Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

तप्यमान (tapyamAna)

 
Shabdartha Kaustubha Kannada

तप्यमान

पदविभागः

विशेष्यनिघ्नम्

कन्नडार्थः

ಪೀಡಿಸಲ್ಪಡುತ್ತಿರುವ

निष्पत्तिः

तप

(

सन्तापे

)

-

कर्म०

"शानच्"

(

३-२-१२४

)

प्रयोगाः

"विदितं

तप्यमानं

तेन

मे

भुवनत्रयम्"

उल्लेखाः

रघु०

१०-३९

Kridanta Forms Sanskrit

तप्

(

त॒पँ॒

दाहे

ऐश्वेर्ये

वा

-

दिवादिः

-

अनिट्

)

ल्युट् →

तपनम्

अनीयर् →

तपनीयः

-

तपनीया

ण्वुल् →

तापकः

-

तापिका

तुमुँन् →

तप्तुम्

तव्य →

तप्तव्यः

-

तप्तव्या

तृच् →

तप्ता

-

तप्त्री

क्त्वा →

तप्त्वा

ल्यप् →

प्रतप्य

क्तवतुँ →

तप्तवान्

-

तप्तवती

क्त →

तप्तः

-

तप्ता

शानच् →

तप्यमानः

-

तप्यमाना