Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

तपनः (tapanaH)

 
Apte Hindi Hindi

तपनः

पुंलिङ्गम्

-

तप्+ल्युट्

सूर्य

तपनः

पुंलिङ्गम्

-

-

ग्रीष्मऋतु

तपनः

पुंलिङ्गम्

-

-

सूर्यकान्तमणि

तपनः

पुंलिङ्गम्

-

-

एक

नरक

का

नाम

तपनः

पुंलिङ्गम्

-

-

शिव

का

विशेषण

तपनः

पुंलिङ्गम्

-

-

मदार

का

पौधा

Wordnet Sanskrit

Synonyms

सूर्यः,

सूरः,

अर्यमा,

आदित्यः,

द्वादशात्मा,

दिवाकरः,

भास्करः,

अहस्करः,

व्रध्रः,

प्रभाकरः,

विभाकरः,

भास्वान्,

विवस्वान्,

सप्ताश्वः,

हरिदश्वः,

उष्णरश्मिः,

विवर्त्तनः,

अर्कः,

मार्त्तण्डः,

मिहिरः,

अरुणः,

वृषा,

द्युमणिः,

तरणिः,

मित्रः,

चित्रभानुः,

विरोचन्,

विभावसुः,

ग्रहपतिः,

त्विषाम्पतिः,

अहःपतिः,

भानुः,

हंसः,

सहस्त्रांशुः,

तपनः,

सविता,

रविः,

शूरः,

भगः,

वृध्नः,

पद्मिनीवल्लभः,

हरिः,

दिनमणिः,

चण्डांशुः,

सप्तसप्तिः,

अंशुमाली,

काश्यपेयः,

खगः,

भानुमान्,

लोकलोचनः,

पद्मबन्धुः,

ज्योतिष्मान्,

अव्यथः,

तापनः,

चित्ररथः,

खमणिः,

दिवामणिः,

गभस्तिहस्तः,

हेलिः,

पतंगः,

अर्च्चिः,

दिनप्रणीः,

वेदोदयः,

कालकृतः,

ग्रहराजः,

तमोनुदः,

रसाधारः,

प्रतिदिवा,

ज्योतिःपीथः,

इनः,

कर्म्मसाक्षी,

जगच्चक्षुः,

त्रयीतपः,

प्रद्योतनः,

खद्योतः,

लोकबान्धवः,

पद्मिनीकान्तः,

अंशुहस्तः,

पद्मपाणिः,

हिरण्यरेताः,

पीतः,

अद्रिः,

अगः,

हरिवाहनः,

अम्बरीषः,

धामनिधिः,

हिमारातिः,

गोपतिः,

कुञ्जारः,

प्लवगः,

सूनुः,

तमोपहः,

गभस्तिः,

सवित्रः,

पूषा,

विश्वपा,

दिवसकरः,

दिनकृत्,

दिनपतिः,

द्युपतिः,

दिवामणिः,

नभोमणिः,

खमणिः,

वियन्मणिः,

तिमिररिपुः,

ध्वान्तारातिः,

तमोनुदः,

तमोपहः,

भाकोषः,

तेजःपुञ्जः,

भानेमिः,

खखोल्कः,

खद्योतनः,

विरोचनः,

नभश्चक्षूः,

लोकचक्षूः,

जगत्साक्षी,

ग्रहराजः,

तपताम्पतिः,

सहस्त्रकिरणः,

किरणमाली,

मरीचिमाली,

अंशुधरः,

किरणः,

अंशुभर्त्ता,

अंशुवाणः,

चण्डकिरणः,

धर्मांशुः,

तीक्ष्णांशुः,

खरांशुः,

चण्डरश्मिः,

चण्डमरीचिः,

चण्डदीधितिः,

अशीतमरीचिः,

अशीतकरः,

शुभरश्मिः,

प्रतिभावान्,

विभावान्,

विभावसुः,

पचतः,

पचेलिमः,

शुष्णः,

गगनाध्वगः,

गणध्वजः,

खचरः,

गगनविहारी,

पद्मगर्भः,

पद्मासनः,

सदागतिः,

हरिदश्वः,

मणिमान्,

जीवितेशः,

मुरोत्तमः,

काश्यपी,

मृताण्डः,

द्वादशात्मकः,

कामः,

कालचक्रः,

कौशिकः,

चित्ररथः,

शीघ्रगः,

सप्तसप्तिः

(Noun)

