Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

डु (Du)

 
KridantaRupaMala Sanskrit

1

{@“डु

कृञ्

करणे”@}

2

‘हिंसाकरणयोः

श्नावौ

कृणोति

कृणुते

कृञः।

करोति

कुरुते

द्वे

द्वे

सम्पद्येते

पदे

क्रमात्।।’

3

इति

देवः।

अयं

घातुः

भ्वादिगणेऽपि

पठ्यते।

तेन

करति,

करते

इति

रूपद्वयमपि

साधु--इति

क्षीरस्वामी

मन्यते।

अत

एव,

कस्याञ्चिदुणादिवृत्तौ

‘करति,

कृणोति,

करोतीति

वा

कारुः’

इति

कारुशब्दव्युत्पादनं

कृतं

सङ्गच्छते।

पुरुषकारोऽप्यस्यानुकूलः।

अन्ये

तु

बहवः

भ्वादिपाठं

नाभ्युपगच्छन्ति।

अत

एव,

न्यासग्रन्थे

‘कः

करत्करति--’

4

इत्यत्र,

‘करतिरिति

छान्दसत्वात्

व्यत्ययेन

शप्।’

इति

प्रोक्तम्।

यदि

भ्वादिपाठोऽभिमतः

स्यात्,

तदा

शपो

व्यत्ययकल्पनमसङ्गतं

भवेत्।

अत

एव,

देवः

श्नुप्रत्यये,

उप्रत्यये

साधुत्वमभ्युपैति।

कारकः-रिका,

कारकः-रिका,

5

चिकीर्षकः-र्षिका,

6

चेक्रीयकः-यिका

कर्ता-र्त्री,

कारयिता-त्री,

चिकीर्षिता-त्री,

चेक्रीयिता-त्री

7

कुर्वन्,

8

उपकुर्वन्,

9

10

विकुर्वन्,

11

अनुकुर्वन्,

12

13

पराकुर्वन्-ती,

कारयन्-न्ती,

चिकीर्षन्-न्ती

14

करिष्यन्-न्ती-ती,

कारयिष्यन्-न्ती-ती,

चिकीर्षिष्यन्-न्ती-ती

कुर्वाणः,

15

इत्यनेन

सूचनादिषु

सप्तस्वर्थेषु

गम्यमानेषु

शानज्

विधीयते।

गन्धनम्

=

सूचनम्।

अवक्षेपणम्

=

भर्त्सनम्।

सेवनम्

=

भजनम्।

साहसिक्यम्

=

बलात्कारेण

प्रवर्तनम्।

प्रतियत्नः

=

गुणाधानम्।

प्रकथनम्

=

प्रकर्षेण

कथनम्।

उपयोगः

=

धर्मार्थं

विनियोगः।

‘दोषमुत्कुर्वाणः’

इत्यारभ्य,

‘शतं

प्रकुर्वाणः’

इत्यन्तानि

कमेणोदाहरणानि

बोध्यानि।

]

]

दोषम्

)

उत्कुर्वाणः,

16

उदाकुर्वाणः,

17

उपकुर्वाणः,

18

प्रकुर्वाणः,

19

20

उपस्कुर्वाणः,

21

प्रकुर्वाणः,

22

प्रकुर्वाणः,

23

इति

शानच्।

प्रसहनम्

=

क्षमा,

अभिभवश्च।

]

]

शत्रुम्

)

अधिकुर्वाणः,

24

इति

शानच्।

]

]

स्वरान्

)

25

विकुर्वाणः,

26

इति

शानच्।

]

]

सैन्धवः

)

विकुर्वाणः,

कारयमाणः,

चिकीर्षमाणः,

चेक्रीयमाणः,

27

संचेस्क्रीयमाणः,

28

करिष्यमाणः,

कारयिष्यमाणः,

चिकीर्षिष्यमाणः,

चेक्रीयिष्यमाणः

29

सुकृत्-

30

कर्मकृत्-

31

पापकृत्-मन्त्रकृत्-पुण्यकृत्,

32

शास्त्रकृत्-भाष्यकृत्-कृतौ-कृतः

--

--

33

कृतम्-कृतः-कृतवान्,

34

ओजसाकृतम्-सहसाकृतम्-अम्भसाकृतम्-तमसाकृतम्,

35

अञ्जसाकृतम्,

36

उपस्कृताः

37,

38

परिष्कृता

39,

40

उपस्कृतं

41,

उपस्कृतं

42,

कारितम्,

43

चिकीर्षितः,

चेक्रीयितः-तवान्,

44

करः,

45

क्षेमकरः,

46

किङ्करः-किङ्करा-किङ्करी-यत्करः-यत्करा-तत्करः-तत्करा-

47

तस्करः-तस्करा-बहुकरः-बहुकरा,

48

कुम्भकारः,

अन्धकारः,

49

सत्यङ्कारः,

50

अगदङ्कारः,

51

अस्तुङ्कारः,

52

शङ्करः

53

-शङ्करा-शङ्करी,

54

55

यशस्करः

56

यशस्करी

57

शोककरः-दवींकरः-

58

त्रासकरी,

ज्योतिष्करः-

क्रीडाकरः-श्राद्धकरः,

वचनकरः-कार्यकरः,

59

पारस्करः

60,

61

मस्करः

62,

63

दिवाकरः

64

-विभाकरः-

65

निशाकरः-

66

प्रभाकरः-

67

भास्करः

68

-कारकरः-कारस्करः

69,

अन्तकरः-अनन्तकरः-आदिकरः-नान्दीकरः-लिपिकरः-लिबिकरः-

बलिकरः-भक्तिकरः-कर्तृकरः-चित्रकरः-क्षेत्रकरः-

70

एककरः-

71

72

73

जङ्घाकरः-

74

बाहुकरः-

75

अहस्करः-

76

धनुष्करः-अरुष्करः,

77

कर्मकरः-कर्मकारः,

78

शब्दकारः-श्लोककारः-कलहकारः-गाधाकारः-

79

वैरकारः-चाटुकारः-सूत्रकारः-

मन्त्रकारः

पदकारः,

80

स्तम्बकरिः

81

शकृत्करिः

82,

स्तम्बकारः-शकृ-

त्कारः,

83

मेघङ्करः

84

-ऋतिङ्करः-भयङ्करः,

अभयङ्करः,

85

शिवङ्करः,

86

क्षेमङ्करः

87

प्रिय-

88

ङ्करः-मद्रङ्करः,

क्षेमकारः-प्रियकारः-मद्रकारः,

89

कडङ्करः,

90

91

मस्करी,

92

अकारी,

93

अपकारी-प्रियकारी-

94

अनपकारी-उपकारी,

95

राजकृत्वा,

96

राजकृत्वरी,

97

सहकृत्वा,

सहकृत्वरी,

98

विश्वकर्मा,

99

अलङ्करिष्णुः

100

निराकरिष्णुः,

101

चक्रिः,

102

कारकः-

103

कारिका,

कारः,

चिकीर्षुः,

चिकारयिषुः,

चेक्रियः

कर्तव्यम्,

कारयितव्यम्,

चिकीर्षितव्यम्,

चेक्रीयितव्यम्

करणीयम्,

कारणीयम्,

चिकीर्षणीयम्,

चेक्रीयणीयम्

104

105

कृत्यम्-

106

कार्यम्,

कार्यम्,

चिकीर्ष्यम्,

चेक्रीय्यम्

ईषत्करः-

107

दुष्करः-सुकरः,

108

ईषदाढ्यङ्करः

109

-दुराढ्यङ्करः-स्वाढ्यङ्करः

110

क्रियमाणः-संस्क्रियमाणः,

कार्यमाणः,

चिकीर्ष्यमाणः,

चेक्रीय्यमाणः

कारः-उपकारः-

111

अपकारः-

112

प्राकारः,

113

चक्रम्,

114

कृत्रिमम्-

115

असंस्कृत्रिमम्,

कारः,

चिकीर्षः,

चेक्रीयः

कर्तुम्-

116

व्याकर्तुम्,

117

--

118

कारयितुम्,

चिकीर्षितुम्,

चेक्रीयितुम्

कृतिः,

119

क्रिया,

कृत्या,

120

कारिः

121

-कारिका,

कारणा,

चिकीर्षा,

चिकारयिषा,

चेक्रीया

करणम्,

122

आढ्यङ्करणम्-सुभगङ्करणम्-स्थूलङ्करणम्-पलितङ्करणम्-

नग्नङ्करणम्-अन्धङ्करणम्-

123

अन्धङ्करणी,

प्रियङ्करणम्,

124

उष्णङ्करणम्-भद्रङ्करणम्,

कारणम्,

चिकीर्षणम्,

चेक्रीयणम्

125

स्वाढ्यङ्करणम्,

कृत्वा,

126

तिरस्कृत्वा-तिरःकृत्वा,

127

उपाजेकृत्वा-अन्वाजेकृत्वा,

128

साक्षात्कृत्वा,

129

उरसिकृत्वा,

मनसिकृत्वा,

130

मध्येकृत्वा-पदेकृत्वा-निवचने-

131

कृत्वा

132

नीचैःकृत्वा-उच्चैःकृत्वा,

133

तिर्यक्कृत्वा,

134

मुखतःकृत्वा,

135

नाना-

कृत्वा-विनाकृत्वा-द्विधाकृत्वा-द्वैधंकृत्वा-द्वेधाकृत्वा,

कारयित्वा,

चिकीर्षित्वा,

चेक्रीयित्वा

अुपकृत्य,

नीचैःकृत्य-उच्चैःकृत्य,

तिर्यक्कृत्य,

136

गलतःकृत्य,

नानाकृत्य-विनाकृत्य-द्विधाकृत्य-द्वैधंकृत्य-द्वेधाकृत्य,

137

कारिकाकृत्य,

138

ऊरी-

कृत्य-उररीकृत्य-शुक्लीकृत्य-वषट्कृत्य-पटपटाकृत्य,

139

खाट्कृत्य,

140

सत्कृत्य-

असत्कृत्य,

141

अलङ्कृत्य,

142

पुरस्कृत्य,

नमस्कृत्य

143

हस्तेकृत्य

144

-पाणौकृत्य,

145

146

प्राध्वंकृत्य,

147

जीविंकाकृत्य-उपनिषत्कृत्य,

तिरस्कृत्य-तिरःकृत्य,

उपाजे-

कृत्य-अन्वाजेकृत्य,

148

साक्षात्कृत्य,

उरसिकृत्य-मनसिकृत्य,

मध्येकृत्य-पदेकृत्य-विकार्य,

प्रचिकीर्ष्य,

प्रचेक्रीय्य

निवचनेकृत्य,

149

लवणङ्कृत्य,

150

151

भीतङ्कारं-

152

चोरङ्कारं

153,

154

स्वादुङ्कारं

155

156,

सम्पन्नङ्कारम्-लवणङ्कारम्,

157

अन्यथाकारं-एवङ्कारं-

158

कथङ्कारं-इत्थङ्कारं

159,

160

यथाकारं

161

162

तथाकारं

163,

164

अकृतकारं

165,

नीचैःकारं-

166

उच्चैःकारं,

तिर्यक्कारम्,

करतः-

167

कारम्,

मुखतःकारम्,

नानाकारं-विनाकारं-द्विधाकारं-द्वैधंकारं-द्वेधाकारम्

कारम्

२,

कृत्वा

२,

कारम्

२,

कारयित्वा

२,

चिकीर्षम्

२,

चिकीर्षित्वा

२,

चेक्रीयम्

चेक्रीयित्वा

168

उण्

प्रत्यये

रूपम्।

]

]

कारुः,

169

कतुः

प्रत्ययः।

]

]

क्रतुः,

170

इति

एणुः

प्रत्ययः।

करेणुः

=

इभी।

‘के

=

मस्तके

रेणुर्यस्य

करेणुः’

इति

व्युत्पत्त्याऽपि

साधयन्ति।

]

]

करेणुः,

171

इति

मनिनि

रूपम्।

क्रियते

यत्

फलार्थिभिस्तत्

कर्म।

]

]

कर्म।

प्रासङ्गिक्यः

01

(

२४६

)

02

(

८-तनादिः-१४७२-सक।

अनि।

उभ।

)

03

(

श्लो।

३१

)

04

(

८-३-५०

)

05

[

[

१।

‘अज्झनगमां

सनि’

(

६-४-१६

)

इति

दीर्घे,

‘इको

झल्’

(

१-२-९

)

इति

सनः

कित्त्वे,

‘ऋत

इद्

धातोः’

(

७-१-१००

)

इति

इत्त्वे

रपरत्वे,

‘सन्यङोः’

(

६-१-९

)

इति

द्वित्वादिकम्।

]

]

06

[

[

२।

‘रिङ्

शयग्लिङ्क्षु’

(

७-४-२८

)

इति

रिङादेशे,

द्वित्वे,

‘गुणो

यङ्लुकोः’

(

७-४-८२

)

इत्यभ्यासस्य

गुणे,

‘अकृत्सार्वधातुकयोः--’

(

७-४-२५

)

इति

दीर्घः।

]

]

07

[

[

३।

‘तनादिकृञ्भ्य

उः’

(

३-१-७९

)

इत्युप्रत्यये,

गुणे,

‘अत

उत्

सार्वधातुके’

(

६-४-११०

)

इत्युत्वे,

उप्रत्ययस्य

यणादेशः।

]

]

08

[

[

आ।

‘उपकुर्वन्तमत्यर्थं

प्रकुर्वाणोऽनुजीविवत्।।’

भ।

का।

८-१८।

]

]

09

(

चित्तं

)

10

[

[

४।

‘वेः

शब्दकर्मणः’

(

१-३-३४

)

इत्यत्र

‘शब्दकर्मणः’

इत्युक्तत्वादत्र

शानच्।

]

]

100

[

[

ड्।

‘निराकरिष्णवो

भानुं

दिवं

वर्तिष्णवोऽभितः।

अलङ्करिष्णवो

भान्तस्तडित्वन्तश्चरिष्णवः।।’

भ।

का।

७।

३।

]

]

101

[

[

९।

‘भाषायां

धाञ्कृ--’

(

वा।

३-२-१७१

)

इत्यनेन

किः,

किन्

वा

प्रत्ययः।

तस्य

लिडूवद्भावातिदेशाद्द्विर्वचनम्।

कर्तर्येष

प्रत्ययः।

चक्रिः

=

कर्ता।

]

]

102

[

[

१०।

‘तुमुन्ण्वुलौ

क्रियायां

क्रियार्थायाम्’

(

३-३-१०

)

इति

भविष्यति

कर्तरि

ण्वुल्।

]

]

103

[

[

E।

‘कारका

मित्रकार्याणि

सीतालाभाय

सोऽब्रवीत्।।’

भ।

का।

७।

२९।

]

]

104

[

पृष्ठम्०२४०+

२६

]

105

[

[

१।

‘विभाषा

कृवृषोः’

(

३-१-१२०

)

इति

क्यप्

वा

भवति।

पक्षे,

‘ऋहलोः--’

(

३-१-१२४

)

इति

ण्यत्।

क्यपि

तुक्।

]

]

106

[

[

आ।

‘धर्मकृत्यरतां

नित्यम्

अवृष्यफलभोजनाम्।’

भ।

का।

६-६२।

]

]

107

[

[

B।

‘अरण्ययाने

सुकरे

पिता

मां

प्रायुङ्क्त

राज्ये

बत

दुष्करे

त्वाम्।’

भ।

का।

३।

५१।

]

]

108

[

[

२।

‘कर्तृकर्मणोश्च

भूकृञोः’

(

३-३-१२५

)

इति

खल्।

‘कर्तृकर्मणोश्च्व्यर्थयोरिति

वक्तव्यम्’

(

वा।

३-३-१२७

)

