Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

तडित् (taDit)

 
Shabda Sagara English

तडित्

Feminine.

(

-डित्

)

Lightning.

Etymology

तड्

to

strike

or

beat,

Unadi

affix

इति

striking

the

earth,

&c.

Capeller Eng English

तडित्

feminine

lightning.

Yates English

तडित्

(

त्

)

5.

Feminine.

Lightning.

Spoken Sanskrit English

तडित्

-

taDit

-

Feminine

-

lightening

तडित्

-

taDit

-

Feminine

-

lightning

तडित्

-

taDit

-

Feminine

-

electricity

तडित्

-

taDit

-

Feminine

-

stroke

तडित्

-

taDit

-

Feminine

-

lightening

सौदामिनी

-

saudAminI

-

Feminine

-

lightening

संनति

-

saMnati

-

Feminine

-

lightening

विद्योतते

-

vidyotate

-

verb

-

hurl

away

by

a

stroke

of

lightening

Wilson English

तडित्

Feminine.

(

-डित्

)

Lightning.

Etymology

तड

to

strike

or

beat,

Uṇādi

affix

इति

striking

the

earth,

&c.

Apte English

तडित्

[

taḍit

],

Feminine.

Lightning

घनं

घनान्ते

तडितां

गुणैरिव

Sisupâlavadha.

1.7

Meghadūta (Bombay).

77

Raghuvamsa (Bombay).

6.65

तडितो

मानुषतां

गता

इव

Śāhendra.

2.71.

Killing,

injury.

Indeclinable.

Closely,

near.

Compound.

-गर्भः

a

cloud.

-लता

forked

lightning.

-लेखा

a

streak

of

lightning.

Apte 1890 English

तडित्

f.

1

Lightning

घनं

घनांते

तडितां

गुणैरिव

Śi.

1.

7

Me.

77

R.

6.

65.

2

Killing,

injury.

ind.

Closely,

near.

Comp.

गर्भः

a

cloud.

लता

forked

lightning.

लेखा

a

streak

of

lightning.

Monier Williams Cologne English

तडि॑त्

indeclinable, either an indeclinable participle or an adverb or a case used adverbially.

equal, equivalent to, the same as, explained by.

°डि॑तस्,

ṛg-veda

i,

94,

7

(

तळित्

)

तडि॑त्

feminine.

‘stroke

(

वध-कर्मन्,

naighaṇṭuka, commented on by yāska

ii,

19

)’,

lightning,

nirukta, by yāska

iii,

10

feminine.

suśruta

et cetera.

(

ifc.

°डित,

vaitāna-sūtra

Introd.

20

)

Monier Williams 1872 English

तडित्,

त्,

f.,

Ved.

(

in

Ṛg-veda

तऌइत्

),

lightning

तऌइत्

or

तऌइतस्,

ind.

closely,

near,

(

as

it

were

striking

against.

)

—तडित्-कुमार,

आस्,

m.

pl.

(

with

Jainas

)

N.

of

a

class

of

deities

belonging

to

the

Bhavana-patis.

—तडित्-प्रभा,

f.,

N.

of

one

of

the

Mātṛs

attendant

on

Skanda.

—तडित्-वत्,

आन्,

अती,

अत्,

having

lightning,

emitting

lightning,

flashing

(

आन्

),

m.

a

cloud,

a

kind

of

Cyperus,

=

मुस्तक.

—तडिद्-गर्भ,

अस्,

m.

a

cloud,

‘con-

taining

lightning.’

—तडिन्-मय,

अस्,

ई,

अम्,

con-

sisting

of

lightning,

flashing

like

lightning.

—तडिन्-

मालावलम्बिन्

(

°ला-अव्°

),

ई,

इनी,

इ,

having

garlands

of

lightning

hanging

down.

—तडिल्-लता,

f.

forked

lightning.

—तडिल्-लेखा,

f.

a

line

or

streak

of

lightning.

तडित्

तडित्।

See

तड्,

col.

2.

Macdonell English

तडित्

taḍ-it,

Feminine.

lightning:

-vat,

Adjective.

containing

🞄lightnings,

flashing

Masculine.

thunder-cloud.

Benfey English

तडित्

तड्

+

इत्,

Feminine.

Lightning,

Kir.

5,

46.

--

Compound

सेन्द्रायुध-,

i.

e.

-इन्द्र-आयुध,

Adjective.

with

a

rainbow

and

lightning.

Apte Hindi Hindi

तडित्

स्त्रीलिङ्गम्

-

ताडयति

अभ्रम्

तड्+इति

बिजली

Shabdartha Kaustubha Kannada

तडित्

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ವಿದ್ಯುತ್ತು

/ಮಿಂಚು

निष्पत्तिः

तड

(

आघाते

)

+णिच्

-"इतिः"

(

उ०

१-९८

)

प्रयोगाः

"कृतोपवीतं

हिमशुभ्रमुच्चकैर्धनं

घनान्ते

तडितां

गणैरिव"

उल्लेखाः

माघ०

१-७

L R Vaidya English

taqit

{%

f.

%}

Lightning,

पक्ष्मालीपिंगलिम्नः

कण

इव

तडितां

यस्य

कृत्स्नः

समूहः

M.M.i.,

R.vi.65.

Bopp Latin

तडित्

f.

(

r.

तड्

s.

इत्

)

fulmen.