हिन्दूनां

धर्मग्रन्थेषु

वर्णिता

एका

देवता।

"वेदेषु

सूर्यस्य

पूजायाः

वारंवारं

विधानम्

अस्ति"।"

Synonyms

सूर्यः,

सविता,

आदित्यः,

मित्रः,

अरुणः,

भानुः,

पूषा,

अर्कः,

हिरण्यगर्भः,

पतङ्गः,

खगः,

सहस्रांशुः,

दिनमणिः,

मरीचि,

मार्तण्ड,

दिवाकरः,

भास्करः,

प्रभाकरः,

विभाकरः,

विवस्वान्,

सप्ताश्वः,

हरिदश्वः,

चित्ररथः,

सप्तसप्तिः,

दिनमणि,

द्युमणिः,

दिवामणिः,

खमणिः,

खद्योतः,

प्रद्योतनः,

अम्बरीशः,

अंशहस्तः,

लोकबान्धवः,

जगत्चक्षुः,

लोकलोचनः,

कालकृतः,

कर्मसाक्षी,

गोपतिः,

गभस्तिः,

गभस्तिमान्,

गभस्तिहस्तः,

ग्रहराजः,

चण्डांशु,

अंशुमानी,

उष्णरश्मिः,

तपनः,

तापनः,

ज्योतिष्मान्,

मिहिरः,

अव्ययः,

अर्चिः,

पद्मपाणिः,

पद्मिनीवल्लभः,

पद्मबन्धुः,

पद्मिनीकान्तः,

पद्मपाणिः,

हिरण्यरेतः,

काश्यपेयः,

विरोचनः,

विभावसुः,

तमोनुदः,

तमोपहः,

चित्रभानुः,

हरिः,

हरिवाहनः,

ग्रहपतिः,

त्विषाम्पतिः,

अहःपतिः,

वृध्नः,

भगः,

अगः,

अद्रिः,

हेलिः,

तरूणिः,

शूरः,

दिनप्रणीः,

कुञ्जारः,

प्लवगः,

सूनुः,

रसाधारः,

प्रतिदिवा,

ज्योतिपीथः,

इनः,

वेदोदयः,

पपीः,

पीतः,

अकूपारः,

उस्रः,

कपिलः

(Noun)

पृथिव्याः

निकटतमः

अतितेजस्वी

खगोलीयः

पिण्डः

यं

परितः

पृथ्व्यादिग्रहाः

भ्रमन्ति।

तथा

यः

आकाशे

सुवति

लोकम्

कर्माणि

प्रेरयति

च।

"सूर्यः

सौर्याः

ऊर्जायाः

महीयः

स्रोतः।/

सूर्ये

तपत्यावरणाय

दृष्टैः

कल्पेत

लोकस्य

कथं

तमित्स्रा।"

Synonyms

तपनः

(Noun)

एकः

नरकः

"तपनस्य

उल्लेखः

मनुस्मृत्यां

वर्तते"

Tamil Tamil

தபன:

:

சூரியன்,

கோடைக்

காலம்,

சூரிய

காந்தக்கல்,

சிவனின்

ஒரு

பெயர்,

எருக்கஞ்செடி.

