Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

तमोनुद् (tamonud)

 
Shabda Sagara English

तमोनुद्

Masculine, Feminine, Neuter

(

-नुद्

)

Dispersing

darkness.

Masculine.

(

-नुद्

or

-नुत्

)

1.

Fire.

2.

The

sun.

3.

The

moon.

4.

A

lamp.

Etymology

तमस

darkness,

नुद्

to

send

away

or

disperse,

affix

क्विप्

also

with

affix

तमोनुद

तमो

नुदति

खण्डयति

नुद्-क्विप्

Capeller Eng English

तमोनुद्

adjective

expelling

darkness.

Yates English

तमो-नुद्

(

त्

)

5.

Masculine.

Fire

sun,

moon

lamp.

a.

Dispersing

night.

Wilson English

तमोनुद्

Masculine, Feminine, Neuter

(

-नुद्

)

Dispersing

darkness.

Masculine.

(

-नुद्

or

नुत्

)

1

Fire.

2

The

sun.

3

The

moon.

4

A

lamp.

Etymology

तमस्

darkness,

नुद

to

send

away

or

disperse,

affix

क्विप्

also

with

affix

तमोनुद.

Monier Williams Cologne English

तमो—नुद्

Masculine, Feminine, Neuter

dispersing

darkness,

xiii,

7298

तमो—नुद्

masculine gender.

light,

rāmāyaṇa

v,

32,

23

the

sun

(

for

accusative case.

°दम्

See

°द

),

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

the

moon

(

for

accusative case.

°दम्

See

°द

),

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

fire,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

a

lamp,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Benfey English

तमोनुद्

तमोनुद्,

i.

e.

तमस्-नुद्,

I.

Adjective.

Removing

darkness,

MBh.

13,

7298.

II.

Masculine.

Light,

नष्ट-

(

vb.

नश्

),

Adjective.

Dark,

Rām.

5,

32,

23.

Apte Hindi Hindi

तमोनुद्

पुंलिङ्गम्

तमस्-नुद्

-

उज्ज्वल

शरीर

तमोनुद्

पुंलिङ्गम्

तमस्-नुद्

-

सूर्य

तमोनुद्

पुंलिङ्गम्

तमस्-नुद्

-

चाँद

तमोनुद्

पुंलिङ्गम्

तमस्-नुद्

-

आग

तमोनुद्

पुंलिङ्गम्

तमस्-नुद्

-

"लैम्प,

प्रकाश"

Shabdartha Kaustubha Kannada

तमोनुद्

पदविभागः

पुल्लिङ्गः

कन्नडार्थः

ಸೂರ್ಯ

तमोनुद्

पदविभागः

पुल्लिङ्गः

कन्नडार्थः

ಚಂದ್ರ

तमोनुद्

पदविभागः

पुल्लिङ्गः

कन्नडार्थः

ಅಗ್ನಿ

तमोनुद्

पदविभागः

पुल्लिङ्गः

कन्नडार्थः

ದೀಪ

निष्पत्तिः

णुद

(

प्रेरणे

)

-

"क्विप्"

(

३-२-७६

)

व्युत्पत्तिः

तमो

नुदति

प्रयोगाः

"तमोनुदं

दक्षसुता

इवाबभुः"

उल्लेखाः

रघु०

३-३३

तमोनुद्

पदविभागः

विशेष्यनिघ्नम्

कन्नडार्थः

ಕತ್ತಲೆಯನ್ನು

ಹೋಗಲಾಡಿಸುವ

तमोनुद्

पदविभागः

विशेष्यनिघ्नम्

कन्नडार्थः

ಅಜ್ಞಾನವನ್ನು

ನಾಶಪಡಿಸುವ

विस्तारः

"तमोऽनुदोग्निचन्द्रार्काः"

-

विश्व०

Bopp Latin

तमोनुद्

m.

(

e

तमस्

et

नुद्

mittens

)

1

)

ignis.

2

)

sol.

3

)

luna.

AM.