इति

वार्तिकात्

च्व्यर्थे।

‘ईषन्मालङ्करं

पुष्पं

सुपिण्डङ्कर

ओदनः।

दुस्सेनानिङ्करो

भीरुः,

खित्त्वाद्ध्रस्वमुमागमौ।।’

इति

प्रक्रियासर्वस्वे।

]

]

109

[

[

C।

‘ईषदाढ्यङ्करोऽप्येष

परत्राशुभक्रियः।’

भ।

का।

७-८४।

]

]

11

[

[

५।

‘अनुपराभ्यां

कृञः’

(

१-३-७९

)

इति

शतृप्रत्ययः।

]

]

110

[

[

३।

यकि,

‘रिङ्

शयग्लिङ्क्षु’

(

७-४-२८

)

इति

रिङादेशः।

‘रीङि

प्रकृते

रिङादेश-

विधानसामर्थ्यात्

‘अकृत्सार्वधातुकयोः--’

(

७-४-२५

)

इति

दीर्घो

न।’

इति

सिद्धान्तकौमुदी।

]

]

111

[

[

ड्।

‘अपकारे

कृतेऽप्यज्ञो

विजिगीषुर्न

वा

भवान्।।’

भ।

का।

५-९।

]

]

112

[

[

४।

‘उपसर्गस्य

घञ्यमनुष्ये

बहुलम्’

(

६-३-१२२

)

इति

उपसर्गस्य

दीर्घः।

प्रकियते

इति

प्राकारः

=

सालः।

कर्मणि

घञ्।

]

]

113

[

[

५।

‘घञ्र्थे

कविधानम्--’

(

वा।

३-३-१९

)

इति

वार्तिकात्

घञर्थे

कः

प्रत्ययः।

‘द्वित्वप्रकरणे

के

कृञादीनामिति

वक्तव्यम्’

(

वा।

६-१-१२

)

इति

द्वित्वम्।

यण्।

]

]

114

[

[

६।

‘ड्वितः

क्त्रिः’

(

३-३-८८

)

इति

भावे

क्त्रिः।

‘क्त्रेर्मम्नित्यम्’

(

४-४-२०

)

इति

सूत्रेण,

‘निर्वृत्ते--’

(

४-४-१९

)

इत्यस्मिन्नर्थे

मप्प्रत्ययः।

‘नित्यम्’

इत्युक्तेः

मप्प्रत्ययान्त

एव

प्रयोज्यः।

]

]

115

[

[

E।

‘असंस्कृत्रिमसंख्यानौ

अनुप्त्रिमफलाशिनौ।’

भ।

का।

४-३७।

]

]

116

[

[

F।

‘प्रन्थानधीत्य

व्याकर्तुमिति

दुर्मेधसोऽप्यलम्।।’

शिशुपालवधे

२-२६।

]

]

117

[

पृष्ठम्०२४१+

२९

]

118

[

[

आ।

‘ऐहिष्ट

तं

कारयितुं

कृतात्मा

क्रतुं

नृपः

पुत्रफलं

मुनीन्द्रम्।’

भ।

का।

१-११।

]

]

119

[

[

१।

‘कृञः

च’

(

३-३-१००

)

इति

स्त्रियां

भावादौ

शप्रत्यये,

रिङादेशे

क्रिया

इति

सिद्ध्यति।

सूत्रे

चकारात्

क्यपि

तुकि,

कृत्या

इत्यपि

भवति।

]

]

12

[

पृष्ठम्०२३५+

२९

]

120

[

[

२।

‘विभाषाऽऽख्यानपरिप्रश्नयोरिञ्

च’

(

३-३-११०

)

इति

इञ्

प्रत्यये

कारिः

इति

भवति।

चकारात्

ण्वुलि

कारिका

इति

रूपमपि

भवति।

]

]

121

[

[

B।

‘यां

कारिं

राजपुत्रोऽयमनुतिष्ठति

तां

क्रियाम्।’

भ।

का।

७-७५।

]

]

122

[

[

३।

‘आढ्यसुभगस्थूलपलितनग्नान्धप्रियेषु

च्व्यर्थेष्वच्वौ

कृञः

करणे

ख्युन्’

(

३-२-५६

)

इति

ख्युन्

प्रत्ययः।

खित्त्वान्मुम्।

एवं

प्रियङ्करणमिति

पर्यन्तम्।

]

]

123

[

[

C।

‘पुराऽयमैति

श्रुतसम्भवस्ते

क्रुधं

धियोऽन्धङ्करणीं

दधानः।।’

वा।

वि।

३-३०।

]

]

124

[

[

४।

‘उष्णभद्रयोः

करणे’

(

वा।

६-३-७०

)

इति

ल्युडन्ते

पदे

परतः,

मुम्।

]

]

125

[

[

५।

‘भयाढ्यादिषु

तदन्तग्रहणम्’

(

भाष्यम्

१-१-७२

)

इति

वचनात्

तदन्तविधिः।

]

]

126

[

[

६।

‘विभाषा

कृञि’

(

१-४-७२

)

इति

गतिसंज्ञाविकल्पः।

यदा

गतिसंज्ञा,

तदानीं

‘तिरसोऽन्यतरस्याम्’

(

८-३-४२

)

इति

विसर्जनीयस्य

सत्वविकल्पः।

यदा

गतिसंज्ञा

न,

तदानीं

विसर्जनीयः,

समासोऽपि

न।

एवं

ल्यप्यपि।

]

]

127

[

[

७।

‘उपाजेऽन्बाजे’

(

१-४-७३

)

इति

गतिसंज्ञायां

समासविकल्पः।

यदा

समासः,

तदानीं

ल्यवपि।

]

]

128

[

[

८।

‘साक्षात्प्रभृतीनि

च’

(

१-४-७४

)

इति

गतिसंज्ञा।

‘साक्षात्प्रभृतिषु

च्व्यर्थवचनम्’

(

वा।

१-४-७४

)

इति

वचनात्

च्व्यर्थे

एव

गतिसंज्ञा।

समासे

तु

ल्यप्।

]

]

129

[

[

९।

‘अनत्याधान

उरसिमनसी’

(

१-४-७५

)

इति

गतिसंज्ञायां

समासविकल्पः।

एवं

ल्यप्यपि।

अत्याधानम्

=

उपश्लेषणम्।

तदभावोऽनत्याधानम्।

]

]

13

[

[

आ।

‘ता

हनूमान्

पराकुर्वन्

अगमत्

पुष्पकं

प्रति।

विमानं

मन्दरस्याद्रेरनुकुर्वदिव

श्रियम्।।’

भ।

का।

८-५०।

]

]

130

[

[

१०।

‘मध्ये

पदे

निवचने

च’

(

१-४-७६

)

इति

गतिसंज्ञायां

समासविकल्पः।

अत्रापि

चकारात्

‘अनत्याधाने’

(

१-४-७६

)

इति

गतिसंज्ञायां

समासविकल्पः।

अत्रापि

चकारात्

‘अनत्याधाने’

इत्यनुवर्तते।

निवचनम्

=

वचनाभावः।

निवचने-

कृत्वा

=

वाचं

नियम्येत्यर्थः।

]

]

131

[

पृष्ठम्०२४२+

३३

]

132

[

[

१।

‘अव्ययेऽयथाभिप्रेताख्याने

कृञः

क्त्वाणमुलौ’

(

३-४-५९

)

इति

क्त्वाणमुलौ।

‘तृतीयाप्रभृतीन्यन्यतरस्याम्’

(

२-२-२१

)

इति

समासविकल्पः।

ततश्च

ल्यबपि।

अयथाभिप्रेताख्यानं

नाम

=

अप्रियस्योच्चैः,

प्रियस्य

नीचैः

कथनम्।

]

]

133

[

[

२।

‘तिर्यच्यपवर्गे’

(

३-४-६०

)

इति

कृञः

क्त्वाणमुलौ।

अपवर्गः

=

समाप्तिः।

ल्यबप्येवम्।

]

]

134

[

[

३।

‘स्वाङ्गे

तस्प्रत्यये

कृभ्वोः’

(

३-४-६१

)

इति

कृञः

क्त्वाणमुलौ,

ल्यबपि।

सूत्रे

यथासंख्यं

नेष्यते।

]

]

135

[

[

४।

‘नाधार्थप्रत्यये

च्व्यर्थे’

(

३-४-६२

)

इति

कृञः

क्त्वाणमुलौ,

ल्यबपि।

धार्थत्वेन

‘द्विञ्योश्च-’

(

५-३-४५

)

इति

धमुञः,

‘एधाच्च’

(

५-३-४६

)

इति

एधाचश्च

ग्रहणम्।

]

]

136

[

[

आ।

‘सा

माला

करतःकारं

मुखतोभावमागता।

तां

पत्युर्गलतःकृत्य

पार्श्वतोभूय

स्थिता।।’

इति

प्रक्रियासर्वस्वे।

]

]

137

[

[

५।

‘कारिकाशब्दस्योपसंख्यानम्--’

(

वा।

१-४-६०

)

इति

गतिसंज्ञायां

समासे

ल्पप्।

]

]

138

[

[

६।

‘ऊर्व्यादिच्विडाचश्च’

(

१-४-६१

)

इति,

ऊरी

उररी

इत्यादीनां

गतिसंज्ञायां,

‘कुगतिप्रादयः’

(

२-२-१८

)

इति

समासे,

ल्यप्।

तुक्।

ऊरी

उररी

शब्दौ,

अङ्गीकरणे,

विस्तारे

वर्तेते।

शुक्लीकृत्येत्येतत्

च्विप्रत्ययान्तस्य,

पटपटा-

कृत्येत्येतत्

डाजन्तस्य

चोदाहरणम्।

‘डाचि

बहुलं

द्वे

भवतः--’

(

वा।

८-१-१२

)

इति

डाजन्ते

द्वित्वम्।

]

]

139

[

[

७।

‘अनुकरणं

चानितिपरम्’

(

१-४-६२

)

इति

गतिसंज्ञायां

समासे

ल्यपि

रूपम्।

]

]

14

[

[

१।

‘ऋद्धनोः

स्ये’

(

७-२-७०

)

इतीडागमः

स्यप्रत्ययस्य।

]

]

140

[

[

८।

‘आदरानादरयोः

सदसती’

(

१-४-६३

)

इति

गतिसंज्ञायां

समासे

ल्यपि

रूपम्।

प्रीत्यतिशयः

=

आदरः।

परिभवः,

औदासीन्यं

वा

अनादरः।

]

]

141

[

[

९।

अनेकार्थकस्यालंशब्दस्य

‘भूषणेऽलम्’

(

१-४-६४

)

इति

भूषणेऽर्थे

गतिसंज्ञायां

समासे

ल्यप्।

]

]

142

[

[

१०।

‘पुरोऽव्ययम्’

(

१-४-६७

)

इति

गतिसंज्ञायां,

‘नमस्पुरसोर्गत्योः’

(

८-३-४०

)

इति

विसर्जनीयस्य

सत्वे

रूपम्।

]

]

143

[

[

११।

‘नित्यं

हस्ते

पाणावुपयमने’

(

१-४-७७

)

इति

नित्यं

गतिसंज्ञायां

समासे

ल्यप्।

उपयमनम्

=

दारकर्म।

]

]

144

[

[

B।

‘श्रियमाशासते

लोलां

तां

हस्तेकृत्य

मा

श्वसीः।।’

भ।

का।

५-१६।

]

]

145

[

पृष्ठम्०२४३+

२९

]

146

[

[

१।

‘प्राध्वं

बन्धने’

(

१-४-७८

)

इति

नित्यं

गतिसंज्ञायां

समासे

ल्यप्।

प्राध्वंकृत्य

=

बन्धनेनाकूलं

कृत्वेत्यर्थः।

]

]

147

[

[

२।

‘जीविकोपनिषदावौपम्ये’

(

१-४-७९

)

इति

नित्यगतिसंज्ञायां

समासे

ल्यप्।

]

]

148

[

[

आ।

‘साक्षात्कृत्याभिमन्येऽहं

त्वां

हरन्तीं

श्रियं

श्रियः।।’

भ।

का।

५-७१।

]

]

149

[

[

३।

साक्षात्प्रभृतिषु

(

१-४-७४

)

लवणशब्दस्य

गतिसंज्ञासन्नियोगेन

मान्तत्वं

निपात्यते,

तेन

लवणंकृत्येति

भवति।

]

]

15

(

[

[

२।

‘गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु

कृञः’

(

१-३-३२

)

150

[

[

४।

‘कर्मण्याकोशे

कृञः

खमुञ्’

(

३-४-२५

)

इति

खमुञ्

खित्त्वात्

पूर्वपदस्य

मुम्।

]

]

151

[

[

B।

‘तं

भीतङ्कारमाक्रुश्य

रावणः

प्रत्यभाषत।’

भ।

का।

५-३९।

]

]

152

[

[

C।

‘भुजविटपमदेन

व्यर्थमन्धम्भविष्णुः

धिगपसरसि

चोरङ्कारमाक्रुश्यमानः।

त्वदुरसि

विदधातु

स्वामपस्कारकेलिं

कुटिलकरजकोटिकूरकर्मा

जटायुः।।’

अनर्घराघवे

५।

११।

]

]

153

(

आक्रोशति

)

154

[

[

५।

‘स्वादुमि

णमुल्’

(

३-४-२६

)

इति

णमुल्।

‘स्वादुमि’

इति

स्वादुपर्या-

याणामपि

प्रहणम्

\n\n

तेन

लवणङ्कारं,

सम्पन्नङ्कारम्

इत्यपि

सिध्यति।

उपपदस्य

मान्तत्वं

निपातनात्।

]

]

155

[

[

ड्।

‘स्वादुङ्कारं

कालखण्डोपदंशं

क्रोष्टा

डिम्भं

व्यष्वणत्

व्यस्वनच्च।।’

शिशुपालवधे-१८-७७।

]

]

156

(

भुङ्क्ते

)

157

[

[

६।

‘अन्यथैवंकथमित्थंसु

सिद्धाप्रयोगश्चेत्’

(

३-४-२७

)

इति

णमुल्।

अन्यथा

भुङ्क्ते

इत्यर्थः।

]

]

158

[

[

E।

‘अकृत्वा

हेलया

पादम्

उच्चैर्मूर्धसु

विद्विषाम्।

कथङ्कारमनालम्बा

कीर्तिर्द्यामधिरोहति।।’

शिशुपालवधे

२-५२।

]

]

159

(

भुङ्क्ते

)

16

(

श्येनो

वर्तिकाम्

)

160

[

[

७।

‘यथातथयोरसूयाप्रतिवचने’

(

३-४-२८

)

इति

णमुल्।

]

]

161

[

[

F।

‘किं

त्वमेवं

ब्रवीषीति

पृष्टेऽन्यो

वक्त्यमर्षतः।

यथाकारमहं

जाने

तथाकारं

वदाम्यहम्।।’

इति

प्रक्रियासर्वस्वे।

]

]

162

(

अहं

भोक्ष्ये

)

163

(

भोक्ष्ये,

किं

तवानेन?

