Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

तपित (tapita)

 
Shabda Sagara English

तपित

Masculine, Feminine, Neuter

(

-तः-ता-तं

)

Heated,

burnt.

Etymology

तप्

to

heat,

affix

क्त,

with

इट्

inserted.

Yates English

तपित

(

तः-ता-तं

)

p.

Heated.

Wilson English

तपित

Masculine, Feminine, Neuter

(

-तः-ता-तं

)

Heated,

burnt.

Etymology

तप

to

heat,

affix

क्त,

with

इट्

inserted.

Apte English

तपित

[

tapita

],

Adjective.

Heated,

burnt

Et cætera.

Apte 1890 English

तपित

a.

Heated,

burnt

&c.

Monier Williams Cologne English

तपित

Masculine, Feminine, Neuter

refined

(

gold

),

harivaṃśa

13035.

Monier Williams 1872 English

तपित,

अस्,

आ,

अम्,

heated,

burnt,

refined.

Kridanta Forms Sanskrit

तप्

(

त꣡पँ꣡

दाहे

-

चुरादिः

-

सेट्

)

ल्युट् →

तापनम्

/

तपनम्

अनीयर् →

तापनीयः

/

तपनीयः

-

तापनीया

/

तपनीया

ण्वुल् →

तापकः

-

तापिका

तुमुँन् →

तापयितुम्

/

तपितुम्

तव्य →

तापयितव्यः

/

तपितव्यः

-

तापयितव्या

/

तपितव्या

तृच् →

तापयिता

/

तपिता

-

तापयित्री

/

तपित्री

क्त्वा →

तापयित्वा

/

तपित्वा

ल्यप् →

प्रताप्य

/

प्रतप्य

क्तवतुँ →

तापितवान्

/

तपितवान्

-

तापितवती

/

तपितवती

क्त →

तापितः

/

तपितः

-

तापिता

/

तपिता

शतृँ →

तापयन्

/

तपन्

-

तापयन्ती

/

तपन्ती

शानच् →

तापयमानः

/

तपमानः

-

तापयमाना

/

तपमाना

Kalpadruma Sanskrit

तपितं,

त्रि,

(

तप्यते

स्मेति

तप

दाहे

+

क्तः

)तप्तम्

इति

द्विरूपकोषः

(

यथा,

हरि-वंशे

२३४

२९

।“तपितकनकविन्दुपिङ्गलाक्षोदितितनयोऽसुरसैन्ययुद्धनेता

)

Vachaspatyam Sanskrit

तपित

त्रीषु लिङ्गेषु

भ्वादिः

तप--दाहे

क्त

तप्ते

द्विरूपकोषः