Kalpadruma Sanskrit

तपनः,

पुंलिङ्गम्

(

तपतीति

तप

+

कर्त्तरि

ल्युः

)सूर्य्यः

(

यथा,

महाभारते

६२

।“सहस्ररश्मिरादित्यस्तपनस्त्वं

गवां

पतिः

)भल्लातकवृक्षः

अग्न्यादिदाहात्मकनरकः

ग्रीष्मः

इति

हेमचन्द्रः

तापः

इति

धरणिः

अर्कवृक्षः

क्षुद्राग्निमन्थवृक्षः

सूर्य्यकान्त-मणिः

इति

राजनिर्घण्टः

(

यथा,

आर्य्या-सप्तशत्याम्

२६

।“अनयनपथे

प्रिये

!

व्यथा

यथा

दृश्य

एवदुष्प्रापे

।म्लानैवकेवलं

निशि

तपनशिला

वासरे

ज्वलति

”अग्निविशेषः

यथा,

हरिवंशे

१७८

३१

।“ते

जातवेदसः

सर्व्वे

कल्मासः

कुसुमस्तथा

।दहनः

शोषणश्चैव

तपनश्च

महाबलः

”स्त्रीणां

सत्त्वजे

अलङ्कारविशेषे,

क्ली

तल्लक्षणंयथा

साहित्यदर्पणे

११६

।“तपनं

प्रियविच्छेदे

स्मरावेशोत्थचेष्टितम्

”उदाहरणं

यथा,

तत्रैव,

--“श्वासान्मुञ्चति

भूतले

विलुठति

त्वन्मार्गमालोकतेदीर्घं

रोदिति

विक्षिपत्यत

इतः

क्षामां

भुजा-वल्लरीम्

।किञ्च

प्राणसमानकाङ्क्षितवती

स्वप्नेऽपि

तेसङ्गमंनिद्रां

वाञ्छति

प्रयच्छति

पुनर्द्दग्धो

विधि-स्तामपि

)

KridantaRupaMala Sanskrit

1

{@“तप

सन्तापे”@}

2

‘सन्तापेऽर्थे

तपेद्

दाहे

तापयेत्

तपते

तपेत्।

अैश्वर्ये

वा

दिवादित्वात्

तप्यते

तपतीति

च।।’

3

इति

देवः।

तापकः-पिका,

तापकः-पिका,

4

तितप्सकः-प्सिका,

तातपकः-पिका

तप्ता

5

निष्टप्ता-निस्तप्ता-त्री,

तापयिता-त्री,

तितप्सिता-त्री

तातपिता-त्री

6

उत्तपन्-निष्टपन्-7

न्ती,

तापयन्-न्ती,

तितप्सन्-न्ती

--

तप्स्यन्-न्ती-ती,

तापयिष्यन्-न्ती-ती,

तितप्सिष्यन्-न्ती-ती

--

8

उत्तपमानः

9

-वितपमानः,

10

उत्तपमानः

11,

तापयमानः

--

तातप्यमानः

उत्तप्स्यमानः-वितप्स्यमानः-तापयिष्यमाणः,

--

तातपिष्यमाणः

संतप्-सन्तपौ-संतपः

--

--

--

तप्तः-

12

सन्तप्तः,

तप्तम्,

तापितः,

तितप्सितः,

तातपितः-तवान्

13

तपनः,

14

ललाटन्तपः

15

16,

17

18

द्विषत्तापः,

19

संतापी,

20

द्विषन्तपः

द्विषतीतापः,

21

परन्तपः,

22

शत्रुन्तपः

23

अभितापी,

24

तापः,

तितप्सुः,

तातपः

तप्तव्यम्,

निष्टप्तव्यम्,

तापयितव्यम्,

तितप्सितव्यम्,

तातपितव्यम्

तपनीयम्,

तापनीयम्,

तितप्सनीयम्,

तातपनीयम्

25

तप्यम्,

ताप्यम्,

तितप्स्यम्,

तातप्यम्

--

ईषत्तपः-दुस्तपः-सुतपः

--

--

--

तप्यमानः,

ताप्यमानः,

तितप्स्यमानः,

तातप्यमानः

तापः-सन्तापः,

26

आतपः,

तापः,

तितप्सः,

तातपः

तप्तुम्,

तापयितुम्,

तितप्सितुम्,

तातपितुम्

27

तप्तिः-

28

इत्यसुन्प्रत्यये

तपः

=

तपति

शरीरमिति

कायक्लेशात्मकः

शुद्धाचारः।

‘कर्मणो

रोमन्थतपोभ्यां

वर्तिचरोः’

