Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

तपन्ती (tapantI)

 
Monier Williams Cologne English

तपन्ती

feminine.

nalopākhyāna

of

a

river,

divyāvadāna

xxx

Shabdartha Kaustubha Kannada

तपन्ती

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ತಪಿಸುತ್ತಿರುವ

/ಸುಡುತ್ತಿರುವ

निष्पत्तिः

स्त्रियां

"ङीप्"(

४-१-६

)

Edgerton Buddhist Hybrid English

Tapantī,

n.

of

a

river

(

=

Tapanī

):

Divy

〔451.4,

8〕

〔456.22,

26〕.

Kridanta Forms Sanskrit

तप्

(

त॒पँ꣡

सन्तापे

-

भ्वादिः

-

अनिट्

)

ल्युट् →

तपनम्

अनीयर् →

तपनीयः

-

तपनीया

ण्वुल् →

तापकः

-

तापिका

तुमुँन् →

तप्तुम्

तव्य →

तप्तव्यः

-

तप्तव्या

तृच् →

तप्ता

-

तप्त्री

क्त्वा →

तप्त्वा

ल्यप् →

प्रतप्य

क्तवतुँ →

तप्तवान्

-

तप्तवती

क्त →

तप्तः

-

तप्ता

शतृँ →

तपन्

-

तपन्ती

तप्

(

त꣡पँ꣡

दाहे

-

चुरादिः

-

सेट्

)

ल्युट् →

तापनम्

/

तपनम्

अनीयर् →

तापनीयः

/

तपनीयः

-

तापनीया

/

तपनीया

ण्वुल् →

तापकः

-

तापिका

तुमुँन् →

तापयितुम्

/

तपितुम्

तव्य →

तापयितव्यः

/

तपितव्यः

-

तापयितव्या

/

तपितव्या

तृच् →

तापयिता

/

तपिता

-

तापयित्री

/

तपित्री

क्त्वा →

तापयित्वा

/

तपित्वा

ल्यप् →

प्रताप्य

/

प्रतप्य

क्तवतुँ →

तापितवान्

/

तपितवान्

-

तापितवती

/

तपितवती

क्त →

तापितः

/

तपितः

-

तापिता

/

तपिता

शतृँ →

तापयन्

/

तपन्

-

तापयन्ती

/

तपन्ती

शानच् →

तापयमानः

/

तपमानः

-

तापयमाना

/

तपमाना

Schmidt Nachtrage zum Sanskrit Worterbuch German

तपन्ती

f.

N.

pr.

eines

Flusses,

Divyāvad.

451,

4.

8

456,

22.

26.

Abwechselnd

mit

तपनी.

Wordnet Sanskrit

Synonyms

तपन्ती

(Noun)

एका

नदी

"तपन्त्याः

उल्लेखः

दिव्यावदाने

अस्ति"