)

164

[

[

८।

‘समूलाकृतजीवेषु

हन्कृञ्ग्रहः’

(

३-४-३६

)

इति

णमुल्।

‘कषादिषु

यथावि-

ध्यनुप्रयोगः’

(

३-४-४६

)

इत्यनुप्रयोगः।

]

]

165

(

करोति

)

166

[

[

ङ्।

‘समूलकाषं

चकष्

रुदन्तो

रामान्तिकं

बृंहितमन्युवेगाः।

आवेदयन्तः

क्षितिपालमुच्चैःकारं

मृतं

रामवियोगशोकात्।।’

भ।

का।

३-४९।

]

]

167

[

पृष्ठम्०२४४+

२७

]

168

[

[

१।

करोतीति

कारुः

=

शिल्पी।

औणादिके

[

द।

उ।

१-८६

]

169

[

[

२।

क्रियतेऽसौ

धर्मार्थिभिरिति

क्रतुः

=

यज्ञः।

औणादिकः

[

द।

उ।

१-१३०

]

17

(

हरिम्

)

170

[

[

३।

‘कृहृभ्यामेणुः’

[

द।

उ।

१-१३३

]

171

[

[

४।

‘मनिन्’

[

द।

उ।

६-७३

]

18

(

परदारान्

)

19

(

एधो

दकस्य

)

20

[

[

३।

‘उपात्

प्रतियत्नवैकृतवाक्याध्याहारेषु

च’

(

६-१-१३९

)

इति

सुट्।

‘कृञः

प्रति-

यन्ते’

(

२-३-५३

)

इत्यनेन

‘एधोदकस्य’

इत्यत्र

षष्ठी।

]

]

21

(

गाधाः

)

22

(

शतं

)

23

(

[

[

४।

‘अधेः

प्रसहने’

(

१-३-३३

)

24

(

[

[

५।

‘वेः

शब्दकर्मणः’

(

१-३-३४

)

25

[

[

B।

‘योऽपचके

बनात्

सीताम्

अधिचके

यं

हरिः।

विकुर्वाणः

स्वरानद्य

बलं

तस्य

निहन्म्यहम्।।’

भ।

का।

८-२०।

]

]

26

(

[

[

६।

‘अकर्मकाच्च’

(

१-३-३५

)

27

[

[

७।

‘संपरिभ्यां

करोतौ

भूषणे’

(

६-१-१३७

)

इति

सुट्।

‘सुट्

कात्

पूर्वः’

(

६-१-१३५

)

इति

कात्

पूर्वः

सुट्।

]

]

28

[

[

C।

‘करिष्यमाणं

विज्ञेयं

कार्यं

किं

नु

कृतं

परैः।’

भ।

का।

५-९।

]

]

29

[

[

ड्।

‘सुकृतं

प्रियकारी

त्वं

कं

रहस्युपतिष्ठसे।

पुण्यकृच्चाटुकारस्ते

किङ्करः

सुरतेषु

कः।।’

भ।

का।

५।

६८।

]

]

30

[

[

८।

‘सुकर्मपापमन्त्रपुण्येषु

कृञः’

(

३-२-८९

)

इति

स्वादिषु

भूते

कर्तरि

क्विप्।

तुक्।

]

]

31

[

[

E।

‘पापकृत्

सुकृतां

मध्ये

राज्ञः

पुण्यकृतः

सुतः।

मामपापं

दुराचार!

किं

निहत्याभिधास्यसि।।’

भ।

का।

६-१२७।

]

]

32

[

[

९।

‘सुकर्म--’

(

३-२-८९

)

इति

सूत्रे

उपपदनियमाभावात्,

‘क्विप्

च’

(

३-२-७६

)

इति

क्विपि

‘शास्त्रकृत्’

इत्यादेस्सिद्धिः।

]

]

33

[

पृष्ठम्०२३६+

२९

]

34

[

[

१।

‘ओजस्सहोऽम्भस्तमसः

तृतीयायाः’

(

६-३-३

)

इति

तृतीयायाः

अलुक्

भवति।

]

]

35

[

[

२।

‘अञ्जस

उपसंख्यानम्’

(

वा।

६-३-३

)

इति

तृतीयाया

अलुक्।

]

]

36

[

[

३।

‘समवाये

च’

(

६-१-१३८

)

इति

सुट्।

उपस्कृताः

=

सङ्घीभूताः

इत्यर्थः।

]

]

37

(

ब्राह्मणाः

)

38

[

[

४।

सुटः,

‘परिनिविभ्यः

सेवसितसयसिवुसहसुट्स्तुस्वञ्जाम्’

(

८-३-७०

)

इति

षत्वम्।

]

]

39

(

कन्या

)

40

[

[

५।

विकृतं

भुङ्क्ते,

वाक्याध्याहारेण

ब्रवीति,

इति

क्रमेणार्थः।

‘उपात्

प्रतियत्न-

वैकृतवाक्याध्याहारेषु

च’

(

६-१-१३९

)

इति

सुट्।

]

]

41

(

भुङ्क्ते

)

42

(

ब्रूते

)

43

[

[

आ।

‘चिकीर्षिते

पूर्वतरं

तस्मिन्

क्षेमङ्करेऽर्थे

मुहुरीर्यमाणः।’

भ।

का।

१२-६।

]

]

44

[

[

६।

‘शिवशमरिष्टस्य

करे’

(

४-४-१४३

),

‘कर्मणि

घटोऽठच्’

(

५-२-३५

)

इति

निर्देशाभ्यां,

पचादेः

(

३-१-१३४

)

आकृतिगणत्वं

बोध्यते।

तेन

सर्वेभ्यो

धातुभ्योऽच्

प्रत्ययो

भवति।

]

]

45

[

[

७।

पचाद्यचि

(

३-१-१३४

)

गङ्गाधरभूधरादिवत्

षष्ठीसमासे

साधुः।

अत

एव,

‘अल्पारम्भः

क्षेमकरः’

इति

प्रयोग

उपपद्यते।

]

]

46

[

[

८।

‘किंयत्तद्बहुषु

कृञोऽज्विधानम्’

(

वा।

३-२-२१

)

इति

अच्।

‘दिवा-

विभा--’

(

३-२-२१

)

इति

प्राप्तस्य

टप्रत्ययस्यापवादः।

तेन

स्त्रियां

टाप्।

किङ्करी

इति

प्रयोगस्तु

पुंयोगे

बोध्यः।

]

]

47

[

[

९।

‘तद्बृहतोः

करपत्योः

चोरदेवतयोः

सुट्

तलोपश्च’

(

गणसूत्रम्

६-१-१५७

)

इत्यनेन

सुट्

तलोपश्च

चोरे

वाच्ये।

अन्यत्र

तत्कर

इत्येव।

बहुप्रवृत्तिकृत्

बहुकरः।

बहुशब्दः

वैपुल्यवाची,

तु

संख्यावाची,

अत्रैव

सूत्रे

(

३-२-२१

)

संख्याग्रहणात्।

]

]

48

[

[

१०।

‘कर्मण्यण्’

(

३-२-१

)

इत्यण्।

]

]

49

[

[

११।

‘कर्मण्यण्’

(

३-२-१

)

इत्यणि,

‘कारे

सत्यागदस्य’

(

६-३-७०

)

इति

पूर्वपदस्य

मुम्।

अगदङ्कारः

=

चिकित्सकः।

]

]

50

[

[

B।

‘अगदङ्कारमादध्वं

प्रज्ञामृतनुतमम्।।’

यादवाभ्युदये--२२-२२।

]

]

51

[

[

१२।

कर्मण्यणि

‘अस्तोश्च’

(

वा।

६-३-७०

)

इति

मुम्।

]

]

52

[

[

१३।

‘शमि

धातोः

संज्ञायाम्’

(

३-२-१४

)

इति

अच्।

स्त्रियां

टाप्।

‘शङ्करा’

नाम

परिव्राजिका।

पुंयोगे

ङीषि

‘शङ्करी’

इत्यपि

साधु।

]

]

53

[

[

C।

‘बलिनाबमुमद्रीन्द्रं

युवां

स्तम्बेरमाविव।

आचक्षाथामिथः

कस्मात्

शङ्करेणापि

दुर्गमम्।।’

भ।

का।

६-९२।

]

]

54

[

पृष्ठम्०२३७+

३१

]

55

[

[

१।

‘कृञो

हेतुताच्छोल्यानुलोम्येषु’

(

३-२-२०

)

इति

टप्रत्ययः।

टित्त्वात्

स्त्रियां

ङीप्।

‘अतः

कृकमि--’

(

८-३-४६

)

इति

विसर्गस्य

सत्वम्।

‘हेतौ

यशस्करी

विद्या-

शीले

क्रीडाकरो

हरिः।

आनुलोम्ये

कार्यकरः

सचिवो

भूपतेरिति।।’

इति

प्रक्रियासर्वस्वे।

आनुलोम्यम्

=

आराध्यचित्तानुवर्तनम्।

]

]

56

[

[

आ।

‘अस्यन्

उरुस्करान्

बाणान्

ज्योतिष्करसमद्युतिः।

यशस्करो

यशस्कामं

कर्पि

बाणैरताडयत्।।’

भ।

का।

९।

६५।

]

]

57

(

विद्या

)

58

[

[

B।

‘स्थितां

क्षितौ

शान्तशिखाप्रतानां

तारामिव

त्रासकरीं

जनस्य।।’

भ-का-१२।

३।

]

]

59

[

[

२।

‘पारस्करप्रभृतीनि

संज्ञायाम्’

(

६-१-१५७

)

इति

सुट्।

पारस्करः

=

देश-

विशेषः।

]

]

60

(

देशः

)

61

[

[

३।

मकरशब्दोऽव्युत्पन्नं

प्रातिपदिकम्।

वेणौ

वाच्ये

‘मस्करमस्करिणौ

वेणु-

परिव्राजकयोः’

(

६-१-१५४

)

इति

सुट्

निपात्यते।

केचित्तु--माङ्युपपदे

करोतेः

करणेऽच

प्रत्ययं

निपातयन्ति।

माङो

ह्रस्वत्वं

सुट्

\n\n

मा

क्रियते--येन

प्रतिषिध्यते

मस्करो

वेणुः।

--इति

काशिका।

]

]

62

(

वेणुः

)

63

[

[

४।

‘दिवाविभानिशाप्रभाभास्कारान्तानन्तादिबहुनान्दीकिंलिपिलिबिबलिभक्तिकर्तृचित्र-

क्षेत्रसंख्याजङ्घाबाह्वहर्यत्तद्धनुररुःषु’

(

३-२-२१

)

इति

टः

प्रत्ययः।

‘दिवाकरः’

इत्यारभ्य,

‘अरुष्कर’

इति

यावदेवं

ज्ञेयम्।

दिवा

=

दिवसे

प्राणिनः

चेष्टायुक्तान्

करोतीति

दिवाकरः।

]

]

64

[

[

C।

‘अहमन्तकरो

नूनं

ध्वान्तस्येव

दिवाकरः।

तव

राक्षस।

रामस्य

नेयः

कर्मकरोपमः।।’

भ।

का।

५।

९९।

]

]

65

[

[

ड्।

‘भुजगेशि

निशाकराभिरामे

द्विषतां

शोककरे

तदाऽवतीर्णे।।’

वा।

वि।

२।

६७।

]

]

66

[

[

E।

‘कृशानुरपधूमत्वात्

प्रसन्नत्वात्

प्रभाकरः।

रक्षोविप्रकृतावास्तामपविद्धशुचाविव।।’

रघुवंशे-१०-७४।

]

]

67

[

[

५।

‘कस्कादिषु

च’

(

८-३-४८

)

इति

सूत्रे

गणपाठात्

सत्वम्।

]

]

68

[

[

F।

‘सलिलार्दवराहदेहनीलो

विदधद्भास्करमर्थशून्यसंज्ञम्।

प्रचलायतलोचनारविन्दं

विदधे

तद्बलमन्धमन्धकारः।।’

शिशुपालधघे

२०-३३।

]

]

69

(

वृक्षः

)

70

[

[

६।

‘दिवाविभा--’

(

३-२-२१

)

इति

सूत्रे

संख्याशब्देन

संख्यावाचिनाम्

एकद्वित्रा-

दीनां

ग्रहणम्।

]

]

71

[

द्विकरः-त्रिकरः-

]

72

[

पृष्ठम्०२३८+

२९

]

73

[

[

१।

‘जङ्घाकरः’

इत्यत्र

जङ्घाशब्देन

लक्षणया

तत्साध्यवेगो

लक्ष्यते।

]

]

74

[

[

२।

‘बाहुकरः’

इत्यत्र

बाहुशब्देन

बाहुसाध्या

गतिः,

प्रवृत्तिर्वा

बोध्यते।

]

]

75

[

[

३।

‘कस्कादिषु

च’

(

८-३-४८

)

इति

सूत्रे

गणपाठात्

सत्वम्।

तेन

जिह्वामूलीयो

भवति।

]

]

76

[

[

४।

‘धनुष्करः

अरुष्करः’

इत्यत्र

‘नित्यं

समासेऽनुत्तरपदस्थस्य’

(

८-३-४५

)

इति

षत्वम्।

]

]

77

[

[

५।

‘कर्मणि

मृतौ’

(

३-२-२२

)

इति

टः।

मृतिं

यः

सेवते

कर्मकरः

\n\n

अन्यत्र

कर्मकारः।

]

]

78

[

[

६।

‘न

शब्दश्लोककलहगाधावैरचाटुसूत्रमन्त्रपदेषु’

(

३-२-२३

)

इति

हेत्वादिषु

प्राप्तस्य

टप्रत्ययस्य

निषेधात्

औत्सर्गिकः

अण्।

एवं

‘पदकार’

इति

पर्यन्तं

ज्ञेयम्।

]

]

79

[

[

आ।

‘यो

वैरकारः

स्वयमेव

गोष्वभूत्

तृणेढि

नो

स्म

शकृत्करीनपि।

नासीदकालेऽप्यफलेग्रहिर्द्रुमस्तदर्तवः

कर्मकरा

इवाभवन्।।’

वा।

वि।

२-६८।

]

]

80

[

[

७।

‘स्तम्बशकृतोरिन्’

(

३-२-२४

)

इति

इन्

प्रत्ययः।

‘व्रीहिवत्सयोरिति

वक्तव्यम्’

(

वा।

३-२-२४

)

इति

वार्तिकात्

स्तम्बकरिः

व्रीहिः--शकृत्करिः

वत्सः।

अन्यत्र

स्तम्बकारः

शकृत्कारः

इति।

]

]

81

(

व्रीहिः

)

82

(

वत्सः

)

83

[

[

८।

‘मेघर्तिभयेषु

कृञः’

(

३-२-४३

)

इति

खच्।

खित्त्वात्

‘अरुर्द्विषदजन्तस्य--’

(

६-३-६७

)

इति

पूर्वपदस्य

मुम्।

‘भयाढ्यादिषु

तदन्तविधिः’

(

भाष्यम्--

(

१-१-७२

)

इति

भाष्यात्

‘अभयङ्करः’

इत्यपि

साधुः।

]

]

84

[

[

B।

‘मेघङ्करमिवायान्तमृतुं

रामं

क्लमान्वितः।

दृष्ट्वा

मेने

सुग्रीवो

वालिभानुं

भयङ्करम्।।’

भ।

का।

६।

१०४।

]

]

85

[

[

९।

‘शिव

एको

घ्येयः

शिवङ्करः’

--इत्याथर्वणोपनिषदि

श्रूयते।

छान्दसत्वात्

बहुलग्रहणेन

खचि

रूपनिष्पत्तिरिति

पदमञ्जरी।

‘क्षेमङ्करोऽरिष्टतातिः

शिव-

तातिः

शिवङ्करः।’

इत्यभिधानरत्नमाला

(

२-१८५

)।

]

]

86

[

[

१०।

‘क्षेमप्रियमद्रेऽण्

च’

(

३-२-४४

)

इति

खजणौ।

]

]

87

[

[

C।

‘महाकुलीन

ऐक्ष्वाके

वंशे

दाशरथिर्मम।

षितुः

प्रियङ्करो

भर्ता

क्षेमकारस्तपस्विनाम्।।

निहन्ता

वैरकाराणां

सतां

बहुकरः

सदा।

पारश्वधिकरामस्य

शक्तेरन्तकरो

रणे।।’

भ।

का।

५-७७-७८।

]

]

88

[

पृष्ठम्०२३९+

२८

]

