Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

टङ्गः (TaGgaH)

 
Apte English

टङ्गः

[

ṭaṅgḥ

]

गम्

[

gam

],

गम्

1

A

spade,

hoe.

ङ्गः

Borax.

A

weight

of

four

Māṣas.

A

leg.

A

kind

of

sword.

Apte Hindi Hindi

टङ्गः

पुंलिङ्गम्

-

टङ्कः

पृषो*

"कुदाल,

खुर्पा,

कुल्हाड़ी"

Wordnet Sanskrit

Synonyms

खनित्रम्,

खात्रम्,

आखनिकः,

आखनः,

आखनम्,

आखः,

अवदारणम्,

गोदारणम्,

स्तम्बघ्नः,

टङ्कः,

टङ्गः,

विशिखा

(Noun)

अस्त्रविशेषः,

लोहस्य

खननसाधनद्रव्यम्।

"वृक्षस्य

रोपणार्थे

खनित्रेन

भूमिम्

खनयति

कृषीवलः।"

Synonyms

पादः,

प्रेष्ठा,

टङ्का,

टङ्गः,

टङ्गम्,

टङ्कः,

टङ्कम्,

प्रसृता,

नलकिनी,

जङ्घा

(Noun)

अवयवविशेषः-

आकटि

अधमाङ्गं,

मनुष्यादयः

अनेन

सरन्ति।

"वने

चरतः

मम

पादः

बहु

क्लेशम्

अन्वभवत्"

Kalpadruma Sanskrit

टङ्गः,

पुं

क्लीबम्

(

टकि

+

अच्

)

खनित्रम्

खड्ग-भेदः

जङ्घा

इति

मेदिनी

गे,

टङ्गः,

पुंलिङ्गम्

(

टङ्क

+

पृषोदरात्

साधुः

)

टङ्कणः

।इति

शब्दचन्द्रिका

सोहागा

इति

भाषा

।चतुर्म्माषकपरिमाणम्

इति

वैद्यकपरिभाषा