Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

टङ्गम् (TaGgam)

 
Apte Hindi Hindi

टङ्गम्

नपुंलिङ्गम्

-

टङ्कः

पृषो*

"कुदाल,

खुर्पा,

कुल्हाड़ी"

Wordnet Sanskrit

Synonyms

पादः,

प्रेष्ठा,

टङ्का,

टङ्गः,

टङ्गम्,

टङ्कः,

टङ्कम्,

प्रसृता,

नलकिनी,

जङ्घा

(Noun)

अवयवविशेषः-

आकटि

अधमाङ्गं,

मनुष्यादयः

अनेन

सरन्ति।

"वने

चरतः

मम

पादः

बहु

क्लेशम्

अन्वभवत्"