Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

तन्मात्र (tanmAtra)

 
Shabda Sagara English

तन्मात्र

Neuter.

sub.

(

-त्रं

)

The

archetype

or

subtile

rudiment

of

elementary

matter.

adv.

Merely

that.

Etymology

तत्,

and

मात्र

only,

or

element.

तदेव

एवार्थे

मात्रच्

सा

मात्रा

यस्य

वा

Capeller Eng English

तन्मात्र

adjective

only

so

much

or

little.

neuter

a

trifle

atom,

elementary

matter

(

ph.

).

Yates English

त-न्मात्र

(

त्रं

)

1.

Neuter.

Simple

matter.

adv.

Merely

that.

Spoken Sanskrit English

तन्मात्र

-

tanmAtra

-

Neuter

-

potential

सप्तमी

-

saptamI

-

Feminine

-

potential

or

its

terminations

लिङ्

-

liG

-

potential

mood

-

vidhi

(

duty

),

nimantraṇa

(

invitation

),

āmantraṇa

(

permission

),

adhīṣṭa

(

attend

honorary

office

),

sampraśna

(

courteous

enquiry

),

prārthana

(

prayer

)

and

others

[

gramm.

-

Sanskrit

]

विधिलिङ्

-

vidhiliG

-

potential

mood

-

indicating

attitudes

of

the

speaker

such

as,

vidhi

(

duty

),

nimantraṇa

(

invitation

),

āmantraṇa

(

permission

),

adhīṣṭa

(

attend

honorary

office

),

sampraśna

(

courteous

enquiry

),

prārthana

(

prayer

)

and

otherssampraśna

(

courteous

en

[

gramm.

-

Sanskrit

]

तन्मात्र

tanmAtra

Neuter

only

a

trifle

तन्मात्र

tanmAtra

Neuter

mere

essence

तन्मात्र

tanmAtra

Neuter

rudimentary

or

subtle

element

तन्मात्र

tanmAtra

Neuter

subtle

element

तन्मात्र

tanmAtra

Neuter

atom

[

philos.

]

तन्मात्र

tanmAtra

Neuter

merely

that

तन्मात्र

tanmAtra

Neuter

potential

Wilson English

तन्मात्र

Neuter.

sub.

(

-त्रं

)

The

archetype

or

subtile

rudiment

of

elementary

matter.

adv.

Merely

that.

Etymology

तद्,

and

मात्र

only,

or

element.

Monier Williams Cologne English

तन्—मात्र

Masculine, Feminine, Neuter

equal, equivalent to, the same as, explained by.

°त्रक,

mahābhārata

ix,

1806

pañcatantra

equal, equivalent to, the same as, explained by.

°त्रिक,

bhāgavata-purāṇa

iii,

10,

15

तन्—मात्र

neuter gender.

merely

that,

only

a

trifle,

kathāsaritsāgara

v,

15

lxiii,

60

rājataraṃgiṇī

vi,

1

a

rudimentary

or

subtle

element

(

5

in

number,

viz.

शब्द-,

स्पर्श-,

रूप-,

रस-,

गन्ध-,

from

which

the

5

Mahā-bhūtas

or

grosser

elements

are

produced

confer, compare.

Religious Thought and Life in India, also called 'brāhmanism and hindūism,' by Sir M. Monier-Williams

page.

31

and

33

),

yājñavalkya

iii,

179

mahābhārata

i,

xiii

sāṃkhyakārikā

kapila 's sāṃkhya-pravacana

et cetera.

Monier Williams 1872 English

तन्मात्र

तन्-मात्र।

See

p.

361,

col.

1.

Benfey English

तन्मात्र

तन्मात्र,

i.

e.

तद्-मात्र,

I.

Neuter.

1.

That

only,

Pañc.

i.

d.

284.

2.

An

atom,

or

rudimentary

element,

Ve-

dāntas.

in

Chr.

206,

19.

II.

Adjective.

Con-

sisting

of

atoms,

Bhāg.

P.

3,

10,

15.