89

[

[

१।

‘कडङ्करदक्षिणाच्छ

च’

(

५-१-६९

)

इति

सूत्रे

निपातनात्

मुम्।

]

]

90

[

[

आ।

‘कटङ्करीयरोधो

हि

कलमोत्सेधकारणम्।।’

यादवाभ्युदये-२२-९।

]

]

91

[

[

२।

माङि

उपपदे

करोतेस्ताच्छील्ये

इनिर्निपात्यते।

माङो

ह्रस्वत्वं

सुट्

च।

माकरणशीलो

मस्करी।

कर्मापवादित्वात्

परिव्राजक

उच्यते।

त्वेवमाह--

‘मा

कुरुत

कर्माणि,

शान्तिर्वः

श्रेयसी’

इति

‘मस्करमस्करिणौ

वेणु-

परिव्राजकयोः’

(

६-१-१५४

)

इत्यत्र

काशिका।

]

]

92

[

[

३।

ग्रह्यादि

(

३-१-१३४

)

गणे

पाठात्

अताच्छीलिको

णिनिः

नञ्युपपदे।

]

]

93

[

[

४।

‘सुप्यजातौ

णिनिस्ताच्छील्ये’

(

३-२-७८

)

इति

ताच्छीलिको

णिनिः।

एव-

मुपकारी

इति

पर्यन्तम्।

]

]

94

[

[

B।

‘पीडयन्ति

जनं

धाराः

पतन्त्योऽनपकारिणम्।।’

भ।

का।

७।

९।

]

]

95

[

[

५।

‘राजनि

युधिकृञः’

(

३-२-९५

)

इति

भूते

क्वनिप्।

राजानं

कृतवान्

राजकृत्वा।

तुक्।

‘प्रागसत्कल्पं,

स्वशक्त्या

नृपं

कृतवान्

इत्यर्थः’

इति

प्रक्रियासर्वस्वे।

]

]

96

[

[

C।

‘बुद्धिपूर्वं

ध्रुवन्

त्वा

राजकृत्वा

पिता

खलम्।’

भ।

का।

६।

१३०।

]

]

97

[

[

६।

‘सहेच’

(

३-२-९६

)

इति

क्वनिपि

तुक्।

सहकृत्वा

=

सहकारी।

स्त्रियां

‘वनो

च’

(

४-१-७

)

इति

ङीपि

रेफादेशे

सहकृत्वरी

इति

रूपम्।

]

]

98

[

[

७।

‘अन्येभ्योऽपि

दृश्यन्ते’

(

३-२-७५

)

इति

मनिन्प्रत्यये,

‘नेड्

वशि

कृति’

(

७-२-८

)

इति

इण्णिषेधे

रूपम्।

विश्वं

कर्म

अस्मात्,

अस्य

वा

इति

विश्वकर्मा

=

देवशिल्पिः।

]

]

99

[

[

८।

‘अलङ्कृञ्निराकृञ्--’

(

३-२-१३६

)

इत्यादिना

ताच्छीलिक

इष्णुच्

प्रत्ययः।

]

]

1

{@“डु

दाञ्

दाने”@}

2

‘दाञो

दत्ते

ददातीति,

दाणो

यच्छति,

दो

द्यति।

दाति

दायति

दाप्दैपोः,

दयते

रक्षणे

ङितः।।’

3

इति

देवः।

4

दायकः-यिका,

5

दापकः-पिका,

6

दित्सकः-त्सिका,

7

देदीयकः-यिका

दाता-त्री,

दापयिता-त्री,

दित्सिता-त्री,

देदीयिता-त्री

8

9

ददत्-

10

ददतौ-ददतः,

11

व्याददत्,

12

आददत्,

13

14

व्याददत्,

दापयन्-न्ती,

दित्सन्-न्ती

--

--

दास्यन्-न्ती-ती,

दापयिष्यन्-न्ती-ती,

दित्सिष्यन्-ती

--

ददानः,

15

16

आददानः,

17

18

व्याददानः,

दापयमानः,

दित्समानः,

19

20

आदित्समानः,

देदीयमानः

दास्यमानः,

आदास्यमानः,

दापयिष्यमाणः,

दित्सिष्यमाणः,

देदीयिष्यमाणः

प्रदाः-प्रदौ-प्रदाः

--

--

21

दत्तम्-दत्तः-दत्तवान्,

22

मनसादत्ता,

23

प्रत्तम्-

24

नीत्तम्-सूत्तम्-

25

मरुत्तः,

26

अवदत्तम्-विदत्तम्-प्रदत्तम्-सुदत्तम्-अनुदत्तम्-निदत्तम्,

अवत्तम्-अनूत्तम्,

दापितः,

27

दित्सितः,

देदीयितः-तवान्

28

29

प्रदः,

30

ददः-

31

दायः,

32

गोदः,

33

34

दायादः,

35

कम्बल-

प्रदः,

36

उपदाः,

37

सुदामा-सुदीवा-गोदावरी,

38

ग्रामदायी,

39

शापदायी,

40

साधुदायी,

41

कर्णदायी,

42

विद्यादायी,

43

ददिवान्,

44

दाता,

45

दारुः,

46

ददिः

47,

48

दायको

49,

50

अश्वदायः,

51

दानीयः

52,

53

54

दाता,

55

अवश्यंदायी-शतंदायी,

56

देवदत्तः,

57

आदिः,

58

अन्तर्दिः,

दापः,

दित्सुः,

59

देद्यः

दातव्यम्,

दापयितव्यम्,

दित्सितव्यम्,

देदीयितव्यम्

दानीयम्,

दापनीयम्,

दित्सनीयम्,

देदीयनीयम्

60

देयम्,

दाप्यम्,

दित्स्यम्,

देदीय्यम्

61

ईषद्दानः-दुर्दानः-सुदानः

दीयमानः,

दाप्यमानः,

दित्स्यमानः,

देदीय्यमानः

दायः,

दापः,

दित्सः,

देदीयः

दातुम्,

दापयितुम्,

दित्सितुम्,

देदीयितुम्

दत्तिः,

62

उपदा,

दापना,

63

दित्सा,

देदीया

दानम्,

64

दत्त्रिमम्

65,

दापनम्,

दित्सनम्,

देदीयनम्

दत्त्वा,

दापयित्वा,

दित्सित्वा,

देदीयित्वा

66

प्रणिदाय,

प्रदाप्य,

प्रदित्स्य,

प्रदेदीय्य

67

दायम्

२,

दत्त्वा

२,

दापम्

२,

दापयित्वा

२,

दित्सम्

२,

दित्सित्वा

२,

देदीयम्

देदीयित्या

68

इति

नुप्रत्ययः।

दानुः

=

दक्षिणार्थ

धनम्।

]

]

दानुः,

69

इति

चेष्णकूप्रत्ययः।

ददातीति

देष्णः

=

दानशीलः।

माधवधातुवृत्तौ

तु

देष्णुः

इति

रूपमौणादिकं

साधितम्।

]

]

देष्णः।

प्रासङ्गिक्यः

01

(

८३०

)

02

(

३-जुहोत्यादिः-१०९१।

सक।

अनि।

उभ।

)

03

(

श्लो।

)

04

[

[

३।

‘आतो

युक्

चिण्कृतोः’

(

७-३-३३

)

इति

युगागमः।

एवं

घञादिष्वपि

ज्ञेयम्।

]

]

05

[

[

४।

‘अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां

पुग्

णौ’

(

७-३-३६

)

इति

ण्यन्ते

सर्वत्र

पुगागमः।

]

]

06

[

[

५।

‘दाधा

ध्वदाप्’

(

१-२-२०

)

इति

घुसंज्ञायाम्,

‘सनि

मीमाघु--’

(

७-४-५४

)

इति

सन्नन्ते

इस्।

‘सः

स्यार्धधातुके’

(

७-४-४९

)

इति

तकारे,

‘अत्र

लोपो-

ऽभ्यासस्य’

(

७-४-५८

)

इत्यभ्यासलोपः।

एवं

सन्नन्ते

सर्वत्र

ज्ञेयम्।

]

]

07

[

[

६।

‘घुमास्था--’

(

६-४-६६

)

इत्यादिना

ईत्वम्।

द्वित्वादिकम्।

‘गुणो

यङ्लुकोः’

(

७-४-८२

)

इति

अभ्यासे

गुणो

भवति।

एवं

यङन्ते

सर्वत्र

ज्ञेयम्।

]

]

08

[

पृष्ठम्०७३२+

३०

]

09

[

[

१।

शतरि,

‘जुहोत्यादिभ्यः

श्लुः’

(

२-४-७५

)

इति

शपः

श्लौ,

‘श्लौ’

(

६-१-१०

)

इति

द्वित्वे,

उत्तरखण्डे,

‘श्नाभ्यस्तयोरातः’

(

६-४-११२

)

इत्याकारलोपे,

‘नाभ्यस्ता-

च्छतुः’

(

७-१-७८

)

इति

नुम्निषेधः।

‘अनास्यविहरणे’

(

१-३-२०

)

इति

पर्युदासात्

‘आस्यं,

व्याददत्’

इत्यत्र

शतैव।

एवं

आङो

ङिद्विशिष्टस्य

ग्रहणात्

भिक्षामाददत्

इत्यत्रापि

शतैव।

]

]

10

[

[

आ।

‘अमेयधामा

जहेऽघहानिं

ददज्जनेभ्यो

मुदमादधानः।।’

धा।

का।

२-५४।

]

]

11

[

आस्यं

]

12

[

भिक्षां

]

13

[

विपादिकां

]

14

[

[

२।

‘आस्यविहरणसमानक्रियादपि

प्रतिषेधो

वक्तव्यः’

(

काशिका।

१-३-२०

)

इति

वचनात्

विपादिकां

व्याददत्

इत्यत्र

शतैव।

]

]

15

[

विद्यां

]

16

[

[

३।

‘आङो

दोऽनास्यविहरणे’

(

१-३-२०

)

इति

परगामिनि

क्रियाफलेऽपि

शानच्।

]

]

17

[

पिपीलिका

पतङ्गस्य

मुखं

]

18

[

[

४।

‘स्वाङ्गकर्मकाच्चेति

वक्तव्यम्’

(

वा।

१-३-२०

)

इति

शानच्।

]

]

19

[

विद्यां

]

20

[

[

५।

‘पूर्ववत्

सनः’

(

१-३-६२

)

इति

सन्नन्तादाङ्पूर्वकात्

शानच्।

]

]

21

[

[

६।

‘दो

दद्घोः’

(

७-४-४६

)

इति

तादौ

किति

प्रत्यये

परतः

‘दथ्’

इत्यादेशः।

थकारस्य

चर्त्वेन

तकारः।

तथा

चोक्तम्--

‘तान्ते

दोषो

दीर्घत्वं

स्यात्,

दान्ते

दोषो

निष्ठानत्वम्।

धान्ते

दोषो

धत्वप्राप्तिः,

निर्दोषत्वात्

थान्तो

ग्राह्यः।।’

(

भाष्यम्--७-४-४६

)

इति।

एवं

क्तिन्प्रभृतिष्वपि

ज्ञेयम्।

]

]

22

[

[

७।

‘मनसः

संज्ञायाम्’

(

६-३-४

)

तृतीयाया

अलुक्।

]

]

23

[

[

८।

निष्ठायाम्

‘अच

उपसर्गात्

तः’

(

७-४-४७

)

इति

धातोस्तकारे

रूपमेवम्।

]

]

24

[

[

९।

‘दस्ति’

(

६-३-१२४

)

इत्यनेनात्र

निष्ठायां

तकारादेशे

इगन्तस्योपसर्गस्य

दीर्घः।

]

]

25

[

[

१०।

‘मरुत

उपसंख्यानम्’

(

वा।

१-४-५९

)

इति

मरुच्छब्दस्योपसर्गसंज्ञायाः

विधा-

नसामर्थ्यात्,

अनजन्तत्वेऽपि

‘अच

उपसर्गात्

तः’

(

७-४-४७

)

इति

तकारादेशः।

]

]

26

[

[

११।

‘अवदत्तं

विदत्तं

प्रदत्तं

चादिकर्मणि।

सुदत्तमनुदत्तं

निदत्तमिति

चेष्यते।।’

(

भाष्यम्

७-४-४६

)

इति

भाष्येष्ट्या

धातोस्तकारादेशः।

अत्र

चकारस्य

समुच्चयार्थकत्वात्

अवत्तम्

इत्यादयोऽपि

यथासम्भवं

साधवः।

]

]

27

[

[

B।

‘अन्वेषयन्

दित्सितदक्षिणोऽहमाचार्यसान्दीपिनिसूनुवृत्तम्।’

या।

अ।

१८।

१०९।

]

]

28

[

पृष्ठम्०७३३+

३३

]

29

[

[

१।

‘आतश्चोपसर्गे’

(

३-१-१३६

)

इति

कर्तरि

कप्रत्ययः।

‘आतो

लोप

इटि

च’

(

६-४-६४

)

इत्यकारलोपः।

]

]

30

[

[

२।

‘ददातिदधात्योर्विभाषा’

(

३-१-१३९

)

इति

कर्तरि

शप्रत्ययः।

‘कर्तरि

शप्’

(

३-१-६८

)

इति

शपि,

तस्य,

‘जुहोत्यादिभ्यः--’

(

२-४-७५

)

इति

श्लौ,

‘श्लौ’

(

६-१-१०

)

इति

द्विर्वचने,

‘श्नाभ्यस्तयोरातः’

(

६-४-११२

)

इत्याकारलोपे

ददः

इति

रूपम्।

अस्य

शप्रत्ययस्य

वैकल्पिकत्वात्

पक्षे,

‘श्याऽऽद्व्यध--’

(

३-१-१४१

)

इति

कर्तरि

णप्रत्यये,

युगागमे

दायः

इति

रूपम्।

]

]

31

[

[

आ।

‘ददैः

दुःखस्य

मातृभ्यो

धायैरामोदमुत्तमम्।’

भ।

का।

६।

८०।

]

]

32

[

[

३।

‘आतोऽनुपसर्गे

कः’

(

३-२-३

)

इति

कर्मण्युपपदेऽणोऽपवादः

कप्रत्ययः।

आकारलोपः।

]

]

33

[

गवां

गोंषु

वा

]

34

[

[

४।

दायमादत्ते

इति

दायादः।

‘मूलविभुजादिभ्य

उपसंख्यानम्’

(

वा।

३-२-५

)

इति

सोपसर्गात्

धातोः

कर्मण्युपपदे

कप्रत्ययः।

‘स्वामीश्वराधिपतिदायाद--’

(

२-३-३९

)

इति

षष्ठीसप्तम्यौ।

]

]

35

[

[

५।

‘प्रे

दाज्ञः’

(

३-२-६

)

इति

प्रोपसृष्टादस्मात्

कर्मण्युपपदे

कप्रत्ययः।

]

]

36

[

[

६।

‘अन्येभ्योऽपि

दृश्यन्ते’

(

३-२-७५

)

इति

विचि

रूपमेवम्।

]

]

37

[

[

७।

‘आतो

मनिन्क्वनिब्वनिपश्च’

(

३-२-७४

)

इत्यनेन

क्रमेण

मनिनि,

क्वनिपि,

वनिपि

सुदामा-सुदीवा-गोदावरी

इति

रूपाणि।

तत्र

सुदीवा

इत्यत्र

प्रत्ययस्य

कित्त्वादीकारः

प्रकृतेः।

गोदावरी

इत्यत्र

‘वनो

च’

(

४-१-७

)

इत्यनेन

स्त्रियां

ङीब्-रेफादेशौ

भवतः,

इति

विशेषः।

]

]

38

[

[

८।

‘क्विप्

च’

(

३-२-७६

)

इत्यनेन

कर्मोपपदादस्मात्

क्विप्प्रत्ययः।

]

