Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

तप्तव्य (taptavya)

 
Monier Williams Cologne English

तप्तव्य

Masculine, Feminine, Neuter

to

be

practised

(

austerity

),

mahābhārata

Monier Williams 1872 English

तप्तव्य,

अस्,

आ,

अम्,

to

be

performed

as

a

reli-

gious

penance.

Kridanta Forms Sanskrit

तप्

(

त॒पँ꣡

सन्तापे

-

भ्वादिः

-

अनिट्

)

ल्युट् →

तपनम्

अनीयर् →

तपनीयः

-

तपनीया

ण्वुल् →

तापकः

-

तापिका

तुमुँन् →

तप्तुम्

तव्य →

तप्तव्यः

-

तप्तव्या

तृच् →

तप्ता

-

तप्त्री

क्त्वा →

तप्त्वा

ल्यप् →

प्रतप्य

क्तवतुँ →

तप्तवान्

-

तप्तवती

क्त →

तप्तः

-

तप्ता

शतृँ →

तपन्

-

तपन्ती

तप्

(

त॒पँ॒

दाहे

ऐश्वेर्ये

वा

-

दिवादिः

-

अनिट्

)

ल्युट् →

तपनम्

अनीयर् →

तपनीयः

-

तपनीया

ण्वुल् →

तापकः

-

तापिका

तुमुँन् →

तप्तुम्

तव्य →

तप्तव्यः

-

तप्तव्या

तृच् →

तप्ता

-

तप्त्री

क्त्वा →

तप्त्वा

ल्यप् →

प्रतप्य

क्तवतुँ →

तप्तवान्

-

तप्तवती

क्त →

तप्तः

-

तप्ता

शानच् →

तप्यमानः

-

तप्यमाना

Stchoupak French

तप्तव्य-

a.

v.

à

pratiquer

à

titre

de

pénitence.