Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

डिम्बः (DimbaH)

 
Apte English

डिम्बः

[

ḍimbḥ

],

1

Affray,

riot

क्षणदाचारिजनप्रयुक्तडिम्बः

Rām.

Ch.2.14.

sound

or

noise

occasioned

by

terror.

A

young

child

or

animal.

An

egg.

A

globe

or

ball.

Globular

or

round

blossom

Mâlatîmâdhava (Bombay).

9.26.

A

chrysalis.

The

embryo

in

the

first

stage

ofढ

Apte Hindi Hindi

डिम्बः

पुंलिङ्गम्

-

डिम्ब्+घञ्

"दंगा,

फ़साद"

डिम्बः

पुंलिङ्गम्

-

-

"कोलाहल,

भय

के

कारण

चीत्कार"

डिम्बः

पुंलिङ्गम्

-

-

छोटा

बच्चा

या

छोटा

जानवर

डिम्बः

पुंलिङ्गम्

-

-

अण्डा

डिम्बः

पुंलिङ्गम्

-

-

"गोला,

गेंद,

पिण्ड"

डिम्बः

पुंलिङ्गम्

-

डिम्ब्+घञ्

"गुंजायमान

शिखर,

कोलाहलमय

चोटी"

डिम्बः

पुंलिङ्गम्

-

डिम्ब्+घञ्

शरीर

डिम्बः

पुंलिङ्गम्

-

डिम्ब्+घञ्

"बुद्धू,

जड़"

Wordnet Sanskrit

Synonyms

अण्डम्,

डिम्बः,

डिम्भः,

कोशः,

कोषः,

पेशिः,

पेशी

(Noun)

मत्स्यपक्ष्यादिप्रादुर्भावककोषः।

"सः

प्रतिदिनं

कुक्कुट्याः

अण्डम्

अत्ति।"

Synonyms

डिम्बाणुः,

गर्भाणुः,

डिम्बः,

अण्डः

(Noun)

जीवेषु

स्त्रीजातेः

सः

जीवाणुः

यः

नरवीर्यस्य

संयोगेन

नूतनं

रूपं

धारयति।

"डिम्बाणुना

जीवस्य

उत्पत्तिः

भवति।"

Kalpadruma Sanskrit

डिम्बः,

पुंलिङ्गम्

(

डिवि

नोदे

+

भावे

घञ्

)

भय-ध्वनिः

अण्डम्

फुप्फुसः

प्लीहा

।विप्लवः

इति

मेदिनी

बे,

डिम्भः

इतिद्विरूपकोषः