]

39

[

[

९।

‘सुप्यजातौ--’

(

३-२-७८

)

इति

णिनिप्रत्ययः।

युगागमः।

]

]

40

[

[

१०।

‘साधुकारिण्युपसंख्यानम्’

(

वा।

३-२-७८

)

इति

णिनिः।

]

]

41

[

[

११।

‘कर्तर्युपमाने’

(

३-२-७९

)

इति

णिनिः।

कर्ण

इव

ददातीत्यर्थः।

]

]

42

[

[

१२।

‘व्रते’

(

३-२-८०

)

इति

णिनिः।

यो

विद्यादानं

त्रतत्वोनचरति,

एवमुच्यते।

]

]

43

[

[

१३।

क्वसौ,

द्विर्वचने,

आकारलोपे,

‘वस्वेकाजाद्घसाम्’

(

७-२-७६

)

इतीडागमे

रूपम्।

]

]

44

[

[

१४।

‘तृन्’

(

३-२-१३५

)

इति

तच्छीलादिषु

कर्तृषु

तृन्।

दानशील

एवमुच्यते।

]

]

45

[

[

१५।

‘दाधेट्सिशदसदो

रुः’

(

३-२-१५९

)

इति

तच्छीलतद्धर्मतत्साधुकारिषु

रुः।

]

]

46

[

[

१६।

‘आदृगम--’

(

३-२-१७१

)

इति

किः,

किन्

वा

प्रत्ययः।

तस्य

लिड्वद्भावाति-

देशात्

द्वित्वादिकार्यम्।

]

]

47

[

गाः

]

48

[

[

१७।

क्रियार्थायां

क्रियायाम्,

‘तुमुन्ण्वुलौ--’

(

३-३-१०

)

इति

ण्वुलि

युगागमः।

]

]

49

[

व्रजति

]

50

[

[

१८।

‘अण्

कर्मणि

च’

(

३-३-१२

)

इति

क्रियार्थायां

क्रियायां

कप्रत्ययापवादोऽण्

प्रत्ययः।

]

]

51

[

[

१९।

दीयतेऽस्मै,

इति

दानीयो

विप्रः।

सम्प्रदाने,

‘कृत्यल्युटो

बहुलम्।

(

३-३-११३

)

इति

अनीयर्।

]

]

52

[

ब्राह्मणः

]

53

[

पृष्ठम्०७३४+

२६

]

54

[

[

१।

‘अर्हे

कृत्यतृचश्च’

(

३-३-१६९

)

इति

अर्हार्थे

तृच्।

दातुमर्हो

दाता।

]

]

55

[

[

२।

‘आवश्यकाधमर्ण्ययोर्णिनिः’

(

३-३-१७०

)

इति

क्रमेणार्थद्वये

णिनिप्रत्ययः।

]

]

56

[

[

३।

‘क्तिच्क्तौ

संज्ञायाम्’

(

३-३-१७४

)

इति

क्तप्रत्ययः।

]

]

57

[

[

४।

‘उपसर्गे

घोः

किः’

(

३-३-९२

)

इति

किप्रत्ययः।

आ-दीयते

इत्यादिः

कारणम्।

]

]

58

[

[

५।

‘अन्तश्शब्दस्य

अङ्किविधिणत्वेषूपसर्गत्वं

वाच्यम्’

(

वा।

१-४-६५

)

इति

वचना-

दुपसर्गत्वात्

किप्रत्ययः।

]

]

59

[

[

६।

यङन्तात्

पचाद्यचि,

यङो

लुकि,

‘एरनेकाचः--’

(

६-४-८२

)

इति

यण्।

]

]

60

[

[

७।

‘ईद्

यति’

(

६-४-६५

)

इति

धातोरीकारे

गुणे

रूपमेवम्।

]

]

61

[

[

८।

ईषदाद्युपपदेषु,

‘आतो

युच्’

(

३-३-१२८

)

इति

युचि,

अनादेशः।

]

]

62

[

[

९।

‘आतश्चोपसर्गे’

(

३-३-१०६

)

इत्यङ्प्रत्ययः।

]

]

63

[

[

आ।

‘नंनम्यमानाः

फलदित्सयेव

चकाशिरे

तत्र

लता

विलोलाः।।’

भ।

का।

२।

२५।

]

]

64

[

[

१०।

‘ड्वितः

क्त्रिः’

(

३-३-८८

)

इति

क्त्रिप्रत्यये,

‘त्रेर्मप्नित्यम्’

(

४-४-२०

)

इति

मप्

नित्यम्।

दद्भावश्च

भवति।

]

]

65

[

[

B।

‘निष्ठां

गते

दत्त्रिमसभ्यतोषे

विहित्रिमे

कर्मणि

राजपत्न्यः।’

भ।

का।

१।

१३।

]

]

66

[

[

११।

‘न

ल्यपि’

(

६-४-६९

)

इतीत्वनिषेधः।

‘नेर्गदनदपतपदघुमा--’

(

८-४-१७

)

इति

प्रोत्तरस्य

नेर्णत्वम्।

]

]

67

[

पृष्ठम्०७३५+

२७

]

68

[

[

१।

‘दाभाभ्यां

नुः’

[

द।

उ।

१-१४३

]

69

[

[

२।

‘गादाभ्यां

चेष्णक्’

[

द।

उ।

५-४८

]

1

{@“डु

धाञ्

धारणपोषणयोः”@}

2

3

‘डु

धाञ्

दानधारणयोः’

इति

क्षीरस्वामी।

निरुक्ते

4

“रत्नधात-

मम्

=

रमणीयानां

धनानां

दातृतमम्।”

इति

विवरणमप्यत्रैवानुकूलतया

दृश्यते।

मैत्रैयरक्षितप्रभृतिभिरस्य

धातोर्दानार्थत्वमष्यङ्गीकृतम्।

]

]

‘घेटो

धयति

पानार्थे,

धाञो

धत्ते

दधात्यपि।’

5

इति

देवः।

6

धायकः-यिका,

7

धापकः-पिका,

8

धित्सकः-त्सिका,

9

देधीयकः-यिका

धाता-धात्री,

धापयिता-त्री,

धित्सिता-त्री,

देधीयिता-त्री

10

प्रणिदधत्-दधती,

धापयन्-न्ती,

धित्सन्-न्ती

--

धास्यन्-न्ती-ती,

धापयिष्यन्-न्ती-ती,

धित्सिष्यन्-न्ती-ती

--

11

प्रणिदधानः,

धापयमानः,

धित्समानः,

देधीयमानः

धास्यमानः,

धापयिष्यमाणः,

धित्सिष्यमाणः,

देधीयिष्यमाणः

रत्नधाः-धौ-धाः

--

--

--

12

हितम्-

13

प्रणिहितः-हितवान्,

धापितः,

धित्सितः,

देधीयितः-तवान्

14

15

प्रधः,

16

दधः

17,

18

धायः,

19

किष्किन्धा

20,

21

धामा,

22

धीवा-धीवरी,

बहुधीवरी,

23

शिरोधिः-विधिः,

प्रणिधिः,

बालधिः

24

-उपाधिः,

25

भूतधात्री,

26

श्रद्धालुः,

27

28

विधेयः,

29

विधाता,

धापः,

धित्सुः,

30

दाधाः

31

धातव्यम्,

धापयितव्यम्,

धित्सितव्यम्,

देधीयितव्यम्

प्रणिधानीयम्,

धापनीयम्,

धित्सनीयम्,

देधीयनीयम्

धेयम्,

32

धाय्या

33

34

धाप्यम्,

धित्स्यम्,

देधीय्यम्

ईषद्धानम्-दुर्धानम्-सुधानम्

--

--

--

35

धीयमानः,

धाप्यमानः,

धित्स्यमानः,

देधीय्यमानः

36

धात्री,

37

उपधिः-निधिः,

38

अन्तर्धिः-

39

उदधिः

सन्धिः-

40

सुषन्धिः-दुष्षन्धिः,

41

दधि

42

धायः,

43

हित्रिमम्

44

धापः,

धित्सः,

देधीयः

धातुम्,

धापयितुम्,

धित्सितुम्,

देधीयितुम्

हितिः,

45

अभिधा-

46

श्रद्धा,

47

उपधा,

धापना,

धित्सा,

देधीया

प्रणिधानम्-अपिधानम्-

48

पिधानम्,

धापनम्,

धित्सनम्,

देधीयनम्

हित्वा,

धापयित्वा,

धित्सित्वा,

देधीयित्वा

49

प्रधाय-निधाय,

प्रधाप्य,

प्रधित्स्य,

प्रदेधीय्य

50

घृतनिधायं

निहितं

51,

52

गोत्राभिधायम्,

53

धायम्

२,

हित्वा

२,

धापम्

२,

धापयित्वा

२,

धित्सम्

२,

धित्सित्वा

२,

देधीयम्

देधीयित्वा

54

तुन्प्रत्यये

रूपम्।

दधात्यर्थम्,

धीयतेऽस्मिन्नर्थ

इति

वा

धातुः

=

शब्दप्रकृतिः,

पर्वतनिस्रावो

वा।

]

]

धातुः,

55

इति

कूप्रत्ययान्तो

निपातितः।

एवं

शकन्धूरपि।

धातव्याऽसौ

इति

दिधिषूः।

अस्यैव

धातोः

कूप्रत्यये

द्विर्वचनम्,

षुगागम

इत्वं

निपात्यन्ते।

]

]

कर्कन्धूः-शकन्धूः-दिधिषूः,

56

आनकप्रत्यये

रूपम्।

धानकः

=

सुवर्णपरिमाणम्।

]

]

धानकः,

57

क्युप्रत्यये

रूपम्।

निधनम्

=

विनाशः।

बाहुलकाद्

धनमित्यपि

क्युप्रत्यय

एव

बोध्यः।

]

]

निधनम्-धनम्,

58

59

इति

नप्रत्यये

रूपम्।

धीयन्ते

यासां

विकारैः

प्राणिन

इति

धानाः

=

यवविकाराः।

]

]

धानाः,

60

इति

यन्प्रत्यये

नुडागमो

विधीयते।

]

]

धान्यम्,

61

इति

क्रन्प्रत्यये

ईत्वे

रूपम्।

दधाति

आपत्सु

चित्तमिति

धीरः

=

सत्त्ववान्।

]

]

धीरः,

62

इति

विपूर्वाद्धाञोऽसिप्रत्ययः,

वेध

इति

इत्ययं

चादेशः।

विदधाति

प्रजाः

इति

वेधाः

=

ब्रह्मा।

]

]

वेघाः,

63

इत्येभिः

असिप्रत्ययो

विधीयते।

डिच्चायम्,

तेन

टेर्लोपः।

वयोधाः

=

प्राणी

चन्द्रश्च।

पयोधाः

=

समुद्रः।

पुरोधाः

=

उपाध्यायः।

]

]

वयोधाः-पुरोधाः।

प्रासङ्गिक्यः

01

(

८९५

)

02

(

३-जुहोत्यादिः-१०९२-सक।

अनि।

उभ।

)

03

[

[

[

]

04

(

७-१५

)

05

(

श्लो।

)

06

[

[

१।

ण्वुलि,

‘आतो

युक्

चिण्कृतोः’

(

७-३-३३

)

इति

युगागमः।

एवं

घञि

णमुल्प्र-

भृतिष्वपि

ज्ञेयम्।

]

]

07

[

[

२।

ण्यन्तात्

ण्वुलि,

आदन्तलक्षणः

पुगागमः।

ण्यन्ते

सर्वत्र

एवमेवेति

ज्ञेयम्।

]

]

08

[

[

३।

‘दाधा

ध्वदाप्’

(

१-१-२०

)

इति

घुसंज्ञायाम्

‘सनि

मीमाघु--’

(

७-४-५४

)

इत्यादिना

सन्नन्ते

आकारस्य

इस्।

‘सः

स्यार्धधातुके’

(

७-४-४९

)

इति

सकारस्य

तकारे,

‘अत्र

लोपोऽभ्यासस्य’

(

७-४-५८

)

इत्यभ्यासलोपः।

‘इको

झल्’

(

१-२-९

)

इति

सनः

कित्त्वान्न

गुणः।

एवं

सन्नन्ते

सर्वत्र

प्रक्रिया

ज्ञेया।

]

]

09

[

[

४।

यङन्ताण्ण्वुलि,

‘घुमास्था--’

(

६-४-६६

)

इत्यादिना

ईत्वे,

द्विर्वचनादिकम्।

अभ्यासे

गुणः।

यङन्ते

सर्वत्रैवमेव।

]

]

10

[

[

५।

शतरि,

‘जुहोत्यादिभ्यः--’

(

२-४-७५

)

इति

शपः

श्लुः।

‘श्लौ’

(

६-१-१०

)

इति

द्विर्वचनम्।

‘श्नाऽभ्यस्तयोरातः’

(

६-४-११२

)

इत्याकारलोपः।

‘नेर्गदनदपतपदघुमा--’

(

८-४-१७

)

इत्यादिना

उपसर्गस्थान्निमित्तात्

परस्य

नेः

णत्वम्।

‘नाभ्यस्ताच्छतुः’

(

७-१-७८

)

इति

नुम्निषेधः।

]

]

11

[

[

आ।

‘अस्रावि

भूमिपतिभिः

क्षणवीतनिद्रैरश्नन्

पुरो

हरितकं

मुदमादधानः।’

शि।

व।

५।

५८।

]

]

12

[

[

६।

निष्ठायाम्,

‘दधातेर्हिः’

(

७-४-४२

)

इति

प्रकृतेः

हिः

आदेशः।

एवं

तकारादौ

किति

प्रत्यये

सर्वत्र

(

क्त्वा,

क्तिन्प्रभृतिषु

)

ज्ञेयम्।

]

]

13

[

[

B।

‘ततः

प्रणिहितः

स्वार्थे

राक्षसेन्द्रं

बिभीषणः।।’

भ।

का।

९।

९९।

]

]

14

[

पृष्ठम्०७९०+

३२

]

15

[

[

१।

‘आतश्चोपसर्गे’

(

३-१-१३६

)

इति

कर्तरि

कप्रत्ययः।

]

]

16

[

[

२।

‘ददातिदधात्योर्विभाषा’

(

३-१-१३९

)

इति

शप्रत्यये,

शित्त्वात्

शपि,

तस्य

श्लौ,

द्विर्वचने,

शप्रत्ययस्य

सार्वधातुकत्वेन

‘श्नाऽभ्यस्तयोः--’

(

६-४-११२

)

इत्या-

कारलोपे

दधः

इति

रूपम्।

]

]

17

[

[

आ।

‘नभस्स्पृगूर्मिस्तितरीषतोऽस्य

हरे

दधस्यैकपदीमदात्

सः।।’

वा।

वि।

३।

३८।

]

]

18

[

[

३।

दधातेरस्य

शप्रत्ययस्य

विभाषितत्वात्

पक्षे,

‘श्याऽऽद्व्यध--’

(

३-१-१४१

)

इत्यादिना

कर्तरि

णप्रत्यये,

युगागमे

धायः

इति

रूपम्।

]

]

19

[

[

४।

किं

किं

दधातीत्यर्थे

‘आतोऽनुपसर्गे

कः’

(

३-२-३

)

इति

कर्मण्युपपदे

कर्तरि

कप्रत्यये,

‘पारस्करप्रमृतीनि

च’

(

६-१-१५७

)

इति

सुडागमे,

किमो

मकारस्य

लोपः

षत्वं

भवति।

]

]

20

[

[

B।

‘किष्किन्धाद्रिसदात्यर्थं

निष्पिष्टः

कोष्णमुच्छ्वसन्।।’

भ।

का।

६।

१२१।

]

]

21

[

[

५।

‘अन्येभ्योऽपि

दृश्यन्ते’