Apte Hindi Hindi

तन्मात्रम्

नपुंलिङ्गम्

तद्-मात्रम्

-

"केवल

वह,

सिर्फ़

मामूली,

अत्यन्त

तुच्छ

मात्रा

युक्त"

तन्मात्रम्

नपुंलिङ्गम्

तद्-मात्रम्

-

सूक्ष्म

तथा

मूलतत्त्व

Shabdartha Kaustubha Kannada

तन्मात्र

पदविभागः

नपुंसकलिङ्गः

कन्नडार्थः

ಅದು

ಮಾತ್ರ

व्युत्पत्तिः

सा

मात्रा

यस्य

तन्मात्र

पदविभागः

नपुंसकलिङ्गः

कन्नडार्थः

ಪಂಚಭೂತಗಳ

ಅವ್ಯವಹಿತ

ಸೂಕ್ಷ್ಮಾವಸ್ಥೆಯೊಡನೆ

ಕೂಡಿದ

ದ್ರವ್ಯ

L R Vaidya English

tanmAtra

{%

n.

%}

1.

merely

that,

i.e.

only

a

trifle

2.

a

subtile

and

primary

element

(

in

Phil.

).

Bhutasankhya Sanskrit

५,

अक्ष,

अनिल,

अनुत्तर,

अर्थ,

असु,

आशुग,

इन्द्रिय,

इषु,

कङ्कपत्री,

करणीय,

कलङ्क,

कामगुण,

कामदेव,

खग,

तत्त्व,

तन्मात्र,

धी,

नाराच,

नालीक,

पक्षि,

पञ्च,

पतङ्ग,

पत्रिन्,

पर्व,

पवन,

पाण्डव,

पुत्र,

पृषत्क,

प्राण,

बाण,

भाव,

भूत,

भेदक,

मरुत्,

महाभूत,

महाव्रत,

मार्गण,

रत्न,

लेय,

लेयक,

वध,

वर्ष्मन्,

वात,

वायु,

विशिख,

विषय,

व्रत,

शर,

शरीर,

शस्त्र,

शिलीमुख,

शूक,

श्वसन,

समिति,

सायक,

स्मरबाण,

स्मरेषु

Indian Epigraphical Glossary English

tanmātra

(

IE

7-1-2

),

‘five’.

Kalpadruma Sanskrit

तन्मात्रं,

क्लीबम्

(

तदेवेति

तत्

+

एवार्थे

मात्रच्

।यद्बा,

सा

मात्रा

यस्य

)

अपञ्चीकृतरूप-रसगन्धस्पर्शशब्दानां

संज्ञा

यथा,

--“इमान्येव

सूक्ष्मभूतानि

तन्मात्राण्यपञ्चीकृतानिचोच्यन्ते

एतेभ्यः

सूक्ष्मशरीराणि

स्थूलभूतानिचोत्पद्यन्ते

।”

इति

वेदान्तसारः

२७

तट्टीकायथा

“नन्वव्याकृतात्

पञ्चतन्मात्राणि

क्रमेणजायन्ते

इति

हि

स्मृतीतिहासपुराणेषु

प्रसिद्धि-स्तत्

कथमाकाशादेरिहोत्पत्तिराम्नायते

इतितत्राह

एतान्येवेति

एतान्येवाकाशादीनिसूक्ष्मभूतानि

व्यवहाराक्षमाणि

शब्दादिताव-न्मात्रैकस्वभावानि

अपञ्चीकृतानि

परमसंसृ-ष्टानि

चेति

स्मृत्यादिषूच्यन्ते

महर्षिभिरित्यर्थः

”इति

विद्बन्मनोरञ्जिनी

*

अपि

।“भूतादिस्तु

विकुर्व्वाणः

सर्गं

तन्मात्रिकं

ततः

।ससर्ज्ज

शब्दतन्मात्रादाकाशं

शब्दलक्षणम्

”इति

विष्णुपुराणे

१२

अध्यायः

Vachaspatyam Sanskrit

तन्मात्र

नपुंलिङ्गम्

तदेव

एवार्थे

मात्रच्

सा

मात्रा

यस्य

वा

सांख्या-दिसिद्धेषु

शब्दादिषु

नत्वेषां

शान्तादिर्विशेषोऽस्ति

यथोक्तंविष्णुपुराणे

“तस्मिं

तस्मिंस्तु

तन्मात्रास्तेन

तन्मात्रतास्मृता

तन्मात्राण्यविशेषाणि

अविशेषास्ततो

हि

ते

नशान्ता

नापि

घोरास्ते

मूढाश्चाबिशेषिणः”

इति

।“तन्मात्राण्यविशेषास्तेभ्यो

भूतानि

पञ्च

पञ्चभ्यः

एतेस्मृता

विशेषाः

शान्ता

घोराश्च

मूढाश्च”

सा०

का०

Capeller German

तन्मात्र

nur

so

viel

o.

so

wenig.

Neuter.

Kleinigkeit

Atom,

Urstoff

(

ph.

).