29

इति

क्यङ्।

‘सनाद्यन्ता

धातवः’

30

इति

धातुसंज्ञा।

‘अ

प्रत्ययात्’

31

इति

स्त्रियां

भावादौ

अकारप्रत्ययः।

टाप्।

तपस्या

=

तपः।

]

]

तपस्या,

तापना,

तितप्सा,

तातपा

तपनम्,

तापनम्,

तितप्सनम्,

तातपनम्

तप्त्वा,

तापयित्वा,

तितप्सित्वा,

तातपित्वा

सन्तप्य,

सन्ताप्य,

संतितप्स्य,

संतातप्य

तापम्

२,

तप्त्वा

२,

तापम्

२,

तापयित्वा

२,

तितप्सम्

२,

तितप्सित्वा

२,

तातपम्

तातपित्वा

२।

प्रासङ्गिक्यः

01

(

७०३

)

02

(

१-भ्वादिः-९८५।

सक।

सेट्।

पर।

)

03

(

श्लो।

१३१

)

04

[

[

१।

‘हलन्ताच्च’

(

१-२-१०

)

इति

सनः

कित्त्वात्

गुणः।

एवं

सन्नन्ते

सर्वत्र

ज्ञेयम्।

]

]

05

[

[

२।

‘निसस्तपतावनासेवने’

(

८-३-१०२

)

इति

षत्वम्।

आसेवनम्

=

पुनः

पुनः

करणम्।

“‘निष्टप्तं

रक्षो

निष्टप्ता

अरातयः।’

इत्यत्र

सदप्यासेवनं

विवक्ष्यते।

छान्दसो

वा

वर्णविकारः।”

इति

काशिका

(

८-३-१०२

)।

आसेवने

तु

निस्तप्ता

इत्येव।

]

]

06

[

[

३।

‘उद्विभ्यां

तपः’

(

१-३-२७

)

इत्यत्र

‘अकर्मकाच्च’

(

१-३-२६

)

इत्यनुवृत्तेः

सकर्मकात्

परस्मैपदमेव।

]

]

07

[

वा

सुवर्णं

]

08

[

[

४।

‘उद्विभ्यां

तपः’

(

१-३-२७

)

इति

शानच्।

]

]

09

[

[

आ।

‘तीव्रमुत्तपमानोऽयमशक्यः

सोढुमातपः।’

भ।

का।

८-१५।

]

]

10

[

[

५।

‘स्वाङ्गकर्मकाच्चेति

वक्तव्यम्’

(

वा।

१-३-२७

)

इत्युक्तेरत्रापि

शानच्।

]

]

11

[

पृष्ठम्

]

12

[

[

B।

‘सन्तप्तचामीकरवल्गुवज्रं

विभागविन्यस्तमहार्घरत्नम्।।’

भ।

का।

३।

३।

]

]

13

[

[

६।

‘सहितपिदमेः

संज्ञायाम्’

(

ग।

सू।

३-१-१३४

)

इति

नन्द्यादिषु

पाठात्

कर्तरि

ल्युः।

तपनः

=

सूर्यः।

]

]

14

[

[

७।

‘असूर्यललाटयोर्दृशितपोः’

(

३-२-३६

)

इति

खश्।

‘अरुर्द्विषदजन्तस्य--’

(

६-३-६७

)

इति

मुम्।

ललाटं

तपतीति

ललाटन्तपः

=

सूर्यः।

]