(

३-२-७५

)

इति

निरुपपदादस्मात्

मनिन्प्रत्यये

रूपम्।

]

]

22

[

[

६।

‘अन्येभ्योऽपि

दृश्यन्ते’

(

३-२-७५

)

इति

निरुपपदादस्मात्

क्वनिप्प्रत्यये,

ईत्वे,

रूपम्।

स्त्रियाम्,

‘वनो

च’

(

४-१-७

)

इति

ङीब्रेफौ।

बहुधीवा

बहुधीवरी

इत्यत्र

तु

‘अनो

बहुव्रीहेः’

(

४-१-१२

)

इति

निषेधात्

ङीबभावः,

‘डाबुभाभ्या-

मन्यतरस्याम्’

(

४-१-१३

)

इति

पाक्षिकः

ङीप्

रेफः

डाप्

भवति।

]

]

23

[

[

७।

शिरो

धत्ते

इति

शिरोधिः

=

ग्रीवा।

बाहुलकात्

कर्तरि

किप्रत्यये,

‘आतो

लोप

इटि

च’

(

६-४-६४

)

इत्याकारलोपः।

केचित्तु

शिरो

धीयते

अस्यामिति

विगृह्य

‘कर्मण्यधिकरणे

च’

(

३-३-९३

)

इति

किप्रत्यये

निष्पादयन्ति।

विधिः,

प्रणिधिः

इत्यादिषु

तु

कर्तर्येव

किप्रत्ययः

बाहुलकात्।

]

]

24

[

[

C।

‘आनिन्यिरे

श्रेणिकृतास्तथाऽन्यैः

परस्परं

चालधिसंनिबद्धाः।।’

भ।

का।

११।

४२।

]

]

25

[

[

८।

भूतानि

धत्ते

इति

भूतधात्री

=

पृथिवी।

बाहुलकात्

कर्तरि

ष्ट्रन्प्रत्यये,

स्त्रियां

षित्त्वात्

ङीष्।

]

]

26

[

[

९।

तच्छीलादिषु

कर्तृषु

‘स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य

आलुच्’

(

३-२-१५८

)

इत्यालुच्प्रत्ययः।

]

]

27

[

[

ड्।

‘श्रद्धालुर्भ्रातुरङ्गानि

चन्दनेष्वप्यरोचकी।।’

अनर्घराघबे।

७।

१४३।

]

]

28

[

[

१०।

‘अर्हे

कृत्यतृचश्च’

(

३-३-१६९

)

इति

कर्तरि

यत्प्रत्ययः।

‘ईद्यति’

(

६-४-६५

)

इति

धातोरीत्वे

गुणः।

]

]

29

[

[

११।

विदधातीति

विधाता

=

ब्रह्मा।

‘तृन्’

(

३-२-१३५

)

ताच्छीलिकस्तृन्प्रत्ययः।

]

]

30

[

[

१२।

यङन्तात्

पचाद्यचि

यङो

लुकि

ईत्वाभावे,

अभ्यासे

‘दीर्घोऽकितः’

(

७-४-८३

)

इति

दीर्घः।

]

]

31

[

पृष्ठम्०७९१+

२७

]

32

[

[

१।

सामिधेनीरूपऋत्विग्विशेषवाचित्वे

सति,

‘पाय्यसान्नाय्यनिकाय्यधाय्या

मानह-

विर्निवाससामिधेनीषु’

(

३-१-१२९

)

इत्यनेन

ण्यत्

आयादेशश्च

निपात्येते।

‘धाय्येति

सर्वा

सामिधेन्युच्यते,

किं

तर्हि?

काचिदेव।

रूढिशब्दो

ह्ययम्।

तथा

असामिधेन्यामपि

दृश्यते--

‘धाथ्याः

शंसत्यग्निर्नेता

त्वं

सोमक्रतुभिः।’

इति

काशिकाऽत्रानुसन्धेया।

‘सामिधेन्यभिधास्वृक्षु

काचिद्धाय्येति

कथ्यते।

शस्त्रादिष्वपि

धाय्याऽस्ति

तेनैतदुपलक्षणम्।।’

इति

प्रक्रियासर्वस्व

श्लोकोऽ-

प्यत्रानुसन्धेयः।

]

]

33

[

[

आ।

‘मदनानलबोधने

भवेत्

खग,

धाय्या

धिगधैर्यधारिणः।।’

नैषधे।

२।

५९।

]

]

34

[

ऋक्

]

35

[

[

२।

यगन्ताच्छानचि,

‘घुमास्था--’

(

६-४-६६

)

इतीत्वम्।

]

]

36

[

[

३।

धीयते

=

धार्यते

शिरसीति

धात्री

=

आमलकी।

‘धः

कर्मणि

ष्ट्रन्’

(

३-२-१८१

)

इति

ष्ट्रन्प्रत्ययः।

षित्त्वात्

स्त्रियां

ङीष्।

]

]

37

[

[

४।

‘उपसर्गे

घोः

किः’

(

३-३-९२

)

इति

किप्रत्यये

आकारलोपे

रूपम्।

एवं

निधिरित्यादिष्वपि

ज्ञेयम्।

]

]

38

[

[

५।

‘अन्तश्शब्दस्य

अङ्किविधिणत्वेषूपसर्गत्वं

वाच्यम्’

(

वा।

१-४-६५

)

इत्युप-

सर्गसंज्ञायां

किप्रत्यये

रूपम्।

एवं

अन्तर्धा

अन्तर्णिधानम्

इत्यत्रापि

अङ्-

विधौ

णत्वविधौ

चोपसर्गत्वं

ज्ञेयमन्तश्शब्दस्य।

]

]

39

[

[

६।

उदकं

धीयतेऽत्रेति

उदधिः

=

समुद्रः।

‘कर्मण्यधिकरणे

च’

(

३-३-९३

)

इति

अधिकरणे

किप्रत्ययः।

‘उदकस्योदः

संज्ञायाम्’

(

६-३-५७

)

इति

उदक-

शब्दस्य

उदभावः।

असंज्ञायां

तु

‘पेषंवासवाहनधिषु

च’

(

६-३-५८

)

इति

उदभावः--इति

विशेषः।

]

]

40

[

[

७।

सुषामादित्वात्

(

८-३-९८

)

सुषन्धिः

दुष्षन्धिः

इत्यत्र

षत्वम्।

]

]

41

[

[

८।

‘भाषायां

धाञ्--’

(

वा।

३-२-१७१

)

इत्यादिना

किः

किन्

वा

प्रत्ययः।

तस्य

लिड्वद्भावातिदेशात्

द्विर्वचनादिकं

भवति।

]

]

42

[

पृष्ठम्०७९२+

३२

]

43

[

[

१।

‘ड्वितः

क्त्रिः’

(

३-३-८८

)

इति

क्त्रिप्रत्यये,

तेन

निवृत्तम्

इत्यर्थे,

‘क्त्रेर्मम्नि-

त्यम्’

(

४-४-२०

)

इति

मप्प्रत्यये,

हिभावे

रूपमेवम्।

]

]

44

[

[

आ।

‘निष्ठां

गते

दत्त्रिमसभ्यतोषे

विहित्रिमे

कर्मणि

राजपत्न्यः।’

भ।

का।

१।

१३।

]

]

45

[

[

२।

‘आतश्चोपसर्गे’

(

३-३-१०६

)

इत्यङ्।

]

]

46

[

[

३।

‘श्रढन्तरोरुपसर्गवद्वृत्तिः’

(

वा।

१-४-५९

)

इति

वचनादुपसर्गभावेऽङ्।

]

]

47

[

[

B।

‘चिन्तावन्तः

कथां

चक्रुरुपधामेदभीरवः।’

भ।

का।

७।

७४।

]

]

48

[

[

४।

अपिपूर्वकात्

धाञो

ल्युटि

‘वष्टि

भागुरिरल्लोपमवाप्योरुपसर्गयोः।’

इति

वचनात्

अपिघटिताकारस्य

लोपे

पिधानम्

इति

भवति।

अन्येषां

मते

तु

अपिघानम्

इत्येव।

]

]

49

[

[

५।

‘न

ल्यपि’

(

६-४-६९

)

इतीत्वनिषेधः।

‘अन्तरङ्गानपि

विधीन्

बहिरङ्गो

लुग्

बाधते’

(

परिभाषा

५३

)

इति

न्यायात्

पूर्वमेव

ल्यपः

प्रवृत्त्या

तादिकितोऽभावात्

प्रकृतर्हिरादेशः।

]

]

50

[

[

६।

‘उपमाने

कर्मणि

च’

(

३-४-४५

)

इति

णमुलि

युगागमे,

अस्यः

कषादित्वात्

‘कषादिषु

यथाविध्यनुप्रयोगः’

(

३-४-४६

)

इति

पूर्वप्रयुक्तधातोरनुप्रयोगः।

]

]

51

[

जलम्

]

52

[

[

७।

‘द्वितीयायां

च’

(

३-४-५३

)

इति

णमुल्।

अत्र

सूत्रे

पूर्वसूत्रात्

‘परीप्सायाम्’

इति

नानुवर्तते

इति

पदमञ्जर्यादौ

स्पष्टम्।

]

]

53

[

[

C।

{??}

दित्वा

करुणं

सशब्दे

गोत्रभिवायं

सरितं

समेत्य।’

भ।

का।

३।५०।

]

]

54

[

[

८।

औणादिके

[

द।

उ।

१-१२२

]

55

[

[

९।

कर्क

दधातीति

कर्कन्धूः

=

बदरीवृक्षः।

‘अन्दूदृम्भूजम्बूकफेलूकर्कन्धूदिधिषूः’

[

द।

उ।

१।

१७६

]

56

[

[

१०।

औणादिके

[

द।

उ।

३-२७

]

57

[

[

११।

निपूर्वकादस्मात्

औणादिके

[

द।

उ।

५।

२६

]

58

[

पृष्ठम्०७९३+

२३

]

59

[

[

१।

‘धापृ--’

[

द।

उ।

५-३९

]

60

[

[

२।

‘दधातेर्यन्

नुट्

च’

[

द।

उ।

८।

१९

]

61

[

[

३।

‘सुसूधा--’

[

द।

उ।

८-४२

]

62

[

[

४।

‘विधाञो

वेध

च’

[

द।

उ।

९-८४

]

63

[

[

५।

‘वयसि

धाञः’,

‘पयसि

च’

‘पुरसि

च’

[

द।

उ।

९-८९-९०-९१

]

1

{@“डु

पचष्

पाके”@}

2

पाचकः-चिका,

पाचकः-चिका,

3

पिपक्षकः-क्षिका,

4

पापचकः-चिका

5

पक्ता-त्री,

पाचयिता-त्री,

पिपक्षिता-त्री,

पापचिता-त्री

पचन्-न्ती,

पाचयन्-न्ती,

पिपक्षन्-न्ती

--

6

प्रणिपक्ष्यन्-प्रनिपक्ष्यन्-7-न्ती-ती,

पाचयिष्यन्-न्ती-ती,

पिपक्षिष्यन्-न्ती-ती

8

पचमानः,

पाचयमानः,

पिपक्षमाणः,

पापच्यमानः

पक्ष्यमाणः,

पाचयिष्यमाणः,

पिपक्षिष्यमाणः,

पापचिष्यमाणः

9

ओदनपक्-पचौ-पचः

--

--

10

पक्वम्-पक्वः-पक्ववान्,

11

प्रपक्वानि

12,

पाचितः,

पिपक्षितः,

पापचितः-तवान्

13

पचः,

14

श्वपचः,

15

दूरेपाकः-अक्षेपाकः,

फलेपाकः-क्षणेपाकः-का,

16

दूरेपाकुः-

फलेपाकुः,

17

पचनः,

18

श्वपाकः-मांसपाकः

ओदनपाचः,

कपोतपाकः,

पिण्डपाकः,

मूलपाकः-उलूकपाकः,

19

प्रस्थंपचः-

20

खारिम्पचः-द्रोणंपचः,

21

मितम्पचः

22

-

23

नखम्पचः,

24

अल्पम्पचः,

25

26

27

उत्पचिष्णुः,

28

पचेलिमाः

29

30,

31

किम्पचानः,

32

पेचिवान्,

पाचः,

पिपक्षुः,

पापचः

पक्तव्यम्,

पाचयितव्यम्,

पिपक्षितव्यम्,

पापचितव्यम्

पचनीयम्,

पाचनीयम्,

पिपक्षणीयम्,

पापचनीयम्

33

पाक्यम्

34,

35

कृष्टपच्यम्,

36

कृष्टपाक्यम्,

37

अवश्यपाक्यम्,

पाच्यम्,

पिपक्ष्यम्,

पापच्यम्

ईषत्पचः-दुष्पचः-सुपचः

--

--

पच्यमानः,

पाच्यमानः,

पिपक्ष्यमाणः,

पापच्यमानः

38

पाकः,

39

मांसपाकः-मांस्पाकः,

40

पक्त्रिमम्,

41

पाचः,

पिपक्षः,

पापचः

42

पक्तुम्,

पाचयितुम्,

पिपक्षितुम्,

पापचितुम्

43

पचा,

44

पक्तिः,

45

पाचिका,

पाचना,

पिपक्षा,

पापचा

पचनम्,

46

मांसपचनम्-मांस्पचनम्,

पाचनम्,

पिपक्षणम्,

पापचनम्

पक्त्वा,

पाचयित्वा,

पिपक्षित्वा,

पापचित्वा

विपच्य,

प्रपाच्य,

प्रपिपक्ष्य,

प्रपापच्य

पाचम्

२,

पक्त्वा

२,

पाचम्

२,

पाचयित्वा

२,

पिपक्षम्

२,

पिपक्षित्वा

२,

पापचम्

पापचित्वा

२।

प्रासङ्गिक्यः

01

(

९५७

)

02

(

१-भ्वादिः-९९६।

सक।

अनि।

उभ।

)

03

[

[

४।

सन्नन्ताण्ण्वुलि,

‘चोः

कुः’

(

८-२-३०

)

इति

कुत्वे,

षत्वे

रूपम्।

एवं

सन्नन्ते

सर्वत्र

ज्ञेयम्।

]

]

04

[

[

५।

यङन्ते

सर्वत्र,

‘दीर्घोऽकितः’

(

७-४-८३

)

इत्यभ्यासदीर्घः।

]

]

05

[

[

६।

तृजादिषु

सर्वत्र

‘चोः

कुः’

(

८-२-३०

)

इति

कुत्वं

ज्ञेयम्।

]

]

06

[

[

७।

‘लृट्

शेषे

च’

(

३-३-१३

)

इति

लृडत्र

भविष्यति

काले

\n\n

‘पक्ष्यामीति

व्रजति’

इत्यर्थः।

‘शेषे

विभाषा--’

(

८-४-१८

)

इति

नेर्णत्वविकल्पः।

]

]

07

[

व्रजति

]

08

[

पृष्ठम्०८३२+

२८

]

09

[

[

१।

ओदनं

पचतीति

ओदनपक्।

‘क्विप्

च’

(

३-२-७६

)

इति

कर्मण्युपपदे

क्विप्।

‘अनुनासिकस्य

क्विझलोः--’

(

६-४-१६

)

इत्यत्र

काशिकायामुदाहृतमेवम्।

]

]

10

[

[

२।

‘पचो

वः’

(

८-२-५२

)

इति

निष्ठातकारस्य

वकारः।

वकारस्यासिद्धत्वात्

झल्पर-

त्वम्।

तेन,

‘चोः

कुः’

(

८-२-३०

)

इति

कुत्वं

भवतीति

ज्ञेयम्।

]

]

11

[

[

३।

‘प्रपक्वानि’

इत्यत्र

‘कुमति

च’

(

८-४-१३

)

