवद्रूप्यम्।’

इति

प्रयोगात्

क्वसुर्लोकेऽपि

क्वचिद्भवति।

अस्य

क्वसौ,

‘तॄफलभजत्रपश्च’

(

६-४-१२२

)

इत्येत्वाभ्यासलोपयोः,

‘वस्वेकाजाद्घसाम्’

(

७-२-६७

)

इतीडागमे

रूपम्।

‘छन्दस्युभयथा’

(

३-४-११७

)

इत्यनेनास्य-

सार्वधातुकसंज्ञायां

तु

‘ऋच्छत्यॄताम्’

(

७-४-११

)

इति

गुणम्,

एत्वाभ्या-

सलोपम्,

इडागमं

बाधित्वा,

तितीर्वान्

इत्येव

रूपमिति

स्फुटं

बृहच्छब्दे-

न्दुशेखरे।

]

]

15

[

[

३।

‘अन्येभ्योऽपि

दृश्यन्ते’

(

३-२-७५

)

इति

मनिन्प्रत्ययः।

‘नेड्

वशि

कृति’

(

७-२-८

)

इतीण्णिषेधः,

गुणः।

]

]

16

[

[

४।

‘संज्ञायां

भॄतॄ--’

(

३-२-४६

)

इत्यादिना

संज्ञायां

खच्प्रत्ययः।

रथन्तरं

=

साम।

‘इह

रथेन

तरतीति

व्युत्पत्तिमात्रं,

त्ववयवार्थानुगमः।’

इति

सि।

कौमुदी।

‘अरुर्द्विषदजन्तस्य--’

(

६-३-६७

)

इति

पूर्वपदस्य

मुमागमः।

‘विश्वम्भरा,

साम

रथन्तराख्यं

पतिंवरा

चापि

धनञ्जयश्च।

शत्रुंसहः

कोऽपि

वसुन्धरा

शत्रुंतपोऽरिन्दम

एवमूह्यम्।।’

इति

प्र।

सर्वस्वे।

]

]

17

(

साम

)

18

[

[

आ।

‘तितीर्षुर्दुस्तरं

मोहादुडुपेनास्मि

सागरम्।।’

रघुवंशे

१।

२।

]

]

19

[

[

५।

‘ऋहलोर्ण्यत्’

(

३-१-१२४

)

इति

ण्यत्।

]

]

20

[

पृष्ठम्०६९९+

२३

]

21

[

[

१।

‘ॠदोरप्’

(

३-३-५७

)

इति

भावेऽप्

प्रत्ययः।

घञपवादः।

]

]

22

[

[

२।

‘अवे

तॄस्त्रोर्घञ्,

(

३-३-१२०

)

इति

करणाधिकरणयोर्घञ्।

]

]

23

[

[

आ।

‘अवलोक

एव

नृपतेः

स्म

दूरतो

रभसाद्

रथादवतरीतुमिच्छतः।

अवतीर्णवान्

प्रथममात्मना

हरिर्विनयं

विशेषयति

सम्भ्रमेण

सः।।’

शि।

व।

१३।

७।

]

]

24

[

[

३।

क्तिनि,

इत्वरपरत्वयोः,

‘ॠल्वादिभ्यः

क्तिन्

निष्ठावद्

वाच्यः’

(

वा।

८-२-४४

)

इति

क्तिनस्तकारस्य

नकारः।

णत्वम्।

]

]

25

[

[

४।

भिदादिषु

(

३-३-१०४

)

तारा

इति

पाठात्

ज्योतिषि

वाच्ये

वृद्धिर्भवति।

तु

इत्वमिति

ज्ञेयम्।

]

]

26

[

[

५।

‘श्रयुकः

क्किति’

(

७-२-११

)

इतीण्णिषेधे,

इत्वरपरत्वदीर्घेषु

रूपम्।

]

]

27

[

[

६।

‘अशावतॄभ्योऽनिः’

[

द।

उ।

१।

]

28

[

[

७।

‘भृमृशीतॄ--’

[

द।

उ।

१-९२

]

29

[

[

८।

‘अवितॄ--’

[

द।

उ।

१-८२

]

30

[

[

९।

‘कॄवृतॄदारिभ्य

उनन्’

[

द।

उ।

५-५२

]