Wordnet Sanskrit

Synonyms

अग्निः,

वैश्वानरः,

वीतहोत्रः,

अग्निहोत्रः,

हुरण्यरेताः,

सप्तार्चि,

विभावसुः,

वृषाकपिः,

स्वाहापतिः,

स्वाहाप्रयः,

स्वाहाभुक्,

अग्निदेवः,

अग्निदेवता,

धनञ्जयः,

जातवेदः,

कृपीटयोनिः,

शोचिष्केशः,

उषर्बुधः,

बृहद्भानुः,

हुतभुक्,

हविरशनः,

हुताशः,

हुताशनः,

हविर्भुक्,

हव्यवाहनः,

हव्याशनः,

क्रव्यवाहनः,

तनुनपात्,

रोहिताश्वः,

आशुशुक्षणिः,

आश्रयाशः,

आशयाशः,

आश्रयभुक्,

आश्रयध्वंसी,

पावकः,

पावनः,

तेजः,

वह्निः,

ज्वलनः,

अनलः,

कृशानुः,

वायुसखा,

वायुसखः,

दहनः,

शिखी,

शिखावान्,

कृष्णवर्त्मा,

अरणिः,

घासिः,

दावः,

पचनः,

पाचनः,

पाचकः,

जुहुवान्,

वाशिः,

अर्चिष्मान्,

प्रभाकरः,

छिदिरः,

शुन्ध्युः,

जगनुः,

जागृविः,

अपाम्पितः,

जलपित्तः,

अपित्तम्,

हिमारातिः,

फुत्करः,

शुक्रः,

आशरः,

समिधः,

चित्रभानुः,

ज्वालाजिह्वा,

कपिलः,

विभावसुः,

तमोनुद्,

शुचिः,

शुक्रः,

दमुनः,

दमीनः,

अगिरः,

हरिः,

भुवः

(Noun)

देवताविशेषः-हिन्दुधर्मानुसारम्

अग्नेः

देवतास्वरूपम्।

"अग्नेः

पत्नी

स्वाहा।"

Synonyms

अग्निः,

पावकः,

पावनः,

तेजः,

वह्निः,

ज्वलनः,

अनलः,

कृशानुः,

वायुसखा,

वायुसखः,

दहनः,

शिखी,

शिखावान्,

कृष्णवर्त्मा,

अरणिः,

घासिः,

दावः,

पचनः,

पाचनः,

पाचकः,

जुहुवान्,

वाशिः,

अर्चिष्मान्,

प्रभाकरः,

छिदिरः,

शुन्ध्युः,

जगनुः,

जागृविः,

अपाम्पितः,

जलपित्तः,

अपित्तम्,

हिमारातिः,

फुत्करः,

शुक्रः,

आशरः,

समिधः,

चित्रभानुः,

ज्वालाजिह्वा,

कपिलः,

विभावसुः,

तमोनुद्,

शुचिः,

शुक्रः,

दमुनः,

दमीनः,

अगिरः,

हरिः,

कविः

(Noun)

तेजःपदार्थविशेषः।

"पर्वते

दृश्यमानः

धूमः

अग्नेः

सूचकः।"