इति

प्राप्तं

णत्वम्,

‘युवादीनां

प्रतिषेधः’

(

वा।

८-४-११

)

इत्यनेन

भवति।

]

]

12

[

फलानि

]

13

[

[

४।

‘नन्दिग्रहिपचादिभ्यः--’

(

३-१-१३४

)

इति,

अच्प्रत्ययः।

]

]

14

[

[

५।

पचादिषु

(

३-१-१३४

)

पाठादत्र

कर्मण्यणं

बाधित्वा

कर्तरि,

अच्प्रत्ययः।

]

]

15

[

[

६।

अत्र

सर्वत्र,

पचादिषु

पाठादचि,

वृद्धौ,

तथा

न्यङ्क्वादिषु

(

७-३-५३

)

पाठात्

कुत्वे

रूपम्।

]

]

16

[

[

७।

न्यङ्क्वादिषु

(

७-३-५३

)

पाठात्

कुत्वम्,

पचादिष्वेव

पाठादुप्रत्ययश्च।

]

]

17

[

[

८।

नन्द्यादिषु

(

३-१-१३४

)

पाठात्

कर्तरि

ल्युप्रत्ययः

इति

केचित्।

]

]

18

[

[

९।

‘अणपीष्यते’

इति

क्षीरतरङ्गिण्यामुक्तम्।

तदानीमत्र

कुत्वं

न्यङ्क्वादित्वात

ज्ञेयम्।

वस्तुतस्तु

‘कर्मण्यण्’

(

३-२-१

)

इत्यत्र

भाष्ये

‘ओदनपाचः’

इति

प्रयुक्तत्वात्

अण्विषये

कुत्वं

नेति

ज्ञायते।

]

]

19

[

[

१०।

‘परिमाणे

पचः’

(

३-२-३३

)

इति

खश्प्रत्यये

मुमि

रूपमेवम्।

एवं

परिमाण-

वाचकेषु

सर्वेष्वपि

उपपदेषु

खश्

ज्ञेयः।

]

]

20

[

[

आ।

‘खारिम्पचामत्र

विपक्वमन्नं

विष्वण्य

सुष्वाप

रक्षिवर्गः।।’

वा।

वि।

३।

४।

]

]

21

[

[

११।

‘मितनखे

च’

(

३-२-३४

)

इति

खशि

मुमागमः।

]

]

22

[

[

B।

‘अमितम्पचमीशानं

सर्वभोगीणमुत्तमम्।’

भ।

का।

६।

९७।

]

]

23

[

[

C।

‘नखम्पचोष्णं

नलिनेक्षणानामुरोजमेवातितरामुपास्ते।।’

च।

भारते।

४।

५६।

]

]

24

[

[

१२।

‘मितनखेच’

‘(

३-२-३४

)

इत्यत्र

मितशब्देन

मितपर्यायाणामपि

ग्रहणमिति

मते

‘अल्पम्पचः’

इत्यत्र

खशि

मुमागमो

ज्ञेयः।

]

]

25

[

[

ड्।

‘ऐव

विद्वन्

पितुः

कामात्

पान्तावल्पंपचान्

मुनीन्।।’

भ।

का।

६।

९७।

]

]

26

[

पृष्ठम्०८३३+

२९

]

27

[

[

१।

‘अलङ्कृञ्निराकृञ्प्रजनोत्पच--’

(

३-२-१३६

)

इत्यादिना

तच्छीलादिषु

कर्तृषु

इष्णुच्प्रत्ययः।

]

]

28

[

[

२।

‘केलिमर

उपसंख्यानम्’

(

वा।

३-१-९६

)

इति

केलिमर्प्रत्यये

रूपम्।

कर्मकर्तर्ये-

वायं

प्रत्यय

इति

वृत्तिकारादयः।

अविशेषात्

भावकर्मणोरेवेति

दीक्षि-

तादयः।

]

]

29

[

[

आ।

‘स

वारनारीकुचसञ्चितोवमं

ददर्श

मालूरफलं

पचेलिमम्।।’

नैषधे

१।

९४।

]

]

30

[

शालयः

]

31

[

[

३।

किम्शब्दे

उपपदे,

‘ताच्छील्यवयोवचनशक्तिषु

चानश्’

(

३-२-१२९

)

इति

चानशि,

बाहुलकात्

मुमागमाभाव

इति

अमरव्याख्यायां

भानुजीदीक्षितः।

]

]

32

[

[

४।

कर्तरि

लिटः

क्वसौ,

‘वस्वेकाजाद्घसाम्’

(

७-२-६७

)

इतीडागमे,

‘अत

एक-

हल्मध्येऽनादेशादेर्लिटि’

(

६-४-१२०

)

इत्येत्वाभ्यासलोपयो

रूपम्।

]

]

33

[

[

५।

निष्ठायामस्य

धातोरनिट्त्वेन

ण्यति,

‘चजोः

कु

घिण्ण्यतोः’

(

७-३-५२

)

इत्यनेन

कुत्वम्।

]

]

34

[

[

B।

‘पितॄणां

कुरुषे

कार्यमपाक्यैः

स्वादुभिः

फलैः।।’

भ।

का।

६।

६४।

]

]

35

[

[

६।

‘राजसूयसूर्यमृषोद्यरुच्यकृष्टपच्याव्यथ्याः’

(

३-१-११४

)

इत्यनेन

यत्प्रत्यये

कर्म-

कर्तरि

कृष्टपच्यः

इति

निपात्यते।

कृष्टे

ये

स्वयमेव

पच्यन्ते

केचन

व्रीहि-

विशेषाः

ते

कृष्टपच्याः।

अन्यत्र

कृष्टपाक्यः

इत्येव।

]

]

36

[

[

C।

‘अकृष्टपच्याः

पश्यन्तौ

ततो

दाशरथी

लताः।’

भ।

का।

६।

५९।

]

]

37

[

[

७।

‘ण्य

आवश्यके’

(

७-३-६५

)

इति

निषेधाद्

आवश्यकार्थे

तु

ण्यत्प्रत्यये

कुत्वं

भवति।

]

]

38

[

[

८।

घञि,

‘चजोः

कु--’

(

७-३-५२

)

इति

कुत्वम्।

]

]

39

[

[

९।

मांसस्य

पाकः

मांसपाकः

मांस्पाको

वा।

‘मांसस्य

पचि

ल्युड्घञोः’

(

वा।

६-३-१०९

)

इति

वचनात्

पचतेर्घञि

मांसशब्दस्योपपदस्यान्त्यलोपो

वा

भवति।

]

]

40

[

[

१०।

‘ड्वितः

क्त्रिः’

(

३-३-८८

)

इति

क्त्रिप्रत्यये,

‘तेन’

इत्यधिकारे,

निर्वृत्तार्थे

‘क्त्रेर्मम्नित्यम्’

(

४-४-२०

)

इति

नित्यं

मप्प्रत्यये

रूपम्।

]

]

41

[

[

ड्।

‘विपक्त्रिमज्ञानगतिर्मनस्वी

मान्यो

मुनिः

स्वां

पुरमृष्यशृङ्गः।।’

भ।

का।

१।

१०।

]

]

42

[

पृष्ठम्०८३४+

२८

]

43

[

[

१।

षित्त्वाद्

‘षिद्भिदादिभ्यः--’

(

३-३-१०४

)

इत्यङ्

भवति।

]

]

44

[

[

२।

‘स्थागापापचो

भावे’

(

३-३-९५

)

इति

वचनात्

पक्षे

क्तिन्नपि

भावे

भवति।

]

]

45

[

[

३।

‘पर्यायार्हर्णोत्पत्तिषु

ण्वुच्’

(

३-३-१११

)

इति

ऋणे

ण्वुच्।

‘शायिकाऽद्य

तव

प्रापदर्हसि

क्षीरपायिकाम्।

पाचिका

मे

त्वया

देया

प्रोत्पन्ना

मेऽन्नभोजिका।।’

इति

प्र।

सर्वस्वे।

]

]

46

[

[

४।

‘मांसस्य

पचि

युड्घञोः’

(

काशिका

६-१-१४४

)

इति

मांसशब्दस्थाकारस्य

लोपः

ल्युट्प्रत्यये

परतः।

तेन

मांस्पचनम्

इत्यपि

साधु।

‘मांस्पचन्या

उखायाः’

इति

प्रयोगोऽत्रानुसन्धेयः

(

भाष्य०,

काशिका०

६-१-६३

)।

]

]

1

{@“डु

भृञ्

धारणपोषणयोः”@}

2

3

‘भृञो

बिभर्ति

बिभृते

भरते

भरतीत्यपि।

ऋदन्तस्य

भृणातीति

भर्त्सने

श्नि

तथा

भरः।।’

4

इति

देवः।

भारकः-रिका,

भारकः-रिका,

5

बुभूर्षकः-र्षिका,

बेभ्रीयकः-यिका

इत्यादीनि

सर्वाण्यपि

रूपाणि

भौवादिकभरतिवत्

6

ज्ञेयानि।

7

बिभ्रत्-

बिभ्रतौ-बिभ्रतः,

बिभ्राणः,

8

भृत्रिमम्,

9

भरथुः,

10

11

बिभ्राणः,

12

विश्वंभरः-

13

विश्वम्भरा,

14

भार्यम्,

15

इषुभृत्-देहभृत्,

16

उदरंभरिः,

17

भृतिः,

18

भृङ्गारः

इत्यादीनि

रूपाण्यस्य

भवन्तीति

विशेषः।

19

प्रासङ्गिक्यः

01

(

११७१

)

02

(

३-जुहोत्यादिः-१०८७।

सक।

अनि।

उभ।

)

03

[

पृष्ठम्०९७३+

३०

]

04

(

श्लो।

२८

)

05

[

[

१।

‘सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपिसनाम्’

(

७-२-४९

)

इत्यत्र

भर

इति

शपा

निर्देशात्,

अस्य

ग्रहणम्।

तेनात्र

नेड्विकल्पः।

‘इको

झल्’

(

१-२-९

)

इति

सनः

कित्त्वात्,

‘अज्झनगमां

सनि’

(

६-४-१६

)

इति

दीर्घः।

‘उदोष्ठ्यपूर्वस्य’

(

७-१-१०२

)

इत्युत्वम्।

एवं

सन्नन्ते

सर्वत्र

ज्ञेयम्।

]

]

06

(

११७०

)

07

[

[

२।

शतरि

शपः,

‘जुहोत्यादिभ्यः--’

(

२-४-७५

)

इति

श्लुः।

‘श्लौ’

(

६-१-१०

)

इति

द्विर्वचनम्।

‘भृञामित्’

(

७-४-७६

)

इत्यभ्यासस्येकारः।

उत्तरखण्डे

यणादेशः।

‘नाभ्यस्ताच्छतुः’

(

७-१-७८

)

इति

नुम्निषेधः।

एवमेव

शानजन्तेऽपि

प्रक्रियोह्या।

]

]

08

[

[

३।

भावे,

‘ड्वितः

क्त्रिः’

(

३-३-८८

)

इति

क्त्रिप्रत्ययः।

तस्य,

‘तेन’

इति

वर्तमाने

निर्वृत्तार्थे,

‘क्त्रेर्मम्नित्यम्’

(

४-४-२०

)

इति

नित्यं

मप्

तद्धितः।

]

]

09

[

[

४।

धातुममुं

द्रमिडाः

‘टु

भृञ्’

इति

पठन्तीति

क्षीरस्वामिवाक्यादवगम्यते।

तदानीम्,

‘ट्वितोऽथुच्’

(

३-३-८९

)

इति

भावेऽथुच्प्रत्ययः।

भरथुः

=

भारः।

“सुधाकरः

पुनरथुज्विधौ

‘टु

भृञ्’

इत्युक्त्वा,

‘टु

भृञ्’

इति

द्रमिडाः

पठन्ति।

तेन

भृत्रिमम्,

भरथुः

इति

द्वयमिच्छति

नन्दी।’

इति।

‘टु

डु

भृञ्’

इत्यनुबन्धद्वयमिति

शाकटायनः।”

इति

पुरुषकारवचनमिह

ध्येयम्।

]

]

10

[

कवचं

]

11

[

[

५।

‘ताच्छील्यवयोवचनशक्तिषु

चानश्’

(

३-२-१२९

)

इत्यनेनात्र

वयोवचने

चानश्-

प्रत्ययः।

कवचधारणयोग्यं

वयः

प्राप्तवान्

इत्यर्थः।

]

]

12

[

[

६।

‘संज्ञायां

भृतॄ--’

(

३-२-४६

)

इत्यादिना

खच्प्रत्ययः।

विश्वं

बिभर्तीति

विश्वंभरः

विष्णुः।

]

]

13

[

[

आ।

‘ततो

बलिन्दमप्रख्यं

कपिर्विश्वम्भराधिपम्।’

भ।

का।

६।

१०८।

]

]

14

[

[

७।

‘ऋहलोः--’

(

३-१-१२४

)

इति

कर्मणि

ण्यत्।

]

]

15

[

[

८।

‘क्विप्

च’

(

३-२-७६

)

इति

कर्मण्युपपदे

क्विप्।

तुगागमः।

]

]

16

[

[

B।

‘उञ्छवृत्तिरुदरम्भरिरासीत्

तादृशेन

तपसैव

कृतान्तः।।’

या।

अ।

२१।

६३।

]

]

17

[

[

९।

‘क्तिच्क्तौ

संज्ञायाम्’

(

३-३-१७४

)

इति

संज्ञायां

क्तिच्।

भृतिः

=

वेतनम्।

]

]

18

[

[

१०।

‘शृङ्गारभृङ्गारौ’

(

द।

उ।

८-६६

)

इति

आरन्प्रत्ययः,

नुगागम-गुगागमौ

गुणाभावश्च

निपात्यन्ते।

बिभर्त्युदकं

मङ्गलार्थिभिरिति

भृङ्गारः

=

उदककलशः।

]

]

19

[

पृष्ठम्०९७४+

२८

]

1

{@“डु

मिञ्

प्रक्षेपणे”@}

2

‘मिनोति

मिनुते

स्वादेः

गतौ

मयति

माययेत्।’

3

इति

देवः।

4

5

मायकः-पिका,

6

मापकः-पिका,

7

मित्सकः-त्सिका,

8

मेमीयकः-यिका

माता-त्री,

मापयिता-त्री,

मित्सिता-त्री,

मेमीयिता-त्री

9

मिन्वन्-न्ती,

मापयन्-न्ती,

मित्सन्-न्ती

--

मास्यन्-न्ती-ती,

मापयिष्यन्-न्ती-ती,

मित्सिष्यन्-न्ती-ती

--

मिन्वानः,

मापयमानः,

मित्समानः,

मेमीयमानः

मास्यमानः,

मापयिष्यमाणः,

मित्सिष्यमाणः,

मेमीयिष्यमाणः

प्रमाः-प्रमौ-प्रमाः

--

--

--

10

मितम्-

11

तः-तवान्,

मापितः,

मित्सितः,

मेमीयितः-तवान्

12

13

मयः,

14

मायी,

मापः,

मित्सुः,

15

मेम्यः

मातव्यम्,

मापयितव्यम्,

मित्सितव्यम्,

मेमीयितव्यम्

16

प्रणिमानीयम्,

प्रणिमापनीयम्,

मित्सनीयम्,

मेमीयनीयम्

17

मेयम्,

माप्यम्,

मित्स्यम्,

मेमीय्यम्

18

ईषत्प्रमयः-दुष्प्रमयः-सुप्रमयः

--

--

मायमानः,

माप्यमानः,

मित्स्यमानः,

मेमीय्यमानः

19

मयः,

मापः,

मित्सः,

मेमीयः

मातुम्,

मापयितुम्,

मित्सितुम्,

मेमीयितुम्

मितिः,

मापना,

मित्सा,

मेमीया

मानम्,

मापनम्,

मित्सनम्,

मेमीयनम्

मित्वा,

मापयित्वा,

मित्सित्वा,

मेमीयित्वा

20

प्रमाय,

प्रमाप्य,

प्रमित्स्य,

प्रमेमीय्य

मायम्

२,

मित्वा

२,

मापम्

२,

मापयित्वा

२,

मित्सम्

२,

मित्सित्वा

२,

मेमीयम्

मेमीयित्वा

21

22

वातप्रमीः,

23

मायुः-गोमायुः,

24

मयुः,

25

जामाता,

26

मीरः।

प्रासङ्गिक्यः

01

(

१२५३

)