]

15

[

[

C।

‘शमयेदपि

सङ्ग्रामे

यो

ललाटन्तपं

रविम्।।’

भ।

का।

६-१००।

]

]

16

[

आदित्यः

]

17

[

पृष्ठम्०६४९+

२८

]

18

[

[

१।

असंज्ञायां

द्विषन्तं

तपतीति

विग्रहे

शुद्धाद्धातोः

‘कर्मण्यण्’

(

३-२-१

)

इत्यणि

रूपम्।

]

]

19

[

[

२।

सम्यक्

तप्तुं

शीलमस्येति

सन्तापी।

ताच्छील्ये

णिनिः।

]

]

20

[

[

३।

द्विषन्तं

तापयतीति

विग्रहे

‘द्विषत्परयोस्तापेः’

(

३-२-३९

)

इति

खच्प्रत्ययः।

खचि

‘णेरनिटि’

(

६-४-५१

)

णिलोपे,

‘खचि

ह्रस्वः’

(

६-४-९४

)

इति

उपधायाः

ह्रस्वः।

द्विषतस्तकारस्य

मुमि

संयोगान्तलोपः।

एवं

परं

तापयतीति

विग्रहे

परन्तपः

इति

भवति।

सूत्रे

द्वितकारनिर्देशात्

तकारान्त

एव

द्विषच्छब्दे

उपपदेऽयं

प्रत्ययः,

तु

लिङ्गविशिष्टपरिभाषया

द्विषतीशब्दे

उपपदे

\n\n

तत्र

‘कर्मण्यण्’

(

३-२-१

)

इत्यणि

द्विषतीताप

इत्येव

भवति।

]

]

21

[

[

आ।

‘प्रियंवदोऽपि

नैवाहं

ब्रुवे

मिथ्या

परन्तप।

सख्या

तेन

दशग्रीवं

निहन्ताऽसि

द्विषन्तपम्।।’

भ।

का।

६।

१०२।

]

]

22

[

[

४।

‘संज्ञायां

भृतॄवृजिधारिसहितपिदमः’

(

३-२-४६

)

इति

खच्प्रत्ययः

संज्ञायाम्।

शत्रून्

तापयतीति

विग्रहे,

खचि,

मुमागमे,

णिलोपे,

‘खचि

ह्रस्वः’

(

६-४-९४

)

इति

उपधायाः

ह्रस्वे,

रूपम्।

‘विश्वम्भरा,

साम

रथन्तराख्यम्,

पतिंवरा

चापि

धनञ्जयश्च।

शत्रुंसहः

कोऽपि,

वसुन्धरा

च,

शत्रुन्तपोऽरिन्दम

एवमूह्यम्।।’

इति

प्रक्रियासर्वस्वे।

]

]

23

[

[

५।

‘बहुलमाभीक्ष्ण्ये’

(

३-२-८१

)

इति

णिनिः।

असकृत्

अभितपतीत्यर्थः।

]

]

24

[

[

B।

‘द्विषतः

परासिसिषुरेष

सकलभुवनाभितापिनः।

क्रान्तकुलिशकरवीर्यबलान्मदुपासनं

विहितवान्

महत्तपः।।’

किरातार्जुनीये

१२।

३४।

]

]

25

[

[

६।

‘पोरदुपधात्’

(

३-१-९८

)

इति

यत्प्रत्ययः।

]

]

26

[

[

७।

=

समन्तात्

तपतीति

आतपः

=

सूर्यप्रभा।

‘पुंसि

संज्ञायां

धः

प्रायेण’

(

३-३-११८

)

इति

घः।

यद्वा,

पचाद्यच्।

]

]

27

[

पृष्ठम्०६५०+

२६

]

28

[

[

१।

‘असुन्’

[

द।

उ।

९।

४९

]

29

(

३-१-१५

)

30

(

३-१-३२

)

31

(

३-३-१०२

)