Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

तप्ता (taptA)

 
L R Vaidya English

tapta

{%

a.

(

f.

प्ता

)

%}

1.

Heated,

burnt

2.

melted

3.

distressed,

afflicted

4.

practised

(

as

penance

),

(

pp.

of

तप्

q.v.

).

Kridanta Forms Sanskrit

तप्

(

त॒पँ꣡

सन्तापे

-

भ्वादिः

-

अनिट्

)

ल्युट् →

तपनम्

अनीयर् →

तपनीयः

-

तपनीया

ण्वुल् →

तापकः

-

तापिका

तुमुँन् →

तप्तुम्

तव्य →

तप्तव्यः

-

तप्तव्या

तृच् →

तप्ता

-

तप्त्री

क्त्वा →

तप्त्वा

ल्यप् →

प्रतप्य

क्तवतुँ →

तप्तवान्

-

तप्तवती

क्त →

तप्तः

-

तप्ता

शतृँ →

तपन्

-

तपन्ती

तप्

(

त॒पँ॒

दाहे

ऐश्वेर्ये

वा

-

दिवादिः

-

अनिट्

)

ल्युट् →

तपनम्

अनीयर् →

तपनीयः

-

तपनीया

ण्वुल् →

तापकः

-

तापिका

तुमुँन् →

तप्तुम्

तव्य →

तप्तव्यः

-

तप्तव्या

तृच् →

तप्ता

-

तप्त्री

क्त्वा →

तप्त्वा

ल्यप् →

प्रतप्य

क्तवतुँ →

तप्तवान्

-

तप्तवती

क्त →

तप्तः

-

तप्ता

शानच् →

तप्यमानः

-

तप्यमाना