Amarakosha Sanskrit

तमोनुद्

पुं।

अग्निः

समानार्थकाः

अग्नि,

वैश्वानर,

वह्नि,

वीतिहोत्र,

धन्ञ्जय,

कृपीटयोनि,

ज्वलन,

जातवेदस्,

तनूनपात्,

बर्हि,

शुष्मन्,

कृष्णवर्त्मन्,

शोचिष्केश,

उषर्बुध,

आश्रयाश,

बृहद्भानु,

कृशानु,

पावक,

अनल,

रोहिताश्व,

वायुसख,

शिखावत्,

आशुशुक्षणि,

हिरण्यरेतस्,

हुतभुज्,

दहन,

हव्यवाहन,

सप्तार्चिस्,

दमुनस्,

शुक्र,

चित्रभानु,

विभावसु,

शुचि,

अप्पित्त,

धूमकेतु,

त्रेता,

तमोनुद्,

शिखिन्,

विरोचन,

धिष्ण्य,

बहुल,

वसु,

तमोपह

3।3।89।2।2

अपवादौ

तु

निन्दाज्ञे

दायादौ

सुतबान्धवौ।

पादा

रश्म्यङ्घ्रितुर्यांशाश्चन्द्राग्न्यर्कास्तमोनुदः॥

अवयव

==>

अग्निज्वाला,

अग्निकणः,

अग्नितापः,

अग्नेः_निर्गतज्वाला

पत्नी

==>

अग्नेः_प्रिया

सम्बन्धि2

==>

अरणिः

==>

बडवाग्निः,

वनवह्निः,

वज्राग्निः,

आकाशादिष्वग्निविकारः,

यागवेदिकायाम्_दक्षिणभागे_स्थिताग्निः,

गार्हपत्याग्निः,

आहवनीयाग्निः,

दक्षिणगार्हपत्याहवनीयाग्नयः,

संस्कृताग्निः,

अग्निनाम,

दक्षिणाग्नित्वेन_संस्कृत_गार्हपत्याग्निः,

करीषाग्निः

पदार्थ-विभागः

,

द्रव्यम्,

आत्मा,

देवता

तमोनुद्

पुं।

चन्द्रः

समानार्थकाः

हिमांशु,

चन्द्रमस्,

चन्द्र,

इन्दु,

कुमुदबान्धव,

विधु,

सुधांशु,

शुभ्रांशु,

ओषधीश,

निशापति,

अब्ज,

जैवातृक,

सोम,

ग्लौ,

मृगाङ्क,

कलानिधि,

द्विजराज,

शशधर,

नक्षत्रेश,

क्षपाकर,

तमोनुद्,

विरोचन,

राजन्,

हरि,

तमोपह

3।3।89।2।2

अपवादौ

तु

निन्दाज्ञे

दायादौ

सुतबान्धवौ।

पादा

रश्म्यङ्घ्रितुर्यांशाश्चन्द्राग्न्यर्कास्तमोनुदः॥

अवयव

==>

चन्द्रस्य_षोडशांशः,

खण्डमात्रम्,

समाम्शः,

ज्योत्स्ना,

चिह्नम्

वैशिष्ट्यवत्

==>

ज्योत्स्ना,

नैर्मल्यम्

पदार्थ-विभागः

,

द्रव्यम्,

तेजः,

ग्रहः

तमोनुद्

पुं।

सूर्यः

समानार्थकाः

सूर,

सूर्य,

अर्यमन्,

आदित्य,

द्वादशात्मन्,

दिवाकर,

भास्कर,

अहस्कर,

ब्रध्न,

प्रभाकर,

विभाकर,

भास्वत्,

विवस्वत्,

सप्ताश्व,

हरिदश्व,

उष्णरश्मि,

विकर्तन,

अर्क,

मार्तण्ड,

मिहिर,

अरुण,

पूषन्,

द्युमणि,

तरणि,

मित्र,

चित्रभानु,

विरोचन,

विभावसु,

ग्रहपति,

त्विषाम्पति,

अहर्पति,

भानु,

हंस,

सहस्रांशु,

तपन,

सवितृ,

रवि,

पद्माक्ष,

तेजसांराशि,

छायानाथ,

तमिस्रहन्,

कर्मसाक्षिन्,

जगच्चक्षुस्,

लोकबन्धु,

त्रयीतनु,

प्रद्योतन,

दिनमणि,

खद्योत,

लोकबान्धव,

इन,

भग,

धामनिधि,

अंशुमालिन्,

अब्जिनीपति,

चण्डांशु,

क,

खग,

पतङ्ग,

तमोनुद्,

विश्वकर्मन्,

अद्रि,

हरि,

हेलि,

अवि,

अंशु,

तमोपह

3।3।89।2।2

अपवादौ

तु

निन्दाज्ञे

दायादौ

सुतबान्धवौ।

पादा

रश्म्यङ्घ्रितुर्यांशाश्चन्द्राग्न्यर्कास्तमोनुदः॥

अवयव

==>

किरणः

पत्नी

==>

सूर्यपत्नी

सम्बन्धि2

==>

सूर्यपार्श्वस्थः

वैशिष्ट्यवत्

==>

प्रभा

सेवक

==>

सूर्यपार्श्वस्थः,

सूर्यसारथिः

पदार्थ-विभागः

नाम,

द्रव्यम्,

तेजः,

ग्रहः

Vachaspatyam Sanskrit

तमोनुद्

पुंलिङ्गम्

तमोनुदति

खण्डयति

नुद--क्विप्

सूर्य्ये२

चन्द्रे

वह्नौ

दीपे

शब्दरत्ना०

अन्धकारनाशके

त्रीषु लिङ्गेषु

“एवमुक्तस्तदाऽत्रिर्वै

तमोनुदभवच्छशी”

भा०

आ०

१५६

अ०

Capeller German

तमोनुद्

u.

°नुद

dass.

Masculine.

Sonne

o.

Mond.

Burnouf French

तमोनुद्

तमोनुद्

masculine

mms.