Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

टङ्का (TaGkA)

 
Monier Williams Cologne English

टङ्का

feminine.

a

leg,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

(

in

music

)

nalopākhyāna

of

a

Rāgiṇī.

Apte Hindi Hindi

टङ्का

स्त्रीलिङ्गम्

-

-

"पैर,

लात"

Shabdartha Kaustubha Kannada

टङ्का

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಮೊಳಕಾಲು

विस्तारः

"टङ्को

नीलकपित्थे

खनित्रे

टङ्कनेऽस्त्रियाम्

जङ्घायां

स्त्री

पुमान्

कोपे

कोशासिग्रावदारणे᳚

-

मेदि०

"टङ्कौ

प्रमाणगर्वी

च"-

वैज०

टङ्का

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಮೊಳಕಾಲು

L R Vaidya English

waMkA(

gA

)

{%

f.

%}

The

leg.

Wordnet Sanskrit

Synonyms

पादः,

प्रेष्ठा,

टङ्का,

टङ्गः,

टङ्गम्,

टङ्कः,

टङ्कम्,

प्रसृता,

नलकिनी,

जङ्घा

(Noun)

अवयवविशेषः-

आकटि

अधमाङ्गं,

मनुष्यादयः

अनेन

सरन्ति।

"वने

चरतः

मम

पादः

बहु

क्लेशम्

अन्वभवत्"

Kalpadruma Sanskrit

टङ्का,

स्त्रीलिङ्गम्

(

टकि

+

अच्

टाप्

)

जङ्घा

इतिमेदिनी

के,

२५

Vachaspatyam Sanskrit

टङ्का

स्त्री

टकि--अच्

जङ्घायां

मेदि०१

तारादेव्यांटङ्कारकारिणीशब्दे

दृश्यम्