Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

तन्मात्रम् (tanmAtram)

 
Apte Hindi Hindi

तन्मात्रम्

नपुंलिङ्गम्

तद्-मात्रम्

-

"केवल

वह,

सिर्फ़

मामूली,

अत्यन्त

तुच्छ

मात्रा

युक्त"

तन्मात्रम्

नपुंलिङ्गम्

तद्-मात्रम्

-

सूक्ष्म

तथा

मूलतत्त्व

Wordnet Sanskrit

Synonyms

तत्वम्,

मूलवस्तू,

मूलम्,

भूतम्,

बीजम्,

अभिभूतम्,

मात्रम्,

विषयः,

तन्मात्रम्,

अवयवः

(Noun)

जगतः

मूलकारणम्।

"साङ्ख्यदर्शनस्य

मते

पञ्चविंशति

तत्वानि

सन्ति।"

Tamil Tamil

தன்மாத்ரம்

:

சூக்ஷ்ம

மூல

தத்வம்

(

சப்தம்,

ஸ்பர்சம்,

ரூபம்,

ரசம்,

கந்தம்

),

அது

மட்டும்.