Wordnet Sanskrit

Synonyms

विद्युत्,

तडित्,

वैद्युतशक्तिः

(Noun)

विशिष्टाभिः

क्रियाभिः

उत्पाद्यमाना

एका

शक्तिः

यया

वस्तुषु

आकर्षणम्

अपकर्षणं

तापः

प्रकाशश्च

भवति।

"जलद्वारा

अपि

विद्युत्

उत्पाद्यते।"

Synonyms

विद्युत्,

तडित्,

वज्रस्फुलिङ्गः,

शम्पा,

शतह्रदा,

ह्रादिनी,

ऐरावती,

क्षणप्रभा,

तडित्,

सौदामिनी,

चञ्चला,

चपला,

वीजा,

सौदाम्नी,

चिलमीलिका,

सर्ज्जूः,

अचिरप्रभा,

सौदामनी,

अस्थिरा,

मेघप्रभा,

अशनिः,

वज्रा

(Noun)

पृथिव्याः

वायुमण्डलस्थायाः

वैद्युतायाः

ऊर्जायाः

उत्सर्गः

यद्

मेघानां

घर्षणात्

प्रादुर्भवति

तथा

आकाशे

प्रकाशं

तथा

घोषध्वनिं

जनयति।

"आकाशे

विद्युत्

देदीप्यते।"

Amarakosha Sanskrit

तडित्

स्त्री।

तडित्

समानार्थकाः

शम्पा,

शतह्रदा,

ह्रादिनी,

ऐरावती,

क्षणप्रभा,

तडित्,

सौदामिनी,

विद्युत्,

चञ्चला,

चपला,

ह्लादिनी

1।3।9।2।1

शम्पाशतह्रदाह्रादिन्यैरावत्यः

क्षणप्रभा।

तडित्सौदामिनी

विद्युच्चञ्चला

चपला

अपि॥

सम्बन्धि1

==>

मेघः

सम्बन्धि2

==>

वज्रध्वनिः,

वज्राग्निः

पदार्थ-विभागः

,

विद्युत्

Kalpadruma Sanskrit

तडित्,

स्त्रीलिङ्गम्

(

ताडयत्यभ्रमिति

तड

आघाते

+“ताडेर्णिलुक्

।”

उणां

१००

इतिइतिप्रत्ययः

णेर्लुक्

)

विद्युत्

इत्यमरः

।९

(

यथा,

रघुः

५४

।“अथ

नभस्य

इव

त्रिदशायुधंकनकपिङ्गतडिद्गुणसंयुतम्

।धनुरधिज्यमनाधिरुपाददेनरवरो

रवरोषितकेशरी

)

Vachaspatyam Sanskrit

तडित्

स्त्री

ताडयत्यभ्रम्

चुरा०

तड--इति

नि०

ह्रस्वः

।१

विद्युति

अमरः

“जलदास्तडित्तुलितकान्तकार्त्त-स्वराः”

“घनं

घनान्ते

तडितां

गुणैरिव”

माघः

।“योगस्तडित्तोयदयोरिवास्तु”

रघुः

।तडित्सम्भवादिस्तु

“सुजलजलधिमध्ये

वाडवोऽग्निःस्थितोऽस्मात्

सलिलभरनिमग्नादुत्थिता

धूममालाः

।वियति

पवननीताः

सर्वतस्ता

द्रवन्ति

द्युमणिकि-रणदीप्ताविद्युतस्तत्स्फुलिङ्गाः”

“अकस्माद्वैद्युतं

तेजःपार्थिवांशकमिश्रितम्

वात्यावद्भ्रमदाघाते

प्रतिकूला-नुकूलयोः

वाय्वोस्तत्

पतति

प्रायो

ह्यकालप्राज्य-वर्षणे

यतः

प्रावृषि

नैवेते

पांसवः

प्रसरन्ति

हि

तत्त्रेधा

पार्थिवं

चाप्यं

तैजसं

तडिदुत्थितम्

ततो

निर्झ-रदाहैश्च

मूमिस्थैरनुभूयते”

सि०

शि०

टीका

अन्तिकेनिघण्टुः

हिंसायां

निघण्टुः

“तडित्

आखण्डनेत्यु-षक्रमे

“त्रयस्त्रिशत्बधकर्माणः”

इति

तदुक्तेः

Capeller German

तडित्

Feminine.

Blitz.

Grassman German

taḍít,

a.,

anstossend,

d.

h.

in

unmittelbarer

Nähe

seiend

(

Gegens.

dūré

sán

).

-ít

(

agnís

)

{94,

7}.

-ítas

[

N.

p.

]

árātayas

{214,

9}.

Burnouf French

तडित्

तडित्

feminine

(

sfx.

इत्

)

éclair,

foudre.

तडित्वत्

a.

(

sfx.

वत्

)

qui

porte

la

foudre.

--

S.

masculine

nuage

orageux.

Stchoupak French

तडित्-

(

ifc.

aussi

-अ-

)

Feminine.

éclair

तडिद्वन्त्-

a.

qui

contient.

ou

lance

des

éclairs

तडिन्मय-

a.

étincelant

comme

un

éclair.

°प्रभा-

Feminine.

lueur

de

l'éclair.

तडिद्-गर्भ-

(

qui

contient

des

éclairs

)

Masculine.

nuée

d'orage.

°वासस्-

a.

qui

semble

vêtu

d'éclairs.

तडिल्-लता-

Feminine.

éclair

qui

ressemble

à

une

liane,

éclair

en

zigzag.

°लेखा-

Feminine.

tracé

ou

lueur

de

l'éclair.