02

(

५-स्वादिः-१२५०।

सक।

अनि।

उभ।

)

03

(

श्लो।

१७

)

04

[

पृष्ठम्१०२१+

२८

]

05

[

[

१।

ण्वुलि

वृद्धौ

सत्यां

एजन्तत्वेन

‘मीनातिमिनोतिदीङाम्--’

(

६-१-५०

)

इत्यनेन

आत्वे,

‘आतो

युक्

चिण्कृतोः’

(

७-३-३३

)

इति

युगागमः।

एवं

घञादिष्वपि

बोध्यम्।

]

]

06

[

[

२।

णिच्प्रत्ययोत्वत्तेरनन्तरं

वृद्धौ

कृतायाम्

एजन्तत्वात्

आत्वे,

आदन्तलक्षणे

पुगागमे

रूपमेवम्।

ण्यन्ते

सर्वत्र

एवमेव

प्रक्रिया

ज्ञेया।

]

]

07

[

[

३।

‘इको

झल्’

(

१-२-९

)

इति

सनः

कित्त्वे,

‘अज्झनगमां

सनि’

(

६-४-१६

)

इति

दीर्घे

‘सनि

मीमा--’

(

७-४-५४

)

इति

इस्भावे

‘सः

स्यार्धधातुके’

(

७-४-४९

)

इति

सकारस्य

तत्वे,

‘अत्र

लोपोऽभ्यासस्य’

(

७-४-५८

)

इत्यभ्यासलोपे

रूपम्।

एवं

सन्नन्ते

सर्वत्र

बोध्यम्।

माधवधातुवृत्तौ

सन्नन्तरूपप्रदर्शनावसरेऽत्र,

“--मित्सति,

मित्सते,

‘इको

झल्’

(

१-२-९

)

इति

सनः

कित्त्वात्,

‘अज्झ-

नगमां

सनि’

(

६-४-१६

)

इति

दीर्घे--”

इत्याद्युक्तम्।

अस्यायं

भावः।

अनैमित्तिक

आकारः

प्रथमतो

प्रवर्तते।

धातोः

इगन्तत्वेन

‘इको

झल्’

(

१-२-९

)

इत्यादिसूत्रे

सनः

कित्त्वात्,

एज्विषय

एवाकारविधानात्

इति।

]

]

08

[

[

४।

यङन्ते

‘अकृत्सार्वधातुकयोः--’

(

७-४-२५

)

इति

दीर्घे

द्विर्वचनादिकेषु

कृतेषु,

‘गुणो

यङ्लुकोः’

(

७-४-८२

)

इति

गुणः।

]

]

09

[

[

५।

शतरि,

‘स्वादिभ्यः--’

(

३-१-७३

)

इति

श्नुप्रत्यये,

‘हुश्नुवोः

सार्वधातुके’

(

६-४-८७

)

इति

यणि

रूपमेवम्।

शानजन्तेऽप्येवमेव।

]

]

10

[

[

६।

निष्ठायामाकारो

प्रवर्तते

\n\n

आकारविधायके

सूत्रे

(

६-१-५०

)

‘आदेच

उपदेशे

ऽशिति’

(

६-१-४५

)

इत्यतः

‘एचः’

इत्यनुवर्तनात्,

तस्य

गुणयोग्यप्रत्ययेष्वेव

परेषु

आत्वमिति

ज्ञापनात्।

अतश्च

निष्ठाप्रत्ययस्य

कित्त्वात्

गुणः,

तेन

रूपमेवम्।

स्पष्टमिदं

प्रकृतसूत्रे

(

६-१-५०

)

भाष्ये।

एवमेव

क्त्वाक्तिन्प्रभृतिष्वपि

ज्ञेयम्।

]

]

11

[

[

आ।

‘सुन्वत्प्रियं

तमथ

रागसिताशिताग्रम्

आरोन्मितास्त्रनिचयास्तृतमानसान्ता।’

धा।

का।

२।

६८।

]

]

12

[

पृष्ठम्१०२२+

२५

]

13

[

[

१।

पचाद्यचि,

‘निमिमीलियां

खलचोः

प्रतिषेधः’

(

वा।

६-१-५०

)

इति

आकार-

प्रतिषेधः।

गुणेऽयादेशे

रूपमेवम्।

अत्र

वार्तिके

‘अच्’

पदेन

पचाद्यचः

(

३-१-१३४

),

एरच

(

३-३-५६

)

श्च

ग्रहणमिति

कैयटादौ

प्रतिपादितम्।

अत्र

वार्तिके

निपूर्वकस्यैव

मिनोतेः

ग्रहणाद्,

उपसर्गान्तरे,

उपपदेशुद्धे

आकार

एव

भवेदिति

ज्ञायते।

तदानीम्,

‘आतश्चोपसर्गे’

(

३-१-१३६

)

इति

कप्रत्यये,

‘आतो

लोप

इटि

च’

(

६-४-६४

)

इत्याकारलोपे

प्रमः

इति

रूपमपि

साध्विति

प्रतिभाति।

]

]

14

[

[

२।

नन्द्यादित्वात्

कर्तरि

णिनिप्रत्यये

युगागमे

रूपमेवम्।

]

]

15

[

[

३।

यङन्तात्

पचाद्यचि

यङो

लुकि

‘एरनेकाचः--’

(

६-४-८२

)

इति

यणि

रूपमेवम्।

]

]

16

[

[

४।

‘नेर्गदनदपतपदघुमा--’

(

८-४-१७

)

इति

नेर्णत्वे

रूपमेवम्।

]

]

17

[

[

५।

यत्प्रत्यये,

अनैमित्तिक

आकारे,

‘ईद्

यति’

(

६-४-६५

)

इतीकारे

गुणे

रूपम्।

]

]

18

[

[

६।

धातोरस्य

सकर्मकत्वात्

कर्मणि

खल्प्रत्यये,

‘निमिमीलियां

खलचोः

प्रतिषेधः’

(

वा।

६-१-५०

)

इति

आकारप्रतिषेधे

गुणायादेशयो

रूपमेवम्।

]

]

19

[

[

७।

धातोरस्येवर्णान्तात्वत्,

घञपवादतया

‘एरच्’

(

३-३-५६

)

इति

भावेऽच्प्रत्यये

आकारप्रतिषेधे

रूपमेवम्।

]

]

20

[

[

८।

ल्यपि,

‘मीनातिमिनोतिदीङां

ल्यपि

च’

(

६-१-५०

)

इति

आकारे

रूपमेवम्।

अन्यथा

क्त्वाप्रत्ययादेशभूतस्य

ल्यप

एज्विषयत्वाभावेन

आकारो

स्यात्,

तदर्थमेव

‘--ल्यपि

च’

(

६-१-५०

)

इत्युक्तमिति

ज्ञेयम्।

]

]

21

[

पृष्ठम्१०२३+

२७

]

22

[

[

१।

‘वातप्रमीः’

(

उ।

उ-१-८५

)

इति

सूत्रेण

प्रपूर्वकात्

वातशब्दे

उपपदे

वातं

प्रमिणोतीत्यर्थे

ईप्रत्यये

निष्पन्नोऽयं

शब्दः।

वातप्रमीः

=

शमीवृक्षः,

पक्षी

च।

]

]

23

[

[

२।

‘कृवापाजिमि--’

(

द।

उ।

१-८६

)

इत्युण्प्रत्यये

युगागमः।

मीयतेऽनेनेति

मायुः

मानम्।

गां

मिनोति

=

हिनस्तीति

गोमायुः

=

शृगालः।

]

]

24

[

[

३।

‘भृमृशीतॄचरित्सरितनिमि--’

(

द।

उ।

१-९२

)

इत्युप्रत्यये

बाहुलकादाकाराभावे

गुणायादेशयोश्च

रूपमेवम्।

]

]

25

[

[

४।

‘नप्तृनेष्टृ--’

(

द।

उ।

२-३

)

इति

तृन्प्रत्यये

तृच्प्रत्यये

वा

जायां

मिनोतीत्यर्थे

जायाशब्दस्य

जादेशे

निपातितोऽयं

शब्दः।

जामाता

=

दुहितुः

पतिः।

]

]

26

[

[

५।

‘शुषिचिमिभ्यो

दीर्घश्च’

(

द।

उ।

८।

४३

)

इति

क्रन्प्रत्यये

प्रकृतेदीर्घे

रूपमेवम्।

मिनोति

इति

मीरः

=

देशसीमा।

]

]

1

{@“डु

लभष्

प्राप्तौ”@}

2

‘प्रेरणे

लाभयेत्

लाभेः,

प्राप्त्यर्थे

लभते

शपि।’

3

इति

देवः।

4

लम्भकः-म्भिका,

लम्भकः-म्भिका,

5

लिप्सकः-प्सिका,

लालभकः-भिका

लब्धा-ब्ध्री,

लम्भयिता-त्री,

लिप्सिता-त्री,

लालभिता-त्री

इत्यादीनि

रूपाणि

सर्वाणि

प्रातिस्विकरूपाणि

विना

भौवादिकरभतिवत्

6

बोध्यानि।

7

लब्ध्रिमम्

8।

9

आलम्भ्या

गौः।

10

उपलम्भ्या

विद्या।

उपलभ्य-

11

मस्मान्नीचात्।

12

ईषत्प्रलम्भः-दुष्प्रलम्भः-सुप्रलम्भः।

ईषल्लभः।

13

सुलभम्-

दुर्लभम्।

सुलाभो

दुर्लाभः।

सुप्रलम्भः।

14

लाभम्-लाभम्-लम्भम्-लम्भम्।

प्रलम्भम्-प्रलम्भम्।

15

लभा

दुरालभा।

उपलब्धिः।

प्रासङ्गिक्यः

01

(

१४७१

)

02

(

१-भ्वादिः-९७५।

सक।

अनि।

आत्म।

)

03

(

श्लो।

१४६

)

04

[

[

३।

‘लभेश्च’

(

७-१-६४

)

इति

अजादौ

प्रत्यये

(

शपं

लिटं

वर्जयित्वा

)

नुमागमः

सर्वत्र

बोध्यः।

]

]

05

[

[

४।

‘सनि

मीमाघुरभलभ--’

(

७-४-५४

)

इत्यादिना

अच

इस्।

‘स्कोः--’

(

८-२-२९

)

इति

सलोपः।

‘अत्र

लोपोऽभ्यासस्य’

(

७-४-५८

)

इत्यभ्यासलोपः।

]

]

06

(

१३७८

)

07

[

[

५।

लाभेन

निर्वृत्तं

लब्ध्रिमम्।

‘ड्वितः

क्त्रिः’

(

३-३-८८

)

इति

क्त्रिप्रत्यये,

तस्य

‘क्त्रेर्मप्--’

(

४-४-२०

)

इति

नित्यं

मप्प्रत्ययः।

]

]

08

[

[

आ।

‘निघानिघतरुच्छन्ने

तस्मिस्ते

लब्ध्रिमैः

फलैः।’

भ।

का।

७-६५।

]

]

09

[

[

६।

‘आङो

यि’

(

७-१-६५

)

इति

आङ्पूर्वाल्लभेः

यकारादौ

प्रत्यये

नुम्।

अत्र

सूत्रे

‘यि’

इत्यस्य

विषयसप्तम्याश्रयणात्

प्रत्ययोत्पत्तेः

प्रागेव

नुमागमः

\n\n

तेन

अदुपधत्वा-

भावात्

यत्प्रत्ययो

\n\n

किन्तु

ण्यदेव

इति

बोध्यम्।

]

]

10

[

[

७।

‘उपात्

प्रशंसायाम्’

(

७-१-६६

)

इति

यकारादौ

प्रत्यये

विवक्षिते

नुम्।

प्रशंसायाः

अविवक्षायां

तु

‘उपलभ्यमस्मान्नीचात्’

इत्यत्र

यत्प्रत्यय

एव।

]

]

11

[

पृष्ठम्११५४+

३१

]

12

[

[

१।

‘उपसर्गात्

खल्घञोः’

(

७-१-६७

)

इति

नुम्।

‘लभेश्च’

(

७-१-६४

)

इत्येव

खल्प्रत्यये

घञि

नुमः

सिद्धत्वात्

यतः

पुनरारम्भः

ततो

ज्ञायते--नियमार्थ-

मिति।

नियमस्वरूपं

तु

अजाद्योः

खल्घञोः

प्रत्यययोर्नुम्

भवति

चेत्--उपसर्गात्

परयोरेव--इति।

तेन

ईषल्लभः,

लाभः

इत्यादिषु

निरुपसृष्टेषु

नुम्

भवति।

]

]

13

[

[

२।

‘उपसर्गात्

खल्घञोः’

(

७-१-६७

)

इत्यस्यापवादभूतेन

‘न

सुदुर्भ्यां

केवलाभ्याम्’

(

७-१-६८

)

इत्यनेन

नुम्निषेधः।

अत्र

वदन्ति--सूत्रे

केवलशब्दः

शब्दोपात्ताभ्यां

सुदुर्भ्यामन्यस्य

सजातीयस्योपसर्गस्याभावमाह।

तेन

सुदुर्भ्यामन्योपसर्गंरहितस्य

लभेः

खल्घञोर्नुम्

भवतीति

सूत्रार्थः

सम्पन्नः।

उपसर्गान्तरयोगे

तु

अति-

सुलम्भः

इति

नुम्

भवत्येव--इति।

यदा

तु

‘सुः

पूजायाम्’

(

१-४-९४

)

‘अतिरतिक्रमणे

च’

(

१-४-९५

)

इत्याभ्यां

सुश्चातिश्च

कर्मप्रवचनीयसंज्ञके

भवतः--

तदानीं

अतिसुलभम्

अतिदुर्लभम्

इत्यादयोऽपि

प्रयोगाः

साधव

एवेति

ज्ञेयम्।

विस्तरस्तु

बृहच्छब्देन्दुशेखरादिषु

द्रष्टव्यः।

]

]

14

[

[

३।

‘विभाषा

चिण्णमुलोः’

(

७-१-६९

)

इति

चिणि

णमुलि

नुम्विकल्पः।

‘विभाषा

चिण्णमुलोरुपसर्गान्न’

इति

भाष्ये

(

७-१-६९

)

व्याख्यातत्वात्

प्राप्तविभाषेत्याश्रित्य

व्याख्यातृभिर्व्यवस्थितविभाषेयमित्याश्रितम्।

तेनायं

फलितोऽर्थः--सोपसर्गस्य

नित्यं

नुम्

\n\n

निरुपसृष्टात्

तु

विभाषेति।

तेनैवं

रूपाणि

बोध्यानि।

]

]

15

[

[

४।

धातोः

षित्त्वात्

‘षिद्भिदादिभ्यः--’

(

३-३-१०४

)

इत्यङ्।

यदा

तु

‘क्तिन्

आबादिभ्यः’

(

वा।

३-३-९४

)

इत्याश्रीयते,

तदानीम्

क्तिन्

अपि

साधुः--

‘अभि-

धानलक्षणाः

कृत्तद्धितसमासान्ताः’

इत्यादिप्रामाण्